स्टार्टअप इण्डिया हब स्टार्टअप पारिस्थितिकीतन्त्रे सर्वेषां हितधारकाणां कृते परस्परं संवादं कर्तुं, ज्ञानस्य आदानप्रदानं कर्तुं, अत्यन्तं गतिशीलवातावरणे सफलसाझेदारीम् निर्मातुं च एकस्थानीयं मञ्चम् अस्ति.
स्टार्टअप इण्डिया हब स्टार्टअप पारिस्थितिकीतन्त्रे सर्वेषां हितधारकाणां कृते परस्परं संवादं कर्तुं, ज्ञानस्य आदानप्रदानं कर्तुं, अत्यन्तं गतिशीलवातावरणे सफलसाझेदारीम् निर्मातुं च एकस्थानीयं मञ्चम् अस्ति.
निवेशकाः विशेषतः उद्यमपुञ्जिनः (VCs) स्टार्टअप-संस्थानां मूल्यं बहुधा योजयन्ति:
1. हितधारकप्रबन्धन : निवेशकाः स्टार्टअपस्य सुचारुसञ्चालनस्य सुविधायै कम्पनीमण्डलस्य नेतृत्वस्य च प्रबन्धनं कुर्वन्ति. तदतिरिक्तं स्टार्टअप-सहकार्यस्य निवेशस्य च तेषां कार्यात्मक-अनुभवः, डोमेन-ज्ञानं च कम्पनीयाः दृष्टिः, दिशां च प्रदाति.
2. धनसङ्ग्रहः: निवेशकाः स्टार्टअपस्य कृते सर्वोत्तममार्गदर्शकाः सन्ति यत् तेन मञ्चस्य, परिपक्वतायाः, क्षेत्रकेन्द्रीकरणस्य इत्यादीनां आधारेण वित्तपोषणस्य अनन्तरं दौरस्य संग्रहणं भवति तथा च संस्थापकानाम् कृते पिच कर्तुं संजालसंयोजने, संयोजने च सहायता भवति अन्यनिवेशकानां कृते तेषां व्यवसायः.
3. प्रतिभायाः भर्ती: उच्चगुणवत्तायुक्ता सर्वोत्तम-अनुरूप-मानवपुञ्जस्य स्रोतः स्टार्टअप-संस्थानां कृते महत्त्वपूर्णः अस्ति, विशेषतः यदा व्यावसायिक-लक्ष्याणां प्रबन्धनाय, चालनाय च वरिष्ठ-कार्यकारीणां नियुक्तेः विषयः आगच्छति |. वीसी, स्वस्य विस्तृतजालेन सह, समीचीनसमये समीचीनजनसमूहं नियुक्त्य प्रतिभान्तरं पूरयितुं साहाय्यं कर्तुं शक्नुवन्ति.
4. विपणन: वीसी भवतः उत्पादस्य/सेवायाः विपणनरणनीत्यां सहायतां कुर्वन्ति.
5. एम एण्ड ए एक्टिविटी: अकार्बनिकवृद्ध्या व्यवसाये अधिकं मूल्यवर्धनं सक्षमं कर्तुं स्थानीय उद्यमशीलतापारिस्थितिकीतन्त्रे विलयस्य अधिग्रहणस्य च अवसरानां कृते वीसी-जनानाम् नेत्राणि कर्णानि च उद्घाटितानि सन्ति.
6. संगठनात्मकपुनर्गठन: यथा यथा युवा स्टार्टअपः स्थापिता कम्पनीरूपेण परिपक्वः भवति तथा तथा वीसी-जनाः समीचीनसङ्गठनसंरचनायाः सहायं कुर्वन्ति तथा च पूंजीदक्षतां वर्धयितुं, न्यूनव्ययम्, कुशलतया स्केल-करणाय च प्रक्रियाः प्रवर्तयन्ति.
स्टार्टअप-मध्ये निवेशः एकः जोखिमपूर्णः प्रस्तावः अस्ति, परन्तु उच्च-उत्थान-क्षमतायाः सह मिलित्वा ओवरहेड्-पूञ्ज्याः न्यून-आवश्यकता निवेशकानां कृते स्टार्टअप-मध्ये स्व-दाव-स्थापनं लाभप्रदं करोति.
थॉमसन रायटर्स् वेञ्चर् कैपिटल रिसर्च इन्डेक्स इत्यनेन २०१२ तमे वर्षे उद्यमपुञ्ज-उद्योगस्य प्रदर्शनस्य प्रतिकृतिः कृता तथा च ज्ञातं यत् समग्र-वेञ्चर्-पूञ्जी १९९६ तमे वर्षात् २०% वार्षिकदरेण प्रतिफलं प्राप्तवान्-सार्वजनिक-इक्विटी-बण्ड्-भ्यः ७.५%, ५.९% च मामूली-प्रतिफलनात् दूरं अधिकं प्रदर्शनं कृतवान् , क्रमशः.
हब इत्यस्मिन् एक प्रोफाइल इत्यस्य निर्माणकरम् अतीव सरला प्रक्रिया अस्ति.
भवतः उद्योगस्य, प्राधान्यमञ्चस्य च आधारेण भवन्तं भवतः प्रासंगिकहितधारकैः सह सम्बद्धं कर्तुं प्रणाली निर्मितवती अस्ति. प्रत्येकस्य सक्षमीकरणस्य प्रोफाइलस्य अधः "connect/apply" इति विकल्पः भविष्यति । क्लिक् कृत्वा स्वीकारार्थं तत्तत् प्रोफाइलं प्रति अनुरोधः प्रेषितः भविष्यति. एकदा स्वीकृत्य भवन्तः सक्षमकर्तारं नूतनसंयोजनरूपेण द्रष्टुं शक्नुवन्ति.
कृपया ज्ञातव्यं यत् प्रतिसप्ताहं ३ उपयोक्तृभिः सह सम्बद्धं कर्तुं शक्नुवन्ति.
भारते न्यूनातिन्यूनम् एकं पञ्जीकृतकार्यालयं यस्य कस्यापि संस्थायाः हब-मध्ये पञ्जीकरणस्य स्वागतं भवति, यतः स्थान-प्राथमिकता, तावत्पर्यन्तं, केवलं भारतीय-राज्यानां कृते एव निर्मिताः सन्ति. परन्तु वयम् अन्ताराष्ट्रियेषु सम्बन्धेषु कार्युं कुर्मः, एवञ्च शीघ्रमेव वैश्विकपारिस्थितिकीतंत्रात् हितधारकेभ्यः पंजीकरणं सक्षमं कर्तुं योग्याः भविष्यामः.
प्रकाशनसामग्रीभ्यः भवान् अस्माकं सम्पर्कं कर्तुं प्रभवति startupindiahub@investindia.org.in
1. स्टार्टअप इंडिया लर्निंग प्रोग्राम इति स्टार्टअप इंडिया द्वारा कश्चन निःशुल्कतया ऑनलाइन-उद्यमिता-कार्यक्रमः अस्ति. उद्यमिनां स्वविचाराणां तथा उपक्रमितानां संरचितचिन्तनानां अग्रिम स्तरं नेतुं अनेन माध्यमेन साहाय्यं कर्तुं उद्दिश्यते. अस्मिन् कार्यक्रमे पाठ्यबिन्दवः प्रमुख क्षेत्रं उद्दिश्य 4 -अधिकं भारत शीर्ष संस्थापकं यत्र 40 + सप्ताहं यावत् चलति.
2. इच्छुकाः व्यक्तिः अस्य निःशुल्कपाठ्यक्रमस्य कृते learning-and-development_v2. इत्यत्र नामाङ्कनं कर्तुं शक्नुवन्ति
3. अधिकपाठ्यक्रमाणां कृते l-d-listing. इति पश्यन्तु
4. ततः परं,समग्रभारते इन्क्यूबेटर्-संस्थाः नवोदित-स्टार्टअप-संस्थानां मार्गदर्शनं प्रदास्यन्ति. भवतां संदर्भानुसारार्थां स्टार्टअप इंडिया पोर्टल मध्ये सूचीबद्धं इनक्यूबेटर सूची वर्तते.
सत्यम्, पैन कार्ड विना संस्थाः अस्माकं वेबसाइट मध्ये स्टार्टअप रूपण पंजीकरणं कर्तुं शक्नोति. कथंचित, इदं निर्दिश्यते यत् रजिस्ट्रेशन यदा क्रियते तत्काले सुबद्धं पान विवरणं दीयतां इति.
आम्. स्टार्टअप इंडिया इनिशियेटिव द्वारा एक व्यक्ति कंपनी लाभं प्राप्तुं पात्रं भवति.
आम्, विदेशीयः नागरिकः एलएलपी-अधिनियमस्य अन्तर्गतं साझेदारीम् आदाय अस्माकं जालपुटे तस्य एलएलपी-पञ्जीकरणं कर्तुं शक्नोति. डी.आइ.पी.पी.-द्वारा अपि ज्ञातुं शक्यते.
पञ्जीकरणसमये संस्थायाः अधिकृतप्रतिनिधिस्य एकः मोबाईलसङ्ख्या, एकः लैण्डलाइनसङ्ख्या च प्रदातुं शक्यते. पोर्टल तथा मोबाइल ऐप प्रमाणीकरणाय तथा पंजीकरणस्य प्रक्रियां पूर्णं कर्तुं उपयोगकतृ-द्वारा प्रदत्तं मोबाइल नंबर प्रति एकंं ओटीपी प्रेश्यते.
‘Startup’ इति मान्यताप्रक्रिया startup_recognition_page. इत्यत्र मोबाईल-एप्/पोर्टल्-माध्यमेन निर्मितस्य ऑनलाइन-अनुप्रयोगस्य माध्यमेन भवति
भवद्भिः निगमन/पञ्जीकरणप्रमाणपत्रं अपलोड् कर्तव्यं भविष्यति तथा च व्याख्यातव्यं यत् भवतः स्टार्टअपः उत्पादानाम्, प्रक्रियाणां, सेवानां वा नवीनतायाः, विकासस्य, अथवा सुधारस्य दिशि कथं कार्यं करोति, अथवा रोजगारजननस्य अथवा धनसृजनस्य दृष्ट्या तस्य मापनीयता.
प्रमाणपत्रं दीयते सामान्यतः 2 कार्यदिनेषु यदि निवेदनपत्रस्य अर्पणं सफलं स्यात्.
आम्, यदि भवतः स्टार्टअपः मान्यतां प्राप्नोति तर्हि भवान् प्रणालीजनितं सत्यापनीयं मान्यताप्रमाणपत्रं डाउनलोड् कर्तुं शक्नोति स्म.
औद्योगिकनीतिप्रवर्धनविभागेन स्थापितं अन्तरमन्त्रालयमण्डलं करसम्बद्धलाभप्रदानार्थं स्टार्टअप्स इत्यस्य प्रमाणीकरणं करोति. बोर्डे निम्नलिखित सदस्याः सन्ति:
1) संयुक्त सचिवः, उद्योग संवर्धन तथा आन्तरिक व्यापार विभागः, समाह्वायकः
2) जैव प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य
3) विज्ञान एवं प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य
बोर्ड प्रदत्तानां सहायकानां लेख्यः इत्यस्य रिव्यू इति करोति किं एषा संस्था करः इत्यस्य न्यूनतां प्राप्तुं योग्यं व्यवसायः वा इति.
अन्तरमन्त्रालयमण्डलस्य सभा सामान्यतया मासे एकवारं भवति. गोष्ठ्यां विषयाः क्रमशः संसाधिताः क्रियन्ते. निर्णयस्य विषये संचारः स्टार्टअप पंजीकृत ईमेल द्वारा प्रेश्यते.
ऐएमबि मीटिंग्स अपडेट नियमितरूपेण पालनं कर्तुं, अस्माकं वेबसाइट मध्ये ऐएमबि नोटिफिकेशन क्लिक कृत्वा द्रष्टुं अर्हंतिअत्र.
यदि मान्यतायै आवेदनं अपूर्णरूपेण चिह्नितं कृतमस्ति, तर्हि स्टार्टअप इत्यस्मै दत्तानां चरणानां पालनस्य आवश्यकता अस्ति:
1) तेषां प्रारम्भप्रमाणपत्रैः सह www.startupindia.gov.in इत्यत्र प्रवेशं कुर्वन्तु
2) दक्षिणपटलस्य ‘Recognition and Tax Exemption’ इति बटनं चिनोतु.
3) ''एडिट एप्लिकेशन'' बटन एतस्य चयनं कुर्वंतु तथा आवेदनस्य प्रक्रियां पूरयितुं अग्रे चलंतु.
4) यदि आवेदनपत्रे त्रिवारं ‘अपूर्णम्’ इति चिह्नं कृतम् अस्ति तर्हि आवेदनपत्रं अङ्गीकृतं भवति.
5) अस्वीकृतानां अनुप्रयोगानां परिष्कारः न भवति, तथा अस्वीकृतं ईमेल द्वार संचारः प्रदत्तत् दिनात् त्रिभ्यः मासेभ्यः परं नूतनं आवेदनं प्रेषयितुं शक्यते.
स्टार्ट-अप-भारतस्य जालस्थाने स्वस्य व्यक्तिविवरणस्य पञ्जीकरणम् अतीव सरला प्रक्रिया अस्ति:
1) केवलं "पञ्जीकरणम्" इत्यस्मिन् नुदित्वा पञ्जीकरणस्य प्रपत्रे आवश्यकानि विवरणानि पूरयतु. भवतः पञ्जीकृत-ईमेल-सङ्केते, पोस्ट्-सबमिटिंग्-मध्ये OTP प्रेषितः भविष्यति, भवतः प्रोफाइल् च निर्मितं भविष्यति.
2) स्वस्य व्यक्तिविवरणस्य प्रकारचयनस्य भवतः पार्श्वे विकल्पः भविष्यति. “Enabler” इति भवतः persona type इति चिनोतु, पोस्ट् च कुर्वन्तु, ततः भवन्तः किं प्रकारस्य enabler इति निर्दिष्टुं प्रार्थयिष्यन्ति. स्वस्य उद्देश्यस्य आधारेण ड्रॉप्-डाउन बॉक्स् मध्ये mentor/investor इति चिनोतु. प्रोफाइल २४-४८ घण्टापर्यन्तं संयमस्य अधीनं गच्छति, एकदा अस्माकं गुणवत्ता आश्वासनदलेन भवतः मार्गदर्शकप्रमाणपत्रस्य प्रारम्भिकपरीक्षा कृता तदा भवतः प्रोफाइल लाइव भवति
एकः मार्गदर्शकः इति नाम्ना भवतः हब्-मध्ये सर्वेषु चरणेषु सर्वेषां पञ्जीकृत-स्टार्टअप-स्थानानां प्रवेशः अस्ति. स्टार्टअप्स भवद्भिः सह संयोजनानुरोधस्य माध्यमेन सम्बद्धाः भवितुम् अर्हन्ति, पोस्ट् यत् भवन्तः स्टार्टअपस्य अग्रिमपदेषु स्वस्य विशेषज्ञपरामर्शं दातुं शक्नुवन्ति. अधिकं ज्ञातुं कृपया Mentor’s Section. इत्यत्र गच्छन्तु
एकस्य स्टार्टअप कृते प्रत्येकस्मिन् सप्ताहे 3 वारं संपर्क-अनुरोधं प्रेषयितुं अनुमतिः भवति. एतत् केवलं संरक्षकस्य प्रोफाइल मध्ये "कनेक्ट" बटन उपरि क्लिक कृत्वा करणीयं भवति. एकवारं यदि भवंतः एकं कनेक्शन अनुरोधस्य स्वीकारं कुर्वंति, स्टार्टअप एकं साधारण चैट इंटरफ़ेस द्वारा भवतां सविधे याति. भवता सह सम्बद्धस्य Startup इत्यस्य विषये अधिकं ज्ञातुं शक्नुवन्ति तेषां प्रोफाइल इत्यत्र क्लिक् कृत्वा तेषां विषये पठित्वा.
यद्यपि वयं मञ्चे अधिकं संलग्नतां प्रोत्साहयामः तथापि वयं अवगन्तुं शक्नुमः यत् भवद्भिः सदृशानां उच्चगुणवत्तायुक्तानां मार्गदर्शकनिवेशकानां प्रवेशः केषाञ्चन स्टार्टअप-संस्थानां कृते अत्यधिकं भवितुम् अर्हति, यत् स्पैम-जननं भवितुम् अर्हति. स्टार्टअप्स रूढिवादीः मार्गदर्शक/निवेशक-अनुरोधैः सह सावधानाः च इति सुनिश्चित्य वयं प्रत्येकं स्टार्टअपं प्रतिसप्ताहं ३ संयोजन-अनुरोधं प्रति प्रतिबन्धयामः.
भवतः मार्गदर्शनयात्रायां सहायतार्थं वयं प्लग-एण्ड्-प्ले-टेम्पलेट्-तः आरभ्य मार्केट-रिसर्च-रिपोर्ट्-पर्यन्तं संसाधनानाम् एकं विशालं भण्डारं एकत्र संगृहीतवन्तः, यत् मार्गदर्शकानां स्टार्टअप-इत्येतयोः च स्वनिजनिग्रहे अवसरस्य उत्तमं मापनं कर्तुं साहाय्यं कर्तुं शक्नोति. पोर्टल उपरि भागे दत्तस्य रिबन उपयोगं कुर्वंतु यथानुकूलं अस्माकं संसाधनानां प्राप्त्यर्थं भंडारमाध्यमेन नेविगेट कर्तुं.
भारतस्य स्टार्टअप-पारिस्थितिकीतन्त्रे अस्माकं मार्गदर्शकस्य योगदानस्य प्रति अस्माकं कृतज्ञतां प्रदर्शयितुं, अस्माकं स्टार्टअप-संस्थानां त्रैमासिक-प्रतिक्रियायाः आधारेण, वयं प्रशंसापत्राणि साझां कुर्मः |. एतानि स्वसामाजिकमञ्चेषु प्रदर्शयितुं निःशङ्कं भवन्तु, अस्मान् टैग् कर्तुं मा विस्मरन्तु!
पेटन्टकार्यालयेन पेटन्ट-आवेदनं प्राप्तस्य अनन्तरं सुगमकर्ता एसआईपीपी योजनायां दत्तशुल्क-अनुसूचनानुसारं शुल्कस्य दावान् प्रस्तौति. आवेदनस्य मसौदां निर्मातुं दावितशुल्कस्य विवरणं दत्त्वा तस्य पञ्जीकृतपेटन्ट एजेण्टरूपेण तस्य आईडी प्रमाणं च सम्बद्धस्य पेटन्टकार्यालयस्य कार्यालयप्रमुखं सम्बोधितं पत्रं चालानसहितं प्रस्तूयिष्यते.
ट्रेड मार्क रजिस्ट्री विषये संबंधितस्य कार्यालयस्य प्रमुखं प्रति, सुकरकर्ता फीस पेमेंट स्वाम्यार्थं अर्पयति. आवेदनस्य प्रारूपणार्थं दावितशुल्कस्य विवरणं दत्त्वा तस्य पञ्जीकृतव्यापारचिह्न एजेण्टरूपेण तस्य परिचयपत्रप्रमाणं च तत्तत्व्यापारचिह्नकार्यालयस्य कार्यालयप्रमुखं सम्बोधितं पत्रं चालानसहितं प्रस्तूयिष्यते.
विभिन्न निवेशकाः एकाय निवेशाय न्यायं कर्तुं विभिन्न मानदण्डः इत्येतान् उपयोगं कुर्वन्ति. एतेषां कारकानाम् महत्त्वं निवेशस्य चरणस्य, स्टार्टअपस्य क्षेत्रस्य, प्रबन्धनदलस्य इत्यादीनां आधारेण भिन्नं भविष्यति।अधः सूचीकृताः निवेशकानां कृते प्रयुक्ताः विशिष्टाः निवेशमापदण्डाः सन्ति:
1. विपण्यदृश्य: स्टार्टअपः यस्य सम्बोधनीयविपणस्य पूर्तिं करोति तत् निर्दिशति.
फाक्टर: बाजारस्य आकारः, उपलब्धः विपण्यभागः, स्वीकरणस्य दरः, ऐतिहासिकः पूर्वानुमानितः च वृद्धिदरः, स्थूल-आर्थिकचालकाः, माङ्ग-आपूर्तिः च.
2. मापनीयता स्थायित्वं च : स्टार्टअप-संस्थाः निकटभविष्यत्काले सम्भाव्य-उच्च-परिमाणं, स्थायि-स्थिर-व्यापार-योजनां प्रदर्शयितुं अर्हन्ति.
फाक्टर: प्रवेशे, प्रतिकृति-व्यये, विकासस्य वेगे, विस्तारस्य योजने विद्यमानानि प्रतिबन्धकानि.
3. उद्देश्यं समस्यानिराकरणं च : अद्वितीयग्राहकसमस्यायाः समाधानार्थं वा ग्राहकानाम् आवश्यकतानां पूर्तये वा स्टार्टअपस्य प्रस्तावः भिन्नः भवेत्. पेटन्टकृताः विचाराः उत्पादाः वा स्टार्टअप-संस्थासु सम्भावनाः इति मन्यन्ते.
4. ग्राहकाः आपूर्तिकर्ताश्च: भवतः ग्राहकानाम् आपूर्तिकर्तानां च विन्यासः, निवेशकानां भवतः व्यवसायं अधिकतया अवगन्तुं साहाय्यं करोति.
फाक्टर: ग्राहक-संबंधः, उत्पाद्यस्य वस्तुनः स्नेहत्त्वं, विक्रेतॄणां नियमाः, विद्यमानाः विक्रेतारः.
5. प्रतिस्पर्धाविश्लेषणम्: समानविषयेषु कार्यं कुर्वतां विपण्यां प्रतिस्पर्धायाः अन्येषां च क्रीडकानां यथार्थं चित्रं प्रकाशितव्यम्. सेब-सेब-तुलना कदापि न भवितुम् अर्हति, परन्तु उद्योगे समान-क्रीडकानां सेवा-उत्पाद-प्रस्तावस्य प्रकाशनं महत्त्वपूर्णम् अस्ति.
फाक्टर: आपणे सक्रियानां संख्या, आपणे संविभक्ता, निकट-भविष्ये प्राप्यः संविभक्ता, प्रतिस्पर्धीनां मध्ये विद्यमान समानता अथवा अंतरस्य स्पष्टप्रदर्शनार्थं उत्पाद्यस्य मानचित्रणं.
6. विक्रयणं विपणनं च: भवतः उत्पादः सेवा वा कियत् अपि उत्तमः भवेत्, यदि तस्य किमपि अन्त्यप्रयोगं न लभ्यते तर्हि तस्य लाभः नास्ति.
फाक्टर: विक्रयपूर्वसूचना, लक्षितदर्शकाः, लक्ष्यस्य विपणनयोजना, रूपान्तरण-धारणा-अनुपातः इत्यादयः.
7 वित्तीय-मूल्याङ्कनम्: वर्षेषु नकदप्रवाहं, आवश्यकनिवेशं, प्रमुखमाइलस्टोन्स्, ब्रेक-इवेन्-बिन्दवः, विकास-दराः च प्रदर्शयति इति विस्तृतं व्यापार-प्रतिरूपं सम्यक् निर्मातव्यम्. अस्यं स्थितौ मान्यताः समुचिताः स्पष्टतया च उल्लिखिताः भवेयुः.
अत्र नमूनामूल्यांकनसारूप्यं पश्यन्तु।(सारूप्यविभागस्य अन्तर्गतं स्रोतः भवितुं शक्यते)
8. एवेन्यूस् निर्गन्तुम्: एकं स्टार्टअप प्रदर्शनम् सम्भाव्य भविष्यस्य अधिग्रहणकर्तारः अथवा गठबन्धनसाझेदाराः निवेशकस्य कृते बहुमूल्यः निर्णयमापदण्डः भवति.
9. प्रबन्धनं दलं च : कम्पनीं चालयितुं संस्थापकस्य प्रबन्धनदलस्य च निष्पादनं अनुरागः च उपरि उल्लिखितानां सर्वेषां कारकानाम् अतिरिक्तं समानरूपेण महत्त्वपूर्णः भवति.
निवेशकाः स्टार्टअप-संस्थाभ्यः निवेशस्य प्रतिफलं विविधनिर्गमनसाधनद्वारा साक्षात्करोति. आदर्शरूपेण वीसी-फर्म, उद्यमी च निवेशवार्तायाः आरम्भे विभिन्ननिकासविकल्पेषु चर्चां कुर्युः. एकं सुप्रदर्शनं, उच्चवृद्धियुक्तं स्टार्टअपं यस्य उत्तमप्रबन्धनं संगठनात्मकप्रक्रियाश्च सन्ति, अन्येभ्यः स्टार्टअपभ्यः पूर्वं निर्गमनसज्जतायाः अधिका सम्भावना वर्तते.
वेंचर कैपिटल, प्राइवेट इक्विटी फंड इत्येते निवेशस्य जीवनानन्तात् पूर्वं स्वस्य सर्वेभ्यः निवेशकेभ्यः बहिः निर्गन्तव्यम्. बाहिः निर्गमने सामान्याः प्रकाराः:
1. विलयः अधिग्रहणं च : निवेशकः पोर्टफोलियो कम्पनीं विपण्यां अन्यकम्पनीं विक्रेतुं निर्णयं कर्तुं शक्नोति. यथा, दक्षिण आफ्रिकादेशस्य अन्तर्जाल-माध्यम-विशालकायेन नास्पर्स्-संस्थायाः रेडबस्-इत्यस्य १४० मिलियन-डॉलर्-अधिग्रहणं, तस्य भारत-शाखायाः इबिबो-समूहेन सह एकीकरणेन च तस्य निवेशकानां, सीड्फण्ड्, इन्वेण्टस्-कैपिटल-पार्टनर्-, हेलिओन्-वेञ्चर्-पार्टनर्-इत्यस्य च कृते निर्गमन-विकल्पः प्रस्तुतः.
2. IPO: प्रारम्भिकं सार्वजनिकप्रस्तावः प्रथमवारं भवति यदा निजीकम्पन्योः स्टॉकः सार्वजनिकप्रस्तावः भवति. विस्तारं कर्तुं पूंजी इच्छन्तैः निजीकम्पनीभिः निर्गतं, स्टार्टअप-सङ्गठनात् निर्गन्तुं इच्छन्तीनां निवेशकानां कृते इदं प्राधान्यविकल्पेषु अन्यतमम् अस्ति.
3. वित्तीयनिवेशकानां कृते निर्गमनम्: निवेशकाः अन्येभ्यः उद्यमपुञ्जेभ्यः अथवा निजीइक्विटीसंस्थाभ्यः स्वनिवेशं विक्रेतुं शक्नुवन्ति.
4. व्यथित विक्रय: स्टार्टअप-कम्पनीयाः कृते आर्थिक-तनावग्रस्तसमये निवेशकाः अन्यकम्पनीं वा वित्तीयसंस्थां वा व्यापारं विक्रेतुं निर्णयं कर्तुं शक्नुवन्ति.
5. पुनःक्रयण: स्टार्टअपस्य संस्थापकाः अपि कोषात् स्वनिवेशं पुनः क्रेतुं शक्नुवन्ति.
एकं टर्म शीट एकस्य वादस्य प्रारम्भिकेषु चरणेषु एकं उद्यमं क्यापिटल फिर्म द्वारा प्रस्तावनायाः "नान्-बैन्डिंग" आवलिः. निवेशसंस्थायाः स्टार्टअपस्य च मध्ये सौदान्तरे संलग्नतायाः प्रमुखबिन्दवः सारांशतः अत्र दर्शिताः सन्ति.
भारते उद्यम-पूंजी-आदानाप्रदानाय एकस्मिन् शब्दपत्रके, सामान्यतः चत्वारि संरचनात्मकप्रावधानानि अन्तर्भवन्ति: मूल्यांकनं, निवेशः, प्रबंधनसंरचना, शेयर-पूञ्ज्यां परिवर्तनं च.
1. मूल्य: स्टार्टअप मूल्याङ्कनं व्यावसायिकमूल्यांककेन अनुमानितं कम्पनीयाः कुलमूल्यं भवति. स्टार्टअप कम्पनीयाः मूल्याङ्कनस्य विविधाः साधनानि सन्ति, यथा Cost to Duplicate इति दृष्टिकोणः, Market Multiple इति दृष्टिकोणः, discounted cash flow (DCF) विश्लेषणं, मूल्याङ्कन-चरण-पद्धतिः च. निवेशकाः निवेशस्य चरणस्य आधारेण, स्टार्टअपस्य विपण्यपरिपक्वतायाः च आधारेण प्रासंगिकं दृष्टिकोणं चयनं कुर्वन्ति.
2. निवेशसंरचना: एतत् स्टार्टअप-क्षेत्रे उद्यमपुञ्जनिवेशस्य प्रकारं परिभाषयति, भवेत् तत् इक्विटी, ऋणं, उभयोः संयोजनेन वा.
3. प्रबन्धनसंरचना: पदपत्रे कम्पनीयाः प्रबन्धनसंरचनायाः विवरणं भवति, यत्र संचालकमण्डलस्य रचना, निर्धारितनियुक्ति-निष्कासन-प्रक्रिया च सन्ति.
4. शेयरपुञ्जे परिवर्तनम्: स्टार्टअप-संस्थासु सर्वेषां निवेशकानां स्वकीयाः निवेशसमयरेखाः सन्ति, तदनुसारं ते तदनन्तरं वित्तपोषणस्य दौरद्वारा निर्गमनविकल्पान् अन्वेष्टुं लचीलतां अन्विषन्ति. पदपत्रं कम्पनीयाः शेयरपुञ्जे अनन्तरं परिवर्तनस्य विषये हितधारकाणां अधिकारान् दायित्वं च सम्बोधयति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु