सीजीएसएसस्य व्यापक उद्देश्यं पात्रस्टार्टअप्सस्य वित्तपोषणार्थं एमआईद्वारा विस्तारितानां ऋणसाधनानाम् विरुद्धं निर्दिष्टसीमापर्यन्तं गारण्टीं प्रदातुं वर्तते. एषा योजना स्टार्टअप-संस्थाभ्यः बहु आवश्यकं जमानतमुक्तऋणवित्तपोषणं प्रदातुं साहाय्यं करिष्यति. अस्मिन् विषये योग्यः स्टार्टअपः एम.आइ.-समीपं गत्वा अस्याः गारण्टी-योजनायाः अन्तर्गतं ऋणसहायतां याचयिष्यति.
एम.आइ. तत्सह, एमआई एनसीजीटीसी-पोर्टले आवेदनं करिष्यति तथा च विस्तारिते ऋणस्य गारण्टी-कवरं याचयिष्यति. सीजीएसएस-अन्तर्गतं गारण्टी-कवरस्य निर्गमनं पात्रता-मापदण्डानां पूर्तये आधारेण स्वचालितं भविष्यति, यत् एम.आइ.