स्व-प्रमाणपत्रम्
निरीक्षणस्य प्रक्रिया अधिकं सार्थकं सरलं च भविष्यति! स्टार्टअप्स स्वयमेव प्रमाणीकरणं कर्तुं (स्टार्टअप मोबाईल एप् मार्गेण) सह ९ श्रमकायदाः ३ पर्यावरणकायदाः च (अधः पश्यन्तु). श्रमकायदानानां सन्दर्भे क ३ तः ५ वर्षपर्यन्तं अवधिः. स्टार्टअप्सस्य निरीक्षणं उल्लङ्घनस्य विश्वसनीयं सत्यापनीयं च शिकायतां प्राप्ते, लिखितरूपेण दाखिलं कृत्वा निरीक्षणाधिकारिणः न्यूनातिन्यूनं एकेन स्तरस्य वरिष्ठेन अनुमोदितं च कर्तुं शक्यते:
स्टार्टअप्स निम्नलिखितस्य विषये अनुपालनस्य स्वयमेव प्रमाणीकरणं कर्तुं शक्नुवन्ति
श्रम विधयः:
भवन एवं अन्य निर्माण श्रमिक (रोजगार नियमन एवं सेवा की शर्तें) अधिनियम,1996
अंतरराज्यीय प्रवासी कर्मकार (जीविकायाः विनियमः तथा सेवायाः निबन्धनानि) अधिनियमः, 1979
ग्रेच्युटी भुगतान अधिनियमः, 1972
अनुबंध श्रम (विनियमन तथा उन्मूलन) अधिनियमः, 1970
कर्मचारी भविष्य निधिः तथा प्रकीर्ण उपबन्ध अधिनियमः, 1952
कर्मचारी राज्य भीमा अधिनियमः, 1948
औद्योगिकविवादकानून,१९४७
द ट्रेड यूनियन्स एक्ट,1926
औद्योगिक रोजगार (स्थायी आदेश),1946
पर्यावरण विधयः:
पर्यावरण-वन-जलवायुपरिवर्तनमन्त्रालयेन (MoEF&CC) ३६ श्वेतवर्गस्य उद्योगानां सूची प्रकाशिता अस्ति. “श्वेतवर्गे” अन्तर्गताः स्टार्टअपाः ३ पर्यावरण-अधिनियमानाम् अनुपालनस्य स्वयमेव प्रमाणीकरणं कर्तुं समर्थाः भविष्यन्ति –
जल (प्रदूषण निवारण एवं नियन्त्रण)अधिनियम, 1974
जल (प्रदूषण निवारण & नियन्त्रण) उपकार (संशोधनम्) अधिनियमः, 2003
वायु (प्रदुषण निवारण & नियन्त्रण) अधिनियमः, 1981
अनुपालनस्य स्वयमेव प्रमाणीकरणार्थं भवान् अधः क्लिक् कृत्वा ‘श्रमसुविधा पोर्टल्’ इत्यत्र प्रवेशं कर्तुं शक्नोति: