अवलोकनम्

भारतसर्वकारेण सेबीपञ्जीकृतविकल्पस्य अन्तर्गतं अनुसूचितव्यापारिकबैङ्कैः, गैर-बैङ्किंगवित्तीयकम्पनीभिः (एनबीएफसी) तथा वेञ्चरऋणनिधिभिः (वीडीएफ) डीपीआईआईटी मान्यताप्राप्तस्टार्टअपैः प्रसारितानां ऋणानां ऋणगारण्टीप्रदानार्थं नियतकोर्पससहितं स्टार्टअपस्य ऋणगारण्टी योजना स्थापिता निवेशनिधिः.

 

CGSS DPIIT मान्यताप्राप्तानाम् स्टार्टअप-संस्थानां प्रत्यक्षतया गारण्टी-कवरं न प्रदाति, अपितु न्यासी (NCGTC) इत्यस्य माध्यमेन, यत् क्रमेण स्टार्टअप-संस्थाभ्यः ऋणं प्रदातुं MI-भ्यः गारण्टी-कवरं प्रदाति. सहायतायाः साधनानि उद्यमऋणं, कार्यपूञ्जी, अधीनस्थऋण/मेजेनिनऋणं, ऋणं, वैकल्पिकरूपेण परिवर्तनीयऋणं अन्ये च निधि-आधारितस्य अपि च गैर-निधि-आधारित-सुविधानां रूपेण भविष्यन्ति, ये ऋणदायित्वरूपेण स्फटिकीकृताः सन्ति. अस्मिन् प्रतिरूपे ऋणप्रतिश्रुतिकवरेजं लेनदेन-आधारितं वा छत्र-आधारितं वा भविष्यति.

पात्रता

ऋणग्राहकः

स्टार्टअप्स कृते ऋणगारण्टी योजनायाः अन्तर्गतं ऋणं ग्रहीतुं कस्यापि संस्थायाः पात्रतायाः मापदण्डाः निम्नलिखितरूपेण भविष्यन्ति, यत्र संस्था भवितुमर्हति:

  • समये समये निर्गताः राजपत्रसूचनानुसारं DPIIT द्वारा मान्यताप्राप्ताः स्टार्टअपाः, तथा च
  • स्टार्टअपाः ये स्थिरराजस्वप्रवाहस्य चरणं प्राप्तवन्तः, यथा 12 मासस्य अवधिमध्ये लेखापरीक्षितमासिकविवरणात् मूल्याङ्कितः, ऋणवित्तपोषणस्य अनुकूलाः, तथा च
  • स्टार्टअपः कस्यापि ऋणदातृ/निवेशसंस्थायाः कृते डिफॉल्टरूपेण न भवति तथा च आरबीआई-मार्गदर्शिकानुसारं गैर-निष्पादन-सम्पत्त्याः रूपेण वर्गीकृतः न भवति, तथा च
  • स्टार्टअप यस्य पात्रता सदस्यसंस्थायाः प्रमाणीकृता भवति गारण्टी कवरस्य प्रयोजनार्थं
ऋण/निवेश संस्थान

स्टार्टअप्स कृते ऋणगारण्टी योजनायाः अन्तर्गतं ऋणदातृ/निवेशसंस्थानां पात्रतामापदण्डाः निम्नलिखितरूपेण भविष्यन्ति:

  • अनुसूचित वाणिज्यिक बैंक एवं वित्तीय संस्थान,
  • आरबीआई इत्यनेन गैर-बैङ्किंगवित्तीयकम्पनयः (एनबीएफसी) पञ्जीकृताः येषां रेटिंग् बीबीबी अपि च ततः परं यथा आरबीआईद्वारा मान्यताप्राप्तैः बाह्यऋणरेटिंग् एजेन्सीभिः रेटिङ्ग् कृतम् अस्ति तथा च न्यूनतमं 1000 रुप्यकाणां शुद्धसम्पत्त्याः 1000 रुप्यकाणि सन्ति। १०० कोटिरूप्यकाणि. परन्तु एतत् ज्ञातव्यं यत् एनबीएफसी तदनन्तरं अयोग्यः भवति चेत्, बीबीबी इत्यस्मात् अधः क्रेडिट् रेटिंग् इत्यस्य अवनतिकारणात्, एनबीएफसी पुनः पात्रवर्गे उन्नयनपर्यन्तं अग्रे गारण्टी कवरस्य योग्यः न भविष्यति.
  • सेबी इत्यनेन वैकल्पिकनिवेशनिधिः (AIFs) पञ्जीकृतः.

पंजीकृत सदस्य संस्थाएँ

२०२३ तमस्य वर्षस्य सितम्बर्-मासस्य १२ दिनाङ्कपर्यन्तं कुलम् २५ पञ्जीकृताः सदस्यसंस्थाः (MIs) सन्ति. अस्मिन् ११ सार्वजनिकक्षेत्रस्य बङ्काः, ७ निजीक्षेत्रस्य बङ्काः, १ विदेशीयबैङ्काः, १ लघुवित्तबैङ्काः, १ एआइएफ, १ वित्तीयसंस्था, ३ एनबीएफसी च सन्ति.

रजिस्ट्रेशन् प्रक्रिया

 

सर्वाणि पात्रसंस्थाः हस्ताक्षरितं उपक्रमं (जालस्थले दत्तं प्रारूपं) बोर्डसंकल्पं च प्रस्तुत्य उक्तयोजनायाः अन्तर्गतं स्वपञ्जीकरणं कर्तुं शक्नुवन्ति. सदस्यसंस्थायाः (MI) सफलपञ्जीकरणे MI इत्यस्य प्रवेशप्रमाणपत्राणि निर्मिताः भविष्यन्ति ततः परं एनसीजीटीसी-पोर्टले गारण्टी-कवरार्थं आवेदनं कर्तुं शक्नोति. अधिकं ज्ञातुं MIरूपेण पञ्जीकरणं कर्तुं च एनसीजीटीसी's पोर्टल्. 

योजनायाः अन्तर्गतं लाभं प्राप्तुं शक्नुवन् एकं स्टार्टअपं DPIIT द्वारा मान्यतां प्राप्तुं आवश्यकम् अस्ति. योजना गारण्टी कवरप्रदानस्य माध्यमेन, डीपीआईआईटी मान्यताप्राप्तपात्रस्टार्टअप्स कृते ऋणं दातुं योग्यबैङ्कान्, एनबीएफसी, एआईएफ च समर्थयति. पात्राः स्टार्टअप्सः वित्तपोषणस्य आवश्यकतायाः कृते एतेषां संस्थानां समीपं गन्तुं शक्नुवन्ति, ये सामान्यऋणप्रदानप्रोटोकॉलस्य योजनायाः अन्यमार्गदर्शिकानां च अनुसारं तस्यैव मूल्याङ्कनं करिष्यन्ति.

 

सामान्याः जिज्ञासाः

1 CGSS इत्यस्य उद्देश्यं किम् अस्ति तथा च गारण्टी कथं निर्गतं भविष्यति?

सीजीएसएसस्य व्यापक उद्देश्यं पात्रस्टार्टअप्सस्य वित्तपोषणार्थं एमआईद्वारा विस्तारितानां ऋणसाधनानाम् विरुद्धं निर्दिष्टसीमापर्यन्तं गारण्टीं प्रदातुं वर्तते. एषा योजना स्टार्टअप-संस्थाभ्यः बहु आवश्यकं जमानतमुक्तऋणवित्तपोषणं प्रदातुं साहाय्यं करिष्यति. अस्मिन् विषये योग्यः स्टार्टअपः एम.आइ.-समीपं गत्वा अस्याः गारण्टी-योजनायाः अन्तर्गतं ऋणसहायतां याचयिष्यति.

