पिचडेक् केवलं स्टार्ट-अप-संस्थानां कृते एकः सहजः, सर्व-सर्व-प्रस्तुति-निर्माण-मञ्चः अस्ति. मञ्चः मुख्यतया शून्यस्य पार्श्वे डिजाइनप्रयासेन उपयोक्तृभ्यः स्वस्य प्रथमपिचडेक् इत्यस्य निर्माणे आद्यतः एव सहायतां कर्तुं केन्द्रितः अस्ति.

  • AI चालितं साधनं यत् सम्पूर्णं डेकं निर्माति
  • चैट् बॉट् यत् उपयोक्तृभ्यः तेषां सामग्रीं शिल्पं कर्तुं सहायकं भवति
  • सम्पत्तिषु विशालः पुस्तकालयः यस्य उपयोगेन एआइ उपयोक्तुः सामग्रीं डिजाइन-तत्त्वानां कृते नक्शाङ्कनं करोति
  • वाणिज्यिक-अनुज्ञापत्रैः सह स्टॉक-फोटो, चिह्नानां विशाल-पुस्तकालयः च
  • सुलभं साझेदारी
  • प्रस्तुतिम् कस्मिन् अपि जालपुटे एम्बेड् कुर्वन्तु
  • कार्यक्षमतां अनुसरणम्

पिचडेक् इत्यनेन ३ वर्षेषु ५०० तः अधिकानां स्टार्टअप-संस्थानां सेवा कृता अस्ति. 

________________________________________________________________________________________________

प्रदत्ताः सेवाः           

सर्वेषां Startup India Recognized उपयोक्तृणां कृते:

 

सम्पर्कविवरणम् (स्टार्टअप इण्डिया पोर्टलतः आगच्छन्तं किमपि प्रश्नं यस्य औसतं 24-48 घण्टाः भवति तस्य व्यक्तिस्य ईमेल पता):

  • नाम: आनन्द पी.वी
  • वि-पत्रम्: startupindia@pitchdeck.io

 

अस्माकं सम्पर्कः