इतर कराः:

यदा प्रत्यक्ष तथा अप्रत्यक्ष कराः एव द्विविधाः मुख्याः कराः, तदैव इतराः अपि लघु रूप कराः देशे दृश्यन्ते. यद्यपि, ते मुख्य धन जनयितारः न सन्ति अपि च तथा न मन्तव्याः, तथापि एते कराः सर्वकार द्वारा अनेक उपक्रमेषु निधीनां रूपेण दातुं सहायकाः भविष्यन्ति ये देशस्य मौलिक आधारिक संरचनानां वर्धने अपिच सामान्य सुभिक्षायाः निर्वहणे योगदानं कुर्वन्ति. अस्मिन् प्रकारे विद्यमानाः कराः साधारणतया सेस् इति नाम्ना उच्यन्ते, ये कराः सर्वकारस्य पक्षतः निवेष्यन्ते तथा च एतेषां माध्यमेन आगतः निधयः वित्त मंत्रालयस्य निर्णयानां अनुसारेण प्रत्येक लक्ष्यान् उद्दिश्य उपयुज्यन्ते.

इतर कराणां उदाहरणानि:

अधः विद्यन्ते भारते साधारणतया दृष्यमानानाम् इतर कराणाम् उदाहरणानि.

ए) व्यावसायिक कर:

प्रोफेशनल् करः, अथवा जीविका करः इत्येतत् भारते राज्य सर्वकारैः क्रियमाण करस्य एव अन्यत् रूपम्. प्रोफेशनल् करस्य नियमानां अनुसारेण, व्यक्तयः ये आयस्य संपादनं कुर्वन्ति अथवा वैद्यः, न्यायवादी, चार्टेड् अकौण्टेंट् इत्यादि कार्याणि कुर्वन्ति, अथवा संस्था सचिवाः इत्यादयः सर्वेऽपि इमं करं प्रदद्युः. तथापि, सर्वेऽपि राज्याः प्रोफेशनल् करं न स्वीकुर्वन्ति तथाच सर्वेषां अपि राज्यानां करस्य मानं विभिन्नतया भवति.

बी) सम्पत्ति कर - नगर कर:

अन्यथा अयं संपत्ति करः अथवा रियल् एस्टेट् करः इति उच्यते, अयमेव करः प्रत्येकस्य अपि नगरस्य प्रान्तीय नगरपालिका समितिभिः नियोज्यते. मौलिक पौर सेवानां प्रदानाय तथा पालनाय एते कराः नियोज्यन्ते. आवास अथवा वाणिज्यिक सम्पत्तिनां सर्वे अपि स्वामिनः नगरपालिका करस्य विषयाः भवन्ति.

सी) मनोरञ्जन कर:

विनोद करः भारते दृश्यमानः अन्यतमः करः. फीचरचलच्चित्रेषु, दूरदर्शनश्रृङ्खलासु, प्रदर्शनीषु, मनोरञ्जनेषु, मनोरञ्जनशालासु च सर्वकारेण अस्य शुल्कं भवति. एषः करः वाणिज्यिकप्रदर्शनानां, चलच्चित्रमहोत्सवस्य अर्जनस्य, प्रेक्षकाणां सहभागितायाः च आधारेण आयतः संगृहीतस्य व्यावसायिकसंस्थायाः सकलसङ्ग्रहं गृहीत्वा संगृह्यते.

डि) डाक टिकट शुल्क, पंजीकरण शुल्क, स्थानांतरण कर:

स्टाम्प् शुल्कं, रजिस्ट्रेशन् शुल्कं, अपि च ट्रांस्फर् कराः संपत्ति करस्य अनुपूरक रूपेण समाह्रियन्ते. यथा, यदा कश्चन व्यक्तिः सम्पत्तिं क्रयति तदा तेषां कृते डाकटिकटस्य (डाकटिकटशुल्कस्य), पञ्जीकरणशुल्कस्य (सम्पत्त्याः व्यवहारस्य वैधानिकीकरणाय स्थानीयपञ्जिकायाः शुल्कं), स्थानान्तरणकरस्य (स्वामित्वस्य स्थानान्तरणार्थं दत्तः करः) च दातव्यः भवति वस्तुनः.

ङ) शिक्षा सेस/अतिरिक्त शुल्क:

Education cess भारते एकः करः अस्ति यः मुख्यतया सर्वकारप्रायोजितशैक्षिककार्यक्रमस्य व्ययस्य आच्छादनाय सहायकः भवति. एषः करः अन्यकरेभ्यः स्वतन्त्रतया संगृहीतः भवति, देशे निवसतां सर्वेषां भारतीयनागरिकाणां, निगमानाम्, अन्येषां जनानां च कृते प्रयोज्यः भवति. शिक्षा करस्य प्रभाविनी मानं अधुना एकस्य व्यक्तेः आयस्त कृते 2% पर्यन्तं तिष्ठति.

च) उपहारकरः

यदा कश्चन व्यक्तिः इतर व्यक्तेः सकाशात् किञ्चित् उपायनं प्राप्नोति. इदं तेषां "इतर मूलैः" कल्पित आयस्य भागः इति परिगण्यते तथा च संबद्ध करः अपि नियोज्यते. अयं करः युक्तः स्यात् यदि उपायनस्य मूल्यम् एकस्य वर्षस्य कृते Rs. 50,000 अपेक्षया अधिकं भवति.

छ) धनकरः:

संपत्ति करः, सर्वकारेण नियोज्यमानः अन्यः करः आसीत्, यत् पार्षद्यस्य नेट् वेल्त् आधारेण नियोज्यते. ऐश्वर्य करः संपत्तेः प्रस्तुत संपत्तेः आधारेण नियोक्तुं शक्यते. नेट् वेल्त् इत्येतस्य मूल्यम् व्यक्तेः सर्वस्यां सम्पत्त्यां तस्याः प्राप्त्यर्थं कृत व्ययं निश्कास्य प्राप्यते (यदि तस्याः प्राप्त्यर्थं ऋणम् स्वीकृतं). ऐश्वर्य करः इतः परम् न कदापि विनियोगे अस्ति यतः सः यूनियन् बड्जेट् 2015 समये निर्मूलितः.

ऐश्वर्य करः, यः संपत्ति कर अधिनियमेन पाल्यते, सः एकस्य व्यक्तेः, HUF अथवा सम्स्तायाः नेट् वेल्त् उपरि, करं नियोक्तुं सर्वकारस्य अवकाशं कल्पयति. अयं करः 2016 मध्ये निर्मूलनाय सिद्धं आसीत् , परन्तु अयं करः नेट् वेल्त् उपरि नियोज्यमानं आसीत् यत् संपत्तेः 1% आसीत् Rs. 30 लक्षेभ्यः अधिकं च. अस्य करस्य विषये उपेक्षितानि अपि सन्ति यानि सङ्घटनानि संपत्ति करस्य प्रदानं अकर्तुं अनुमतानि. एतानि सङ्घटनानि ट्रस्ट्स्, भागस्वाम्य संस्थाः, सोशल् क्लब्स्, राजकीय पक्षाः, इत्यादि रूपेण स्युः.

ज) टोल कर एवं सडक कर:

टोल् करः भवद्भिः बहुधा प्रदीयमानः एकः करः यदा सर्वकारस्य पक्षतः संवर्धित सेवायाः विनियोगः क्रियते, उदाहरणार्थं मार्गाः तथा सेतवः. नियोजित करस्य धनं उपेक्षायोग्यं यत् कस्यास्चित् परियोजनायाः निर्वहणाय तथा साधारणतया चालनाय च विनियोज्यते.

अहं) स्वच्छ भारत सेस:

अयं करः भारत सर्वकार पक्षतः स्थापितः तथा च 15 नवम्बर् 2015 तः आरब्धः. अयं करः सर्वेषां कर योग्य सेवानां कृते प्रसज्जते तथा च अयं करः अधुना 0.5% इत्यत्र तिष्ठति. स्वच्छ भारत करः आधुनिक समयेषु विस्तारतया वियमान 14% सेवकरस्य उपरि तथा अपेक्षया नियोज्यते. अत्र विद्यमानेषु अमूल्यं एकं भवति यत् इदं सेस् तासां सेवानां कृते नैव युक्तं भवति याः संपूर्णतया सेवा करात् परिहृताः अथवा याः सेवाः सेवानां नकारात्मक पट्टिकायां अवच्छिन्नाः. इदं कन्सालिडेटेड् फण्ड् आफ् इन्डिया द्वारा संकल्यते अपि च स्वच्छ भारत लक्ष्यैः क्रियमाण सर्वकार योजनानां कृते निधि दानाय तथा तेषां प्रोत्साहनाय च उपयुज्यन्ते. अयं करः, तथापि, सेवाकरात् स्वतन्त्रः अपि च इन्वाइसेस् रूपेण प्रत्येक लैन् ऐटम् इति रूपेण नियोज्यते.

झ) कृषि कल्याण सेस:

अयं भारत सर्वकारस्य पक्षतः जून् 2016 आरभ्य आनीतः अन्यः एकः करः. वस्तुतः अस्य निक्षेपणस्य कारणं भवति सवेषां अपि कर्षकाणां परिरक्षणाय तथा देशे कृषि सौकर्याणां वृद्धेः कृते च. स्वच्छ भारत करः इव, अयं करः अपि सर्वासां अपि करयोग्य सेवानां उपरि 0.5% मानेन प्रभाववान् भवति तथा च सेवा करस्य अपि च स्वच्छ भारत करस्य उपरि, ततोधिकतया अभियुज्यते.

ट) मूलसंरचना सेस :

इन्फ्रास्ट्रक्चर् सेस्स् इति अन्यः करः यः 1st जून 2016 तः प्रभावे आनीतः. अस्य करस्य अधीने, पेट्रोल/LPG/CNG-चालित मोटार यन्त्राणि ये दैर्घ्ये 4 मीटर् अथवा ततः न्यूनं सन्ति तथा 1200cc अथवा न्यून इंजन् केपासिटी येषां अस्ति तेषां कृते 1% करः भवति. यदि डीजल् मोटार् यन्त्राणि यानि 4 मीटर् दैर्घ्यं न अधिगच्छन्ति तथा च 1500cc अपेक्षया न्यून शक्ति युत इञ्जन्स् वहन्ति, तर्हि 2.5% करः प्रदेयः. बृहत् सेडान्स् तथा SUVs कृते, सेस् इति वाहस्य संपूर्ण व्ययस्य उपरि 4% इत्यत्र तिष्ठति.

ल) प्रवेश कर:

प्रवेश करः देशे केषुचित् राज्येषु नियोज्यमानः एकः करः, ते राजयः भवन्ति उत्तराखण्ड्, मध्य प्रदेश्, गुजरात् , अस्साम् तथा दिल्ली. अस्य अधीने, व्यादिष्ट राज्येषु ई-कामर्स संस्थानां द्वारा प्रविश्यमानानि सर्वाण्यपि वस्तूनि करेण नियुक्तानि भवन्ति. अस्य करस्य मानं 5.5% तः 10% मध्ये परिवर्ती भवति.

भारतस्य प्रस्तुत आर्थिक सन्दर्भे एते एव विद्यमानाः कराणां सर्वे प्रकाराः. एतासां पद्धतीनां द्वारा प्राप्ताः निधयः न केवलं देशस्य आयस्य कृते शक्तिं ददति परन्तु निम्न वर्गाणां विकासे सहायार्थं अत्यन्तं-आवश्यक संवेगान् कल्पयति.