एम.आइ. तत्सह, एमआई एनसीजीटीसी-पोर्टले आवेदनं करिष्यति तथा च विस्तारिते ऋणस्य गारण्टी-कवरं याचयिष्यति. सीजीएसएस-अन्तर्गतं गारण्टी-कवरस्य निर्गमनं पात्रता-मापदण्डानां पूर्तये आधारेण स्वचालितं भविष्यति, यत् एम.आइ.

2 योजनायाः अन्तर्गतं गारण्टी-कवरस्य पात्रं सहायतायाः परिमाणं किम् अस्ति ?

योजनायाः अन्तर्गतं गारण्टी-कवरस्य पात्रं ऋणस्य अधिकतमं राशिं (निधि-आधारितं वा गैर-निधि-आधारितं वा) 1000 रुप्यकाणि भवति । प्रति ऋणग्राहकं १० कोटिरूप्यकाणि, MI(s) द्वारा ऋणग्राहकं प्रति विस्तारितानां ऋणसुविधानां राशिं न कृत्वा. गारण्टी कवरार्थं उपलब्धाः ऋणसुविधाः जमानतस्य मूल्यात् शुद्धाः भविष्यन्ति, अर्थात् यदि ऋणग्राहकस्य X कृते कुलऋणसुविधाः १५ कोटिरूप्यकाणि सन्ति यस्य विरुद्धं सः जमानतं प्रदत्तवान् (एम.आइ.द्वारा सर्वाधिकं मूल्यं ८ कोटिरूप्यकाणि)

3 CGSS अन्तर्गतं गारण्टी कवरस्य विस्तारः कियत् अस्ति ?

अस्याः योजनायाः अन्तर्गतं क्रेडिट् गारण्टी कवरं लेनदेन आधारितं वा छत्राधारितं वा भविष्यति:

क) लेनदेन-आधारित-गारण्टी-कवरस्य कृते (बैङ्कानां/एफआई/एनबीएफसीनां कृते) अधोलिखितविवरणानां अनुसारं अधिकतमं रू. प्रति ऋणग्राहकं १० कोटिरूप्यकाणि:

  • डिफॉल्ट् मध्ये ८०% राशिपर्यन्तं यदि मूलऋणस्वीकृत्यराशिः 1000 रुप्यकाणि यावत् भवति। ३ कोटिः.
  • डिफॉल्ट् मध्ये ७५% राशिपर्यन्तं यदि मूलऋणस्वीकृतिराशिः 1000 रुप्यकाणां उपरि भवति। ३ कोटिरूप्यकाणि ५ कोटिरूप्यकाणि यावत् च.
  • मूलऋणस्वीकृत्यराशिः रू. ५ कोटि.

ख) छत्र-आधारित-गारण्टी-कवरस्य कृते (सेबी-पञ्जीकृत-एआईएफ-कृते) गारण्टी-कवरः वास्तविक-हानिस्य अथवा पूल-निवेशस्य अधिकतमं 5% पर्यन्तं भविष्यति यस्मिन् स्टार्टअप-मध्ये निधितः कवरं गृह्यते, यत् न्यूनं भवति, विषयः अधिकतमं रू. प्रतिऋणग्राहकं १० कोटिं (यदि अस्ति तर्हि जमानतशुद्धं) २. हानिः परिभाषिता भवति यत् सः लिखित-सम्पत्तौ मुख्यनिवेशानां समुच्चयः भवति, तत्सहितं चूक-तिथितः त्रयः मासाः उपार्जितव्याजः अपि भवति. आंशिकरूपेण निष्कासितानां सम्पत्तिनां सन्दर्भे केवलं तस्य मुख्यभागस्य विच्छेदितस्य मुख्यभागस्य सह ऋणात्मकतायाः तिथ्याः आरभ्य तस्मिन् सञ्चितव्याजस्य त्रयः मासाः एव हानिसम्पत्त्याः लेखा क्रियते.


अत्र क्लिक इति करोतु to know more स्टार्टअप्स कृते क्रेडिट् गारण्टी योजना