आगच्छन्तु विविधं गतिशीलं च नवीनतापारिस्थितिकीतन्त्रं अन्वेषयन्तु यत्र भूमिगतविचाराः विकासस्य अवसरान् मिलन्ति. BHASKAR एकं मञ्चं प्रदाति यत् भवन्तं सहकार्यस्य, संसाधनस्य, अन्वेषणस्य च जगतः सह सम्बध्दयति.
पञ्जीकृतानां उपयोक्तृणां संख्या
विभिन्नक्षेत्रेभ्यः, उद्योगेभ्यः, प्रौद्योगिकीभ्यः, भौगोलिकक्षेत्रेभ्यः च हितधारकान् एकत्र आनयन् मञ्चः सर्वेषां कृते पार-सहकार्यस्य अवसरान् सृजति.
भास्करः निम्नलिखितव्यक्तिविकल्पानां माध्यमेन एकस्मिन् चैनले सम्पूर्णं पारिस्थितिकीतन्त्रं गृह्णाति
भारत स्टार्टअप ज्ञान अभिगम रजिस्ट्री (BHASKAR) एकः नूतनः पञ्जीकरणप्रक्रिया अस्ति यत् उपयोक्तृभ्यः BHASKAR ID प्राप्तुं सक्षमं कर्तुं तथा च स्टार्टअप इकोसिस्टम् इत्यनेन सह अन्तरक्रियां कर्तुं उपयोक्तृप्रोफाइलं जनयितुं सक्षमं कर्तुं निर्मितम् अस्ति. इदानीं कृते स्टार्टअप इण्डिया इत्यस्य डीपीआईआईटी मान्यतां प्राप्तुं, सेवानां लाभं प्राप्तुं च पञ्जीकरणप्रक्रिया समानान्तरेण निरन्तरं भविष्यति.
संजालस्य सटीकताम् अखण्डतां च निर्वाहयितुम् केवलं ते उपयोक्तारः भास्कर-जाल-विभागे दृश्यन्ते, अन्वेषणीयं च भविष्यन्ति.
उपयोक्तृभिः अन्येभ्यः उपयोक्तृभ्यः मञ्चे प्रदत्तानां सेवानां कृते स्टार्टअप इण्डिया, डीपीआईआईटी अथवा अन्यः कोऽपि सरकारीसंस्था उत्तरदायी नास्ति.
अधिकविवरणार्थं कृपया अस्माकं FAQs पश्यन्तु.