पिचडेक् केवलं स्टार्ट-अप-संस्थानां कृते एकः सहजः, सर्व-सर्व-प्रस्तुति-निर्माण-मञ्चः अस्ति. मञ्चः मुख्यतया शून्यस्य पार्श्वे डिजाइनप्रयासेन उपयोक्तृभ्यः स्वस्य प्रथमपिचडेक् इत्यस्य निर्माणे आद्यतः एव सहायतां कर्तुं केन्द्रितः अस्ति.
- AI चालितं साधनं यत् सम्पूर्णं डेकं निर्माति
- चैट् बॉट् यत् उपयोक्तृभ्यः तेषां सामग्रीं शिल्पं कर्तुं सहायकं भवति
- सम्पत्तिषु विशालः पुस्तकालयः यस्य उपयोगेन एआइ उपयोक्तुः सामग्रीं डिजाइन-तत्त्वानां कृते नक्शाङ्कनं करोति
- वाणिज्यिक-अनुज्ञापत्रैः सह स्टॉक-फोटो, चिह्नानां विशाल-पुस्तकालयः च
- सुलभं साझेदारी
- प्रस्तुतिम् कस्मिन् अपि जालपुटे एम्बेड् कुर्वन्तु
- कार्यक्षमतां अनुसरणम्
पिचडेक् इत्यनेन ३ वर्षेषु ५०० तः अधिकानां स्टार्टअप-संस्थानां सेवा कृता अस्ति.
________________________________________________________________________________________________
प्रदत्ताः सेवाः
सर्वेषां Startup India Recognized उपयोक्तृणां कृते:
प्रथमं डेक् निःशुल्कं – उपयोक्ता प्रवेशं कृत्वा सर्वाणि मुख्यकार्यक्षमतानि अनलॉक् कृत्वा एकं पिच् डेक् निर्मातुम् अर्हति
1
सम्पर्कविवरणम् (स्टार्टअप इण्डिया पोर्टलतः आगच्छन्तं किमपि प्रश्नं यस्य औसतं 24-48 घण्टाः भवति तस्य व्यक्तिस्य ईमेल पता):
- नाम: आनन्द पी.वी
- वि-पत्रम्: startupindia@pitchdeck.io