सहकार्यं पोषयितुं प्रभावं च निर्मातुं उद्देश्यं कृत्वा भास्कर उद्यमिनः, निवेशकाः, मार्गदर्शकाः, नीतिनिर्मातारः, अन्ये च स्टार्टअप पारिस्थितिकीतन्त्रस्य खिलाडयः एकस्मिन् मञ्चे संयोजयति.
अधिकं जानातु

भास्करसमुदाय

आगच्छन्तु विविधं गतिशीलं च नवीनतापारिस्थितिकीतन्त्रं अन्वेषयन्तु यत्र भूमिगतविचाराः विकासस्य अवसरान् मिलन्ति. BHASKAR एकं मञ्चं प्रदाति यत् भवन्तं सहकार्यस्य, संसाधनस्य, अन्वेषणस्य च जगतः सह सम्बध्दयति.

  • पञ्जीकृतानां उपयोक्तृणां संख्या

  • उद्योग गठबन्धन
    विभिन्नेभ्यः हितधारकान् एकत्र आनयित्वा...
  • गतिशील संजाल
    समानविचारधारिभिः जनानां सह सहजतया सम्बद्धतां सहकार्यं च कुर्वन्तु...
  • वर्धिता दृश्यता
    प्रोफाइल कार्ड् इत्यस्य उपयोगेन स्वं दृश्यमानं कुर्वन्तु...
  • व्यक्तिगत पहचान संख्या
    भवतः प्रोफाइलेन सह बद्धं भवतः BHASKAR ID प्राप्नुवन्तु...

उद्योग गठबन्धन

विभिन्नक्षेत्रेभ्यः, उद्योगेभ्यः, प्रौद्योगिकीभ्यः, भौगोलिकक्षेत्रेभ्यः च हितधारकान् एकत्र आनयन् मञ्चः सर्वेषां कृते पार-सहकार्यस्य अवसरान् सृजति.

कथं कार्यं करोति

पारिस्थितिकी तंत्र हितधारक

भास्करः निम्नलिखितव्यक्तिविकल्पानां माध्यमेन एकस्मिन् चैनले सम्पूर्णं पारिस्थितिकीतन्त्रं गृह्णाति

Explorer

एक्स्प्लोरर

एकः व्यक्तिः, १८ वर्षाणाम् उपरि, नवीनतां वा मापनीयतां वा प्रति कार्यं कुर्वन् व्यावसायिकक्रियाकलापं कर्तुं आकांक्षति.

Startup Founder

स्टार्टअप संस्थापक

एकः व्यक्तिः, १८ वर्षाणाम् उपरि, नवीनतां वा विचारस्य मापनीयतां वा प्रति कार्यं कुर्वन् व्यावसायिकक्रियाकलापं कुर्वन् आसीत्.

,

अस्वीकारः

भारत स्टार्टअप ज्ञान अभिगम रजिस्ट्री (BHASKAR) एकः नूतनः पञ्जीकरणप्रक्रिया अस्ति यत् उपयोक्तृभ्यः BHASKAR ID प्राप्तुं सक्षमं कर्तुं तथा च स्टार्टअप इकोसिस्टम् इत्यनेन सह अन्तरक्रियां कर्तुं उपयोक्तृप्रोफाइलं जनयितुं सक्षमं कर्तुं निर्मितम् अस्ति. इदानीं कृते स्टार्टअप इण्डिया इत्यस्य डीपीआईआईटी मान्यतां प्राप्तुं, सेवानां लाभं प्राप्तुं च पञ्जीकरणप्रक्रिया समानान्तरेण निरन्तरं भविष्यति.

संजालस्य सटीकताम् अखण्डतां च निर्वाहयितुम् केवलं ते उपयोक्तारः भास्कर-जाल-विभागे दृश्यन्ते, अन्वेषणीयं च भविष्यन्ति.

उपयोक्तृभिः अन्येभ्यः उपयोक्तृभ्यः मञ्चे प्रदत्तानां सेवानां कृते स्टार्टअप इण्डिया, डीपीआईआईटी अथवा अन्यः कोऽपि सरकारीसंस्था उत्तरदायी नास्ति.

अधिकविवरणार्थं कृपया अस्माकं FAQs पश्यन्तु.