भारतः, एकः जीवन्तः विविधः च देशः, अवसरानां विशालं सरणीं प्रस्तुतं करोति, ये नवीनव्यापारविचारं इच्छन्तीनां स्टार्टअप-संस्थानां कृते प्रेरणा-स्रोतरूपेण कार्यं कर्तुं शक्नुवन्ति |. अस्य वर्धमानविपण्यस्य, तीव्रगत्या विस्तारितस्य डिजिटलपरिदृश्यस्य, विविधग्राहकानाम् आधारस्य च सह भारतं उद्यमशीलतायाः उद्यमानाम् उर्वरभूमिं प्रददाति. अपि च, भारतसर्वकारेण स्टार्टअप-वृद्ध्यर्थं अनुकूलं वातावरणं पोषयितुं तीव्ररुचिः दर्शिता अस्ति.
अस्मिन् रोमाञ्चकारी परिदृश्ये आव्हानानि आलिंगयितुं, क्षमतां नियोक्तुं, स्वमार्गं निर्मातुं च इच्छुकानाम् स्टार्टअप-संस्थानां कृते सम्भावनाः असीमाः सन्ति |. भारतस्य समक्षं स्थापितानां आव्हानानां विस्तृतसमूहस्य, स्टार्टअप-संस्थानां कृते आलिंगनार्थं सम्भाव्यविचाराः च निम्नलिखितपक्षेषु उदाहरणं ददति.
भारते खाद्यस्य व्यर्थतां स्थगयन्तु
स्वच्छ एवं सुरक्षित रेलवे
श्रेष्ठं शिक्षणम्
भारतं एकं निष्क्रिय मित्र राष्ट्ररूपेण करणम्
क्रीडासुधारः
यातायात प्रबंधनम्
कृषिफल इनशूरेनस
प्रदूषण नियंत्रणम्
मशकसम्बद्धाः रोगाः
स्त्री सुरक्षा
अवकरव्यवस्थापनम्
अपराध नियंत्रणम्
जल संसाधनम्
शुचिः
वित्तीय समावेश
कुशल कार्यबलम् / श्रम विभागः
अक्षम सार्वजनिक वितरण प्रणाली
सङ्कामकस्य सुप्रबन्धनम्
शक्ति संकष्टम्
स.सं. | अग्रिमपदार्थाः |
एतेषां लिंक अन्वेषणं कुर्वन्तु |
---|---|---|
1. | उद्यमिता उद्धिश्य अधिकं जानन्तु | स्टार्टअप इंडिया लर्निंग & डेवलपमेंट कोर्स |
2. | इच्छुकानां उद्यमितानां कृते न्याय प्राथमिक विषयाः | एकस्याः संस्थायाः तथा न्याय प्राथमिक विषयाणां समामेलनम् |
3. | कथं सर्वकारः भवतः साहाय्यं करोति? | सर्वकारस्य योजनाः |
4. | सिद्धय, व्यवस्थापय, चल! | स्टार्टअप इंडिया पोर्टल अन्तर्गतानि निःशुल्क संसाधनानि |
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु