अस्माकं कृते सुरक्षा अतीव महत्त्वपूर्णा अस्ति. भवतः उपयोक्तृसूचनायाः गोपनीयता, अखण्डता, उपलब्धता च रक्षितुं सर्वाणि सुरक्षाप्रक्रियाणि स्थापितानि सन्ति. वयं भवतः उपयोक्तृसूचनाः, भवतः व्यक्तिगतसूचनाः सहितं, अनधिकृत-अनुचित-प्रवेशात् रक्षितुं कठोर-भौतिक-इलेक्ट्रॉनिक-प्रशासनिक-सुरक्षा-विधानानि निर्वाहयामः.
वयं व्यक्तिगतदत्तांशम् एकत्रं कर्तुं, सङ्ग्रहीतं कर्तुं, सुरक्षां कर्तुं च सामान्यतः स्वीकृतमानकानां पालनं कुर्मः, यत्र एन्क्रिप्शन इत्यस्य उपयोगः अन्तर्भवति. भवता याचितसेवाप्रदानाय तदनन्तरं कानूनीसेवाप्रयोजनार्थं यावत्कालं यावत् आवश्यकं तावत्कालं यावत् वयं व्यक्तिगतदत्तांशं धारयामः. एतेषु कानूनी, अनुबन्धिक, अथवा तत्सदृशदायित्वैः अनिवार्यं धारणकालाः समाविष्टाः भवितुम् अर्हन्ति; अस्माकं कानूनी-अनुबन्ध-अधिकारस्य समाधानार्थं, संरक्षणार्थं, प्रवर्तनार्थं, रक्षणार्थं वा; पर्याप्तं सटीकं च व्यावसायिकं वित्तीयं च अभिलेखं निर्वाहयितुम् आवश्यकम्; अथवा भवन्तः स्वदत्तांशं कथं प्राप्नुवन्ति, अद्यतनं कुर्वन्ति, विलोपयन्ति वा इत्यादि.
एषा जालपुटं व्यक्तिगतदत्तांशस्य, अपलोड् कृतानां सूचनानां इत्यादीनां गोपनीयतां सुनिश्चित्य सर्वान् उचितप्रयत्नान् करिष्यति तथा च भवतः प्राप्तसूचनाः दुरुपयोगं न कुर्वन्ति इति सुनिश्चित्य यथोचितप्रयत्नाः करिष्यति. एतत् जालस्थानं भवता कस्यापि वैधप्रक्रियायाः सम्बन्धे भवता उपारोपिताां व्यक्तिगतदत्तांशानां / सूचनानामपि उद्घाटनं करोति. यद्यपि एषा जालपुटं भवद्भिः प्रदत्तस्य व्यक्तिगतदत्तांशस्य/सूचनायाः दुरुपयोगस्य रक्षणार्थं उपर्युक्तानि उचितपरिपाटनानि करिष्यति तथापि एषा जालपुटं गारण्टीं दातुं न शक्नोति यत् कोऽपि अस्माकं सुरक्षापरिपाटान् न अतिक्रमयिष्यति, यत्र सीमां विना अस्मिन् जालस्थले कार्यान्वितानि सुरक्षापरिपाटाः अपि सन्ति. अतः अस्मिन् जालस्थले भवतः व्यक्तिगतदत्तांशस्य/सूचनायाः प्रकाशनं भवतः अस्य जोखिमस्य स्वीकारः भवति, तथा च व्यक्तिगतदत्तांशस्य/सूचनायाः प्रकाशनेन भवतः सूचनायाः दुरुपयोगस्य कारणेन अस्मात् जालस्थलात् कानूनी राहतं प्राप्तुं कोऽपि अधिकारः परित्यजति.
एकस्य वा अधिकस्य उपयोक्तृणां मध्ये आदानप्रदानं कृतस्य कस्यापि अवैधस्य, अनैतिकस्य, अवैधस्य,/अथवा दुर्भावनापूर्णस्य सामग्रीयाः कृते वयं उत्तरदायी न भविष्यामः, तस्यैव ज्ञानेन वेबसाइट्/मोबाइल-अनुप्रयोग-प्रशासकं तादृशं उपयोक्तारं अवरुद्ध्य रिपोर्ट् कर्तुं अधिकारः दास्यति.
तृतीयपक्षेण वेबसाइट् मध्ये लाइव स्ट्रीमिंग् अथवा प्रसारणद्वारा प्रसारितस्य कस्यापि सूचनायाः सामग्रीयाः वा कृते वेबसाइट् प्रशासकः प्रबन्धकाः च उत्तरदायी न भविष्यन्ति. यस्मिन् सन्दर्भे कश्चन उपयोक्ता एतादृशी सामग्री अवैधः, अनैतिकः, अवैधः, अनैतिकः, तथा/वा निर्धारिततथ्यप्रकृत्या अशुद्धः इति पश्यति, तस्मिन् सन्दर्भे एतादृशः उपयोक्ता सामग्रीं प्रतिवेदयितुं वेबसाइटप्रशासकं सूचयितुं शक्नोति.