उपयोग-नियमानि

सामान्यजनानाम् सूचनां दातुं स्टार्टअप इण्डिया हब् ऑनलाइन पोर्टल् निर्मितम् अस्ति. अस्मिन् जालपुटे प्रदर्शिताः दस्तावेजाः सूचनाः च केवलं सन्दर्भार्थं सन्ति, ते कानूनीदस्तावेजाः इति न वदन्ति.

न तु औद्योगिकनीतिप्रवर्धनविभागः (DPIIT), भारतसर्वकारस्य वाणिज्यमन्त्रालयः, न च इन्वेस्ट् इण्डिया स्टार्टअप इण्डिया हब ऑनलाइन पोर्टलस्य अन्तः निहितानाम् सूचनानां, पाठस्य, चित्रलेखानां, लिङ्कानां, अन्यवस्तूनाम् सटीकतायाः वा पूर्णतायाः वा वारण्टीं ददाति. अप्डेट्स् अपि च दोषपरिहाराणां कारणात् जालस्य विषयाः सर्वदा परिवर्तनाय योग्याः एव.

अस्मिन् जालदेशे आरोपितः समाचारः सर्वकारेतर/प्रैवेट् सङ्घटनानि इत्यादिभिः निर्मित अपि च निर्वाह्यमान समाचारस्य कृते हैपर्टेक्ट् लिङ्क्स् अथवा पायिण्टर्स् भवन्ति. DPIIT केवलं भवतः सूचनायै सुविधायै च एतानि लिङ्कानि सूचकानि च प्रदाति. यदा भवन्तः बाह्य जालदेशस्य कृते लिङ्क् चिन्वन्ति, तदा भवन्तः 'भारत सर्वकार जालदेशानां कृते मार्गदर्शनानि' इति कस्थलं त्यजन्ति अपि च भवन्तः बाह्य जालदेशस्य स्वामिनः/प्रयोजकाः इत्येषां गुप्तता तथा संरक्षण नियमानां अधीने गच्छन्ति.

एते नियमाः अपि च निबन्धनानि भारत विधीनां अनुसारेण पालनीयानि अपि च योज्यानि. एतानां नियम तथा निबन्धनानां अधीने सम्भव्यमानाः विभेदाः भारत न्यायपालिकानां अधिकारक्षेत्रे समायान्ति.