1 उद्देशः

स्टार्टअप इंडिया हब इति कस्यापि जनस्य व्यक्तिगतसूचनायाः सुरक्षायै प्रतिबद्धा नास्ति, या भवते अस्माकं जालस्थानस्य, दूरभाषानुप्रयोगस्य च प्राप्तिकाले प्राप्तुं शक्यते. अस्माकं मतमस्ति यत्, भवते एषा सूचना महत्त्वपूर्णा भविष्यति यां वयं भवतः विषये सूचनायाः कार्यं कुर्मः, या वयं भवता सह संयुक्ते सति प्राप्तुं शक्नुमः. एषा गोपनीयतानीतिः सज्जा कृता अस्ति, येन भवान् स्वव्यक्तिगतविवरणस्य गोपनीयतायाः, सुरक्षायाः च विषये अधिकम् आत्मविश्वासं प्राप्तुं साहाय्यं प्राप्नुयात्. 'भवतः' इत्यस्य अर्थः भवतः, जालस्थलस्य अथवा अनुप्रयोगस्य उपयोक्ता, तदनुसारं व्याख्यातः ‘स्वयं’ इति च भविष्यति. 'वयम्' / 'अस्माकं' इत्यस्य अर्थः स्टार्टअप इण्डिया, तदनुसारं 'अस्माकं' इति व्याख्या भवति. 'उपयोक्तारः' इत्यस्य अर्थः वेबसाइट् अथवा अनुप्रयोगस्य उपयोक्तारः सामूहिकरूपेण तथा/वा व्यक्तिगतरूपेण, यथा सन्दर्भः अनुमन्यते.

2 पात्रता

वेबसाइट्/मोबाइल एप्लिकेशनं सर्वेषां व्यक्तिनां कृते उद्दिष्टं ये उद्यमशीलतायाः भारतीयस्टार्टअपपारिस्थितिकीतन्त्रस्य च विषये ज्ञातुं रुचिं लभन्ते तथा च उद्यमशीलतासम्बद्धान् अवसरान् ज्ञानं च अन्वेषयन्ति. वेबसाइट्/मोबाइल अनुप्रयोगे startupindia.gov.in डोमेनस्य अन्तर्गतं सर्वाणि सूक्ष्मस्थलानि समाविष्टानि सन्ति, यथा seedfund.startupindia.gov.in, maarg.startupindia.gov.in इत्यादयः.

3 सा सूचना, यां वयं सङ्कलयामः

स्टार्ट-अप इण्डिया वेबसाइट्/एप्लिकेशन्स्/माइक्रोसाइट्स् तथा अन्ये केचन सम्बद्धाः लिङ्काः स्वयमेव भवतः कस्यापि विशिष्टायाः व्यक्तिगतसूचनाः (यथा नाम, दूरभाषसङ्ख्या, अथवा ई-मेल-पता) न गृह्णन्ति यत् अस्मान् भवतः व्यक्तिगतरूपेण परिचययितुं शक्नोति. यदि पोर्टल् भवन्तं व्यक्तिगतसूचनाः प्रदातुं अनुरोधं करोति तर्हि भवन्तः सूचिताः भविष्यन्ति यत् येषां विशेषप्रयोजनानां कृते सूचना एकत्रिता भवति, तथा च भवतः व्यक्तिगतसूचनायाः रक्षणार्थं पर्याप्तसुरक्षापरिपाटाः क्रियन्ते. वयं सूचनां प्राप्नुमः यत् क) भवान् प्रत्यक्षतया अस्मान् प्रदाति, यथा भवान् वेबसाइट्/मोबाइल-अनुप्रयोगं गच्छति तदा भवान् प्रदाति व्यक्तिगतसूचना; ख) सूचना/सञ्चिकाः/दस्तावेजाः/दत्तांशः यत् भवान् वेबसाइट्/मोबाइल-अनुप्रयोगे अन्यैः उपयोक्तृभिः सह साझां करोति; तथा ग) भवतः निष्क्रियरूपेण अथवा स्वयमेव एकत्रिता सूचना, यथा भवता अस्माकं वेबसाइट् अथवा सेवासु प्रवेशार्थं प्रयुक्तात् ब्राउजर् अथवा उपकरणात् एकत्रिता सूचना. अस्मिन् गोपनीयतानीतौ वयं एतत् सर्वं ‘उपयोक्तृसूचना’ इति निर्दिशन्ति. अधिकं बोधयितुम्,

 

  • भवता अस्मान् प्रदत्ता सूचना। अस्य जालपुटस्य अथवा अनुप्रयोगस्य केचन भागाः सन्ति यत्र अस्माभिः भवतः व्यक्तिगतसूचनाः विशिष्टप्रयोजनाय संग्रहीतुं शक्यन्ते. यथा, भवान् पञ्जीकरणं कर्तुं, भागीदारसेवानां कृते आवेदनं कर्तुं, सक्षमकर्तृसंयोजनानि च अन्वेष्टुं शक्नोति. एतेषां विविधप्रस्तावानां क्रमेण वयं प्रायः भवद्भ्यः विविधरूपेण सूचनाः संग्रहीतुं प्रयत्नशीलाः स्मः, यथा नाम, पता, ई-मेल-सङ्केतः, दूरभाषसङ्ख्या, फैक्स-सङ्ख्या, व्यापारविवरणं च. केषुचित् प्रसङ्गेषु भवान् स्वव्यापारयोजनायाः विषये सूचनां दातुं अपि शक्नोति. यथा, पोर्टले प्रकाशितस्य नवीनता-चुनौत्यस्य वा मृगयायाः वा कृते भवान् स्वव्यापारस्य वा विचारस्य वा विशिष्टानि उत्तराणि प्रस्तूयितुं शक्नोति.
  • सूचना या स्वयमेव एकत्रिता भवति. सामान्यतया भवान् कोऽस्ति इति न कथयन् अथवा स्वस्य विषये किमपि सूचनां न प्रकाशयन् एतत् जालपुटं गन्तुं शक्नोति. वयं, अस्माकं तृतीयपक्षसेवाप्रदातारः वा अन्ये भागिनः (सामूहिकरूपेण ‘भागिनः’) अस्माकं वेबसाइट्-प्रवेशार्थं प्रयुक्ताः भवतः, भवतः सङ्गणकस्य, अन्यस्य वा यन्त्रस्य विषये विविधप्रकारस्य सूचनां संग्रहीतुं स्वचालितसाधनानाम् उपयोगं कर्तुं शक्नुमः. स्वचालितरूपेण एकत्रितसूचनायाः प्रकारस्य प्रतिनिधिः, अपूर्णसूची अत्र अन्तर्भवितुं शक्नोति: संजालस्य अथवा अन्तर्जालप्रोटोकॉलपतेः तथा च भवता उपयुज्यमानस्य ब्राउजर् प्रकारः (उदा., Chrome, Safari, Firefox, Internet Explorer), भवता उपयुज्यमानस्य प्रचालनतन्त्रस्य प्रकारः (उदा., Microsoft Windows अथवा Mac OS), मोबाईलजालम्, उपकरणपरिचयकर्तारः, उपकरणसेटिंग्स्, ब्राउजरसेटिंग्स्, भवता गतस्य वेबसाइटस्य जालपुटानि, भवता अस्माकं भ्रमणात् पूर्वं पश्चात् च गतानि वेबसाइट् वेबसाइट्, वेबसाइट् द्रष्टुं प्रयुक्तस्य हस्तगतस्य अथवा चलयन्त्रस्य प्रकारः (उदा., iOS, Android), स्थानस्य सूचना, तथा च भवता अभिगता, दृष्टा, अग्रे प्रेषिता,/अथवा क्लिक् कृता सामग्रीः विज्ञापनं च. पूर्वोक्तसूचनाः कथं संगृहीताः, कथं च उपयुज्यन्ते इति विषये अधिकाधिकसूचनार्थं कृपया कुकीज इति शीर्षकं अस्माकं विभागं पश्यन्तु.

    वयं स्वयमेव भवतः कस्यापि विशिष्टायाः व्यक्तिगतसूचनाः (यथा नाम, दूरभाषसङ्ख्या, ई-मेल-सङ्केतः वा) न गृह्णामः येन भवतः व्यक्तिगतरूपेण परिचयः भवति. यदि पोर्टल् भवन्तं व्यक्तिगतसूचनाः प्रदातुं अनुरोधं करोति तर्हि भवन्तः सूचिताः भविष्यन्ति यत् येषां विशेषप्रयोजनानां कृते सूचना एकत्रिता भवति, तथा च भवतः व्यक्तिगतसूचनायाः रक्षणार्थं पर्याप्तसुरक्षापरिपाटाः क्रियन्ते.

    वयं उपयोक्तुः विषये कतिपयानि सूचनानि एकत्रयामः, यथा अन्तर्जालप्रोटोकॉल (IP) पता, डोमेननाम, ब्राउजर् प्रकारः, ऑपरेटिंग् सिस्टम्, भ्रमणस्य तिथिः समयः च, आगतानि पृष्ठानि च. वयं एतान् पत्तनान् अस्माकं साइट् आगच्छन्तानाम् व्यक्तिनां परिचयेन सह सम्बद्धुं कोऽपि प्रयासं न कुर्मः यावत् साइट् क्षतिं कर्तुं प्रयासः न ज्ञातः.
  • सूचना यत् भवान् अन्यैः उपयोक्तृभिः सह वेबसाइट्/मोबाइल-अनुप्रयोगे साझां करोति: अस्माकं वेबसाइट् सूचनां द्रष्टुं, साझेदारी च कर्तुं शक्नोति, यत्र ब्लोग्, रेटिंग्, टिप्पणी, सन्देशः, गपशपः इत्यादीनां माध्यमेन च. भवद्भिः विचारणीयं यत् भवन्तः केन सह साझां कर्तुं चयनं कुर्वन्ति किं च साझां कुर्वन्ति, यतः ये जनाः अस्माकं जालपुटेन भवतः क्रियाकलापं द्रष्टुं शक्नुवन्ति ते अस्माकं जालपुटे अपि च बहिः अन्यैः सह साझां कर्तुं चयनं कर्तुं शक्नुवन्ति, यत्र भवन्तः येषां प्रेक्षकाणां सह साझां कृतवन्तः तेषां बहिः जनाः व्यापाराः च सन्ति. यथा, यदा भवान् विशिष्टं स्टार्टअपं वा सक्षमीकरणं वा सन्देशं प्रेषयति तदा ते अस्माकं जालपुटे वा बहिः वा, व्यक्तिगतरूपेण वा ऑनलाइनमाध्यमेन वा तां सामग्रीं डाउनलोड्, स्क्रीनशॉट्, पुनः साझां कर्तुं वा शक्नुवन्ति. अपि च, यदा भवान् अन्यस्य विषयवस्तुविषये टिप्पणीं करोति तथा/वा तस्य सामग्रीं प्रति प्रतिक्रियां ददाति तदा भवतः टिप्पणीः/प्रतिक्रिया वा यः कोऽपि परस्य सामग्रीं द्रष्टुं शक्नोति, तस्मै दृश्यते, सः व्यक्तिः पश्चात् प्रेक्षकान् परिवर्तयितुं समर्थः भविष्यति. भवद्भिः वेबसाइट् अथवा मोबाईल-अनुप्रयोगे अन्येन उपयोक्त्रेण वा तृतीयपक्षेण वा सह साझाकृतानां कस्यापि सूचनायाः वा आँकडानां वा, व्यक्तिगतस्य/वा वाणिज्यिकस्य वा कृते वयं उत्तरदायी न स्मः. उपयोक्तृभ्यः सल्लाहः दत्तः यत् तृतीयपक्षस्य कृते कस्यापि वित्तीयव्यवहारस्य कृते वेबसाइट् इत्यस्य उपयोगं न कुर्वन्तु तथा च उपयोगं गैर
4 कथं वयं प्रयोक्तुः सूचनायाः उपयोगं कर्तुं शक्नुमः

भवतः उपयोक्तृसूचनाः प्रविष्ट्वा भवान् स्वीकुर्वति यत् वयं भवतः उपयोक्तृसूचनाः धारयितुं शक्नुमः तथा च अस्माभिः अथवा अस्माकं पक्षतः तां संसाधयन्तः केनचित् भागिनः धारिताः भवितुम् अर्हन्ति इति. ततः परं, भवान् एतदपि स्वीकुर्वति यत् भवतः उपयोक्तृसूचनाः अपि कार्यक्रमस्य आयोजकैः स्टार्टअप इण्डिया पोर्टल् इत्यत्र प्रकाशितानां विशिष्टानां चुनौतीनां, कार्यशालानां, आयोजनानां, कार्यक्रमानां च विषये उपयुज्यते. वयं, इन्क्यूबेटर्, एक्सेलरेटर्, मार्गदर्शकाः च सह भवतः उपयोक्तृसूचनाः निम्नलिखितप्रयोजनार्थं उपयोक्तुं अधिकारिणः भविष्यामः:

 

  • प्रतिक्रियायाः विषये, भवता आवेदनस्य कार्यक्रमस्य अनुवर्तनस्य विषये, अथवा दलाय प्रदत्तानां प्रश्नानां विषये भवद्भिः सह प्रदातव्यम्, संवादं कुर्वन्तु च.

 

  • सेवानां विषये भवतः अनुरोधाः पूरयन्तु, यत्र सीमां विना, भवतः जिज्ञासानां प्रतिक्रियां दातुं तथा च अस्माकं उत्पादानाम् अथवा सेवानां विषये भवता सह संवादः करणीयः, येषां विषये वयं मन्यामहे यत् भवतः रुचिकराः भवितुम् अर्हन्ति.

 

  • अस्माकं सेवानां भवतः उपयोगं नियन्त्रयन्ति तथा/वा येषां प्रयोजनानां कृते भवता सूचना प्रदत्ता तेषां कानूनी नियमाः (अस्माकं नीतयः सेवानियमाश्च सीमां विना) प्रवर्तयन्तु.

 

  • जालस्थानाय उत अस्माकं सेवानां, प्रस्तावानां च सम्बन्धे प्रौद्योगिकीसहायता प्रदीयते.

 

  • अस्माकं जालस्थानस्य उत सेवानां माध्यमेन वञ्चनाम् उत संभावित-अवैध-गतिविधीः (सीमायाः, प्रतिकृत्यधिकारस्य च उल्लङ्घनं विना) स्थगयतु.

 

  • अस्माकम् अन्येषां ग्राहकाणाम्, उपयोगकर्तृृणां च सुरक्षां सुनिश्चितां करोतु,

 

  • भवान् सेवानां वा तस्य कस्यापि भागस्य वा कथं उपयोगं करोति इति विषये विश्लेषणं कुर्वन्तु, यथा विपण्यसंशोधनं, यत्र उपयोक्तृव्यवहारस्य सांख्यिकीयविश्लेषणं च, यत् वयं तृतीयपक्षेभ्यः विव्यक्तिगतरूपेण, समुच्चयरूपेण प्रकटयितुं शक्नुमः.

 

  • न्यायद्वारा अस्माकम् उपरि प्रभावितायाः कस्याः अपि आवश्यकतायाः पालनं कर्तुम् अस्मभ्यं सक्षमं कर्तुम्.

 

  • भवद्भ्यः विशेषतानां, उत्पादानाम्, सेवानां, आयोजनानां, विशेषप्रस्तावानां च विषये आवधिकसञ्चारं (अस्मिन् ई-मेलः अपि अन्तर्भवितुं शक्नोति) प्रेषयितुं. अस्मात् एतादृशसञ्चारः अस्माकं जालपुटे तृतीयपक्षैः आयोजितानां कार्यक्रमानां प्रचारः अपि अन्तर्भवितुं शक्नोति.

 

  • स्टार्टअप इण्डिया पोर्टल् इत्यत्र होस्ट् कृतानां कार्यक्रमानां चुनौतीनां च मूल्याङ्कनं तथा च भवतां कृते आवश्यकं किमपि समर्थनं प्रदातुं.

 

5 कुकीझ एण्ड वेब बिकोन्स

भवद्भिः ज्ञातव्यं यत् कुकीजस्य, जालबीकनस्य, अथवा तत्सदृशानां अनुसरणप्रौद्योगिकीनां उपयोगेन सूचनाः, आँकडा च स्वयमेव एकत्रिताः भवितुम् अर्हन्ति. "कुकीज" भवतः सङ्गणकब्राउजरे स्थापिताः पाठसञ्चिकाः सन्ति येषु मूलभूतसूचनाः संगृह्यन्ते येषां उपयोगेन जालपुटं पुनः पुनः साइट्-भ्रमणं ज्ञातुं शक्नोति तथा च उदाहरणरूपेण भवतः नाम स्मर्तुं शक्नोति यदि एतत् पूर्वं प्रदत्तम् अस्ति. वयं भवतः सेवां अन्तर्जाल-उपयोगं च अवगन्तुं, व्यवहारं अवलोकयितुं, अस्माकं उत्पादानाम्, सेवा-प्रस्तावानां, अथवा वेबसाइट्-स्थलस्य उन्नयनार्थं वा अनुकूलनार्थं वा, विज्ञापनं लक्ष्यं कर्तुं, तथा च एतादृशविज्ञापनस्य सामान्यप्रभावशीलतायाः आकलनाय च समुच्चयदत्तांशसङ्कलनार्थं एतस्य उपयोगं कर्तुं शक्नुमः. कुकुझ भवतः प्रणाल्यां संल्लग्नानि न भवन्ति, भवतः सञ्चिकायै हानिकारकानि न भवन्ति च. यदि भवान् कुकीझ इत्यस्य उपयोगस्य माध्यमेन एकत्रितसूचनां न इच्छति, तर्हि अधिकांशेषु गवेषेषु काचित् सरला प्रक्रिया भवति, या भवति या कुकरीफीचर इत्यस्य अस्वीकाराय उत स्वीकाराय अनुमतिं ददाति. परं, कुकी-विकल्पे अक्षमे सति "व्यक्तिगत"-सेवाः प्रभाविताः भवितुम् अर्हति.

 

यथा, अस्माकं सेवासु भवतः अनुभवं व्यक्तिगतं कर्तुं (उदा., अस्माकं जालपुटे प्रत्यागत्य भवतः नामेन ज्ञातुं) तथा च भवतः गुप्तशब्दं गुप्तशब्द-संरक्षितक्षेत्रेषु रक्षितुं कुकीजस्य उपयोगं कर्तुं शक्नुमः. वयं कुकीज-अथवा अन्येषां अनुसरण-प्रौद्योगिकीनां उपयोगं अपि कर्तुं शक्नुमः यत् भवतः उत्पादाः, प्रस्तावाः, सेवाः वा प्रदातुं साहाय्यं कर्तुं शक्नुमः ये भवतः कृते रुचिकराः भवितुम् अर्हन्ति यदा भवतः एतत् जालपुटं गच्छति. वयं वा तृतीयपक्षस्य मञ्चः यस्य सह वयं कार्यं कुर्मः, भवतः ब्राउजरे एकां अद्वितीयं कुकीं स्थापयितुं वा ज्ञातुं वा शक्नुमः यत् भवन्तः अस्मिन् जालपुटे अनुकूलितप्रस्तावः सेवाश्च प्राप्तुं समर्थाः भवेयुः. एतेषु कूकीझ इत्येतेषु व्यक्तिगतरूपेण भवतः परिचयनस् कापि सूचना सङ्ग्रहिता नास्ति. कुकीजः भवद्भिः स्वेच्छया अस्मान् (उदा., भवतः ईमेल-सङ्केतः) प्रदत्त-दत्तांशैः सह सम्बद्धैः अथवा तस्मात् व्युत्पन्नैः वि-परिचित-जनसांख्यिकीय-आँकडैः सह सम्बद्धाः भवितुम् अर्हन्ति यत् वयं केवलं हैश-रूपेण, अमानव-पठनीय-रूपेण सेवा-प्रदातृणा सह साझां कर्तुं शक्नुमः.

 

वयं अस्माकं भागिनश्च व्यवहारस्य निरीक्षणार्थं अस्माकं वेबसाइटं वा ईमेलं वा पश्यन्तः आगन्तुकानां विषये आँकडानां संग्रहणार्थं "जालबीकन्स्," अथवा स्पष्ट-GIFs, अथवा तत्सदृशानि प्रौद्योगिकीनि अपि उपयोक्तुं शक्नुमः, ये अस्माकं वेबसाइट्-मध्ये वा ईमेल-मध्ये वा स्थापितानां कोडस्य लघु-खण्डाः सन्ति. उदाहरणार्थं, वेब बेकन इत्यस्य उपयोगः तेषां प्रयोक्तृृणां गणनायै भवितुम् अर्हति, यत् कस्मिन् जालस्थाने गच्छन्ति उत तस्य जालस्थानं प्रति गतस्य आगन्तोः गवेषके कुकी इति वितरितं कर्तुं शक्नोति. अस्माकं विपत्र-अभियानानां (यथा, स्वतन्त्रमूल्यानि, क्लिक्स, फ़ॉर्वर्ड, आदिकम्) प्रभावशीलतायाः विषये सूचनां दातुं वेब बीकन इत्यस्यापि उपयोगः भवितुम् अर्हति.

6 सुरक्षाया, दत्तांशस्य च सङ्ग्रहणम्

अस्माकं कृते सुरक्षा अतीव महत्त्वपूर्णा अस्ति. भवतः उपयोक्तृसूचनायाः गोपनीयता, अखण्डता, उपलब्धता च रक्षितुं सर्वाणि सुरक्षाप्रक्रियाणि स्थापितानि सन्ति. वयं भवतः उपयोक्तृसूचनाः, भवतः व्यक्तिगतसूचनाः सहितं, अनधिकृत-अनुचित-प्रवेशात् रक्षितुं कठोर-भौतिक-इलेक्ट्रॉनिक-प्रशासनिक-सुरक्षा-विधानानि निर्वाहयामः.

 

वयं व्यक्तिगतदत्तांशम् एकत्रं कर्तुं, सङ्ग्रहीतं कर्तुं, सुरक्षां कर्तुं च सामान्यतः स्वीकृतमानकानां पालनं कुर्मः, यत्र एन्क्रिप्शन इत्यस्य उपयोगः अन्तर्भवति. भवता याचितसेवाप्रदानाय तदनन्तरं कानूनीसेवाप्रयोजनार्थं यावत्कालं यावत् आवश्यकं तावत्कालं यावत् वयं व्यक्तिगतदत्तांशं धारयामः. एतेषु कानूनी, अनुबन्धिक, अथवा तत्सदृशदायित्वैः अनिवार्यं धारणकालाः समाविष्टाः भवितुम् अर्हन्ति; अस्माकं कानूनी-अनुबन्ध-अधिकारस्य समाधानार्थं, संरक्षणार्थं, प्रवर्तनार्थं, रक्षणार्थं वा; पर्याप्तं सटीकं च व्यावसायिकं वित्तीयं च अभिलेखं निर्वाहयितुम् आवश्यकम्; अथवा भवन्तः स्वदत्तांशं कथं प्राप्नुवन्ति, अद्यतनं कुर्वन्ति, विलोपयन्ति वा इत्यादि.

 

एषा जालपुटं व्यक्तिगतदत्तांशस्य, अपलोड् कृतानां सूचनानां इत्यादीनां गोपनीयतां सुनिश्चित्य सर्वान् उचितप्रयत्नान् करिष्यति तथा च भवतः प्राप्तसूचनाः दुरुपयोगं न कुर्वन्ति इति सुनिश्चित्य यथोचितप्रयत्नाः करिष्यति. एतत् जालस्थानं भवता कस्यापि वैधप्रक्रियायाः सम्बन्धे भवता उपारोपिताां व्यक्तिगतदत्तांशानां / सूचनानामपि उद्घाटनं करोति. यद्यपि एषा जालपुटं भवद्भिः प्रदत्तस्य व्यक्तिगतदत्तांशस्य/सूचनायाः दुरुपयोगस्य रक्षणार्थं उपर्युक्तानि उचितपरिपाटनानि करिष्यति तथापि एषा जालपुटं गारण्टीं दातुं न शक्नोति यत् कोऽपि अस्माकं सुरक्षापरिपाटान् न अतिक्रमयिष्यति, यत्र सीमां विना अस्मिन् जालस्थले कार्यान्वितानि सुरक्षापरिपाटाः अपि सन्ति. अतः अस्मिन् जालस्थले भवतः व्यक्तिगतदत्तांशस्य/सूचनायाः प्रकाशनं भवतः अस्य जोखिमस्य स्वीकारः भवति, तथा च व्यक्तिगतदत्तांशस्य/सूचनायाः प्रकाशनेन भवतः सूचनायाः दुरुपयोगस्य कारणेन अस्मात् जालस्थलात् कानूनी राहतं प्राप्तुं कोऽपि अधिकारः परित्यजति.

 

एकस्य वा अधिकस्य उपयोक्तृणां मध्ये आदानप्रदानं कृतस्य कस्यापि अवैधस्य, अनैतिकस्य, अवैधस्य,/अथवा दुर्भावनापूर्णस्य सामग्रीयाः कृते वयं उत्तरदायी न भविष्यामः, तस्यैव ज्ञानेन वेबसाइट्/मोबाइल-अनुप्रयोग-प्रशासकं तादृशं उपयोक्तारं अवरुद्ध्य रिपोर्ट् कर्तुं अधिकारः दास्यति.

 

तृतीयपक्षेण वेबसाइट् मध्ये लाइव स्ट्रीमिंग् अथवा प्रसारणद्वारा प्रसारितस्य कस्यापि सूचनायाः सामग्रीयाः वा कृते वेबसाइट् प्रशासकः प्रबन्धकाः च उत्तरदायी न भविष्यन्ति. यस्मिन् सन्दर्भे कश्चन उपयोक्ता एतादृशी सामग्री अवैधः, अनैतिकः, अवैधः, अनैतिकः, तथा/वा निर्धारिततथ्यप्रकृत्या अशुद्धः इति पश्यति, तस्मिन् सन्दर्भे एतादृशः उपयोक्ता सामग्रीं प्रतिवेदयितुं वेबसाइटप्रशासकं सूचयितुं शक्नोति.

 

7 सूचनायाः वितरणम्, उद्घाटनं च

वयं पोर्टल-जालस्थले स्वेच्छया प्रदत्तां व्यक्तिगतपरिचय-सूचनाः कस्यापि तृतीयपक्षस्य (सार्वजनिक-निजी-वा) सह न विक्रयामः, साझां वा न कुर्मः. सामान्यतया स्वीकृताः उत्तमप्रथाः उपयोक्तारः भविष्यन्ति यत् सः अस्मिन् वेबसाइट् प्रति प्रदत्तां कस्यापि सूचनायाः रक्षणं करोति यत् हानिः, दुरुपयोगः, अनधिकृतप्रवेशः वा प्रकटीकरणं, परिवर्तनं, विनाशः वा रक्षितुं शक्नोति. वयं निम्नानुसारं प्रयोक्तृ-सूचनायाः उद्घाटनं कुर्मः:

 

  • सेवाप्रदातृभ्यः भागिनेभ्यः वा येषां कृते वयं अस्माकं पक्षतः व्यापारसम्बद्धानि कार्याणि कर्तुं नियोजितवन्तः. अस्मिन् सेवाप्रदातारः अपि समाविष्टाः भवितुम् अर्हन्ति ये:
    (क) शोधं विश्लेषणं च कुर्वन्ति.
    (ख) सामग्रीं रचयन्तु.
    (ग) ग्राहकं, तकनीकीं, अथवा परिचालनसमर्थनं प्रदातुं.
    (घ) विपणनस्य संचालनं वा समर्थनं वा (यथा ईमेल वा विज्ञापनमञ्चाः).
    (ङ) आदेशान् उपयोक्तृनिवेदनानि च पूरयितुं. 
    (छ) अस्माकं सेवानां, मञ्चानां, ऑनलाइनसमुदायस्य च आतिथ्यं करोति.
    (ज) वेबसाइट् प्रशासयति.
    (i) दत्तांशकोशानां परिपालनं.
    (ञ) अन्यथा अस्माकं सेवानां समर्थनं कुर्वन्तु.
  • कस्मै अपि विशिष्टाय कार्यक्रमाय उत नवाचार-आह्वाहनाय भवता प्रस्तुतं किमपि उत्तरं तैः प्रतिभागिभिः सह वितरितं करिष्यते, ये तस्य विशिष्ट-नवाचारस्य आखेटस्य भागाः अभवन्.
  • न्यायिक-प्रक्रियायाः उत्तरे, उदाहरणार्थं कस्यचित् न्यायालयस्य आदेशस्य उत उपस्थितिपत्रस्य उत्तरे, न्यायिकप्रवर्तनम् उत सर्वकारीयसंस्थाः अनुरोधम् उत समान-अनुरोधं कुर्वन्ति.
  • तृतीयपक्षैः सह सम्भाव्य अवैधक्रियाकलापानाम्, शङ्कितानां धोखाधड़ी, कस्यापि व्यक्तिस्य, अस्माकं, वेबसाइट् वा सम्भाव्यधमकी, अथवा अस्माकं नीतीनां, कानूनस्य, उल्लङ्घनस्य विषये अन्वेषणं, निवारणं, कार्यवाही वा कर्तुं (अस्माकं एकमात्रविवेकेन), अथवा अस्माकं उपयोगनियमाः, अस्माकं वेबसाइट् नियन्त्रकनीतीनां अनुपालनं सत्यापयितुं वा प्रवर्तयितुं वा.
  • वयं उपयोक्तृसूचनाः अस्माकं सम्बद्धैः वा समूहकम्पनीभिः सह साझां कर्तुं शक्नुमः येन ते स्वस्य अथवा स्वस्य विपणनसाझेदारानाम् उत्पादानाम् सेवानां च विषये भवद्भिः सह प्रदातुं, सुधारयितुम्, संवादं कर्तुं च शक्नुवन्ति.
  • वयं भारतात् बहिः उपयोगकर्तुः सूचनायाः उद्घाटनं कर्तुं, स्थानांतरणं कर्तुं च अधिकारान् सुरक्षितान् स्थापयामः. वयं कस्यापि उपयोगकर्तृ-सूचनायाः संरक्षणस्य अवधेः सम्बन्धे सर्वेषां प्रासङ्गिक-दत्तांश-सुरक्षा-विधीनां अनुपालनं करिष्यामः.
8 सम्बन्धिताः सेवाः

अस्माकं जालपुटे अन्यसेवाभिः सह लिङ्क् वा एकीकरणं वा भवितुं शक्नोति यथा फेसबुक, ट्विटर, लिङ्क्डइन, अन्येषां च मीडियासेवानां मञ्चानां च येषां सूचनाप्रथाः अस्माकं अपेक्षया भिन्नाः भवितुम् अर्हन्ति. आगन्तुकाः एतेषां अन्यसेवानां गोपनीयतासूचनानां परामर्शं कुर्वन्तु, यतः एतेषां तृतीयपक्षेभ्यः प्रदत्तानां वा एकत्रितानां सूचनानां विषये अस्माकं नियन्त्रणं नास्ति.

 

नीतेः स्वीकृतिः:

 

अस्माकं जालपुटे गत्वा, जालपुटे पञ्जीकरणं कृत्वा वा प्रवेशं कृत्वा, अथवा अस्माकं जालपुटे सूचनां अपलोड् कृत्वा, भवान् नीतिं स्वीकुर्वति, अशर्ततया च स्वीकुर्वति च. यदि भवान् अनेन नीतिना सह सहमतः नास्ति, तर्हि अस्माकं जालस्थानस्य, सेवानां च उपयोगं मा करोतु उत अत्र स्वस्य निजं दत्तांशं मा प्रददातु.

9 न्यायस्य, अधिकारक्षेत्रस्य च व्यवस्थापनम्

एषा गोपनीयतानीतिः भारतस्य नियमानाम् अनुसारं प्रतिबन्धिता, सञ्चालिता च भवति. यदि कोऽपि पक्षः न्यायिकसाहाय्यं स्वीकर्तुम् इच्छति, तर्हि सः नवदेहल्यां न्यायालयानाम् उपयोगं कर्तुं तथा कर्तुं शक्नुवन्ति.

10 अद्यतनानि

वयं काले काले एतां गोपनीयतानीतिं परिवर्तयितुं शक्नुमः, भवद्भिः च एतानि नियमितरूपेण परीक्षितव्यानि. जालस्थानस्य भवतः उपयोगः तत्कालीनायाः विद्यमानायाः गोपनीयतानीतेः स्वीकृतित्वेन अङ्गीक्रियते.