स्व-प्रमाणपत्रम्

निरीक्षणस्य प्रक्रिया अधिकं सार्थकं सरलं च भविष्यति! स्टार्टअप्स स्वयमेव प्रमाणीकरणं कर्तुं (स्टार्टअप मोबाईल एप् मार्गेण) सह ९ श्रमकायदाः ३ पर्यावरणकायदाः च (अधः पश्यन्तु). श्रमकायदानानां सन्दर्भे क ३ तः ५ वर्षपर्यन्तं अवधिः. स्टार्टअप्सस्य निरीक्षणं उल्लङ्घनस्य विश्वसनीयं सत्यापनीयं च शिकायतां प्राप्ते, लिखितरूपेण दाखिलं कृत्वा निरीक्षणाधिकारिणः न्यूनातिन्यूनं एकेन स्तरस्य वरिष्ठेन अनुमोदितं च कर्तुं शक्यते:

स्टार्टअप्स निम्नलिखितस्य विषये अनुपालनस्य स्वयमेव प्रमाणीकरणं कर्तुं शक्नुवन्ति

 

श्रम विधयः:

 

 

पर्यावरण विधयः:

पर्यावरण-वन-जलवायुपरिवर्तनमन्त्रालयेन (MoEF&CC) ३६ श्वेतवर्गस्य उद्योगानां सूची प्रकाशिता अस्ति. “श्वेतवर्गे” अन्तर्गताः स्टार्टअपाः ३ पर्यावरण-अधिनियमानाम् अनुपालनस्य स्वयमेव प्रमाणीकरणं कर्तुं समर्थाः भविष्यन्ति – 

 

अनुपालनस्य स्वयमेव प्रमाणीकरणार्थं भवान् अधः क्लिक् कृत्वा ‘श्रमसुविधा पोर्टल्’ इत्यत्र प्रवेशं कर्तुं शक्नोति: