यद्यपि अस्मिन् पोर्टले विद्यमानस्य सामग्रीनां सटीकता सुनिश्चित्य सर्वे प्रयत्नाः कृताः तथापि तदेव कस्यापि कानूनीप्रयोजनार्थं ग्रन्थस्य समीचीनपुनरुत्पादनम् इति न व्याख्यातव्यम्. DeitY तथा NIC सामग्रीयाः सटीकता, पूर्णता, उपयोगिता, अन्यथा वा सम्बन्धे कोऽपि उत्तरदायित्वं न स्वीकुर्वन्ति. कस्मिन् अपि सन्दर्भे, DeitY अथवा NIC कस्यापि हानिः, क्षतिः, दायित्वं, वा व्ययस्य वा उत्तरदायी न भविष्यति यत् अस्य पोर्टलस्य उपयोगस्य परिणामः इति दावान् क्रियते, यत्र सीमां विना, कोऽपि दोषः, वायरसः, त्रुटिः, लोपः, व्यत्ययः च सन्ति , विलम्बः वा, तदपेक्षया, परोक्षं वा दूरस्थं वा. जालस्थलस्य उपयोगः उपयोक्तुः एव जोखिमे भवति. उपयोक्ता विशेषतया स्वीकुर्वति, सहमतश्च यत् DeitY तथा NIC कस्यापि उपयोक्तुः कस्यापि आचरणस्य उत्तरदायी न सन्ति. एतस्मिन् पोर्टल मध्ये अन्तर्भूतानां जालस्थानानां परिसन्धयः केवलं सार्वजनिकसुविधायै प्रदत्ताः सन्ति. यद्यपि, डीईआईटीवाई उत एनआईसी इति परिसन्धितानां जलास्थानानां सामग्र्यै उत विश्वसनीयतायै उत्तरदायी नास्ति, एतस्मिन् व्यक्तकृतानां विचाराणां च समर्थनं न करोति. DeitY उत NIC इति सर्वकालस्य कृते एतादृशानां परिसन्धितपृष्ठानाम् उपलभ्यतायाः आश्वस्तिं न यच्छति. एतेभ्यः नियमेभ्यः उत्पद्यमानानि कानिचन विवादाः भारतस्य न्यायालयानाम् अनन्यक्षेत्रस्य अधीनाः भविष्यन्ति.
अस्मिन् जालपुटे आङ्ग्लभाषातः भारतीयभाषासु स्वचालितरूपेण अनुवादाः प्रदत्ताः सन्ति, परन्तु ते सटीकाः न भवेयुः. पाठः, अनुप्रयोगाः, चित्राणि, दस्तावेजाः च समाविष्टाः केचन सामग्रीः अनुवादं न प्राप्नुयुः. क्रोम, मोझिला फायरफॉक्स ब्राउधर मध्ये स्वचालित-अनुवादस्य उपकरणं सुष्ठुतया कार्यं करोति.