नेट्कोर् बी टू सी कम्पनीनां कृते डिजिटलसञ्चारमञ्चः अस्ति. अस्माकं विशेषज्ञता सर्वेषां आकारानां, स्केलस्य च कम्पनीनां विपणनस्वचालनस्य विषये अस्ति. वयं विपणिकानां, संस्थापकानाम्, उत्पाददलानां च कृते Smartech मार्गेण स्वस्य डिजिटलसञ्चारं स्वचालितं कृत्वा स्वस्य ऑनलाइन B2C व्यवसायं वर्धयितुं सुलभं कुर्मः.
स्मार्टेच् नेटकोर् सॉल्यूशन्स् इत्यस्य बहुचैनल-अभियान-प्रबन्धन-मञ्चः अस्ति. स्मार्टेच् इत्यनेन स्टार्टअप-संस्थानां बहु-चैनल-सञ्चार-यात्रायाः आरम्भः सुलभः भवति.
अत्र स्टार्टअप्स कथं Smartech -Start With Simple Transactional And Promotional Emails तथा SMS इत्येतयोः उपयोगं कर्तुं शक्नुवन्ति; ईमेल, एसएमएस तथा सूचनानां स्वचालनेन सह वर्धयन्तु; बहु-चैनल-उपयोक्तृस्वचालनेन सह स्केल अप कुर्वन्तु
नेट्कोर् किं प्रस्तावति ?
बहु-चैनल-अभियान-प्रबन्धन-मञ्चः - 100K मासिक-सक्रिय-उपयोक्तृणां कृते निःशुल्कम्
वेबसाइट्-सङ्गतिः धारणं च - असीमितजालसन्देशाः ब्राउजर्-पुश-सूचनाः च
एप् सङ्गतिः अवधारणं च - असीमित एप् पुश सूचनाः एप् अन्तः सन्देशाः च
प्रतिवर्षं १२ लक्षं ईमेल - प्रतिमासं १ लक्षं सीमा
प्रतिवर्षं १२ लक्षं एसएमएस - प्रतिमासं १ लक्षं सीमा