यथार्थ-जगतः आव्हानानां समाधानं कृत्वा उद्योगस्य स्टार्टअप-संस्थानां च मध्ये अन्तरं पूरयति इति संरचितं मञ्चं स्थापयितुं.
२०२५ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के राष्ट्रिय-स्टार्टअप-दिने प्रारब्धः भारत-स्टार्टअप-ग्राण्ड-चैलेन्ज् एकः प्रमुखः उपक्रमः अस्ति यस्य उद्देश्यं उदयमान-स्टार्टअप-संस्थानां तथा उद्योगस्य समाजस्य च समक्षं स्थापितानां वास्तविक-दुनिया-चुनौत्ययोः मध्ये अन्तरं पूरयितुं वर्तते. एषा उपक्रमः स्टार्टअप-संस्थानां कृते व्यावहारिकं, उच्च-प्रभाव-समाधानं डिजाइनं कर्तुं, प्रदातुं च मञ्चं प्रदाति, उद्देश्यसहितं नवीनतां पोषयति.
दृश्यतायाः राष्ट्रिय-मान्यतायाः च परं, भागं गृह्णन्तः स्टार्टअप-संस्थाः विशेषज्ञ-मार्गदर्शनस्य उपलब्धतायाः, प्रमुख-उद्योग-हितधारकैः सह सम्भाव्य-सहकार्यस्य च लाभं प्राप्नुवन्ति. क्षेत्रान्तरसङ्गतिं समस्यानिराकरणं च प्रवर्धयित्वा आव्हानं उद्यमानाम् महत्त्वाकांक्षीरूपेण चिन्तयितुं निर्णायकरूपेण कार्यं कर्तुं च प्रेरयति. परिवर्तनकारीविचारानाम् एकं प्रक्षेपणपैडरूपेण कार्यं करोति, तेषां अवधारणातः स्केलयोग्यप्रभावपर्यन्तं यात्रां त्वरयति.
यथार्थ-जगतः आव्हानानां समाधानं कृत्वा उद्योगस्य स्टार्टअप-संस्थानां च मध्ये अन्तरं पूरयति इति संरचितं मञ्चं स्थापयितुं.
व्यावहारिकं, स्केल-योग्यं समाधानं विकसितुं स्टार्टअप-संस्थां प्रोत्साहयित्वा नवीनतायाः भावनां पोषयितुं.
ज्ञानविनिमयं, प्रौद्योगिकी-तार्किक-उन्नतिं, उद्यमशीलता-वृद्धिं च समर्थयति इति सहकारि-पारिस्थितिकीतन्त्रं निर्मातुं.
आवेदन प्राप्त हुआ
आतिथ्यं कृतानि आव्हानानि
नकद अनुदान अनलॉक
भारत स्टार्टअप ग्राण्ड् चैलेन्ज इत्यस्य कृते स्टार्टअप इण्डिया, डीपीआईआईटी इत्यनेन सह साझेदारी कर्तुं इच्छुकाः उद्योगहितधारकाः अधोलिखितं बटनं क्लिक् कृत्वा अस्माभिः सह सम्बद्धतां प्राप्तुं आमन्त्रिताः सन्ति. वयं तेषां सहकार्यस्य स्वागतं कुर्मः ये नवीनतां पोषयितुं वास्तविक-जगतः आव्हानानां समाधानं कर्तुं च योगदानं ददति |.
अस्माकम् महभागीZuron इत्यत्र वयं विश्वस्य प्रथमं न्यूरोकम्प्यूटिङ्ग्-आधारितं डिजिटल-गेमिंग्-कन्सोल् निर्मामः. विचारः अस्ति—किं भवान् अङ्कीयजगति गतिद्वारा शारीरिकरूपेण क्रीडितुं शक्नोति? तथा च यदा भवान् एतत् क्रीडां क्रीडति तदा किं वयं भवतः मस्तिष्कस्य स्वास्थ्यं भवतः सम्पूर्णं जैवयान्त्रिकं च पश्यामः, यत् भवतः दीर्घकालं सुखी च जीवितुं साहाय्यं कर्तुं शक्नोति? अस्माकं विचारः आसीत्—किं वयं जनानां समग्रस्थितौ सुधारं कर्तुं साहाय्यं कर्तुं एतस्य उत्तेजनक्षमतायाः उपयोगं कर्तुं शक्नुमः? बालकेषु न्यूरोडेवलपमेण्ट्-स्थितयः यथा आटिज्म, एडीएचडी, शिक्षणविकलाङ्गता, मस्तिष्कपक्षाघातः इत्यादयः; अथवा वृद्धेषु न्यूरोडिजनरेटिव रोगाः भवेयुः-अल्जाइमरः, पार्किन्सन्, विक्षिप्तता वा; अथवा सामान्यप्रौढेषु—चयापचयस्य स्थितिः यथा हृदयरोगः, मधुमेहः, पीसीओडी इत्यादयः. अतः विचारः आसीत्—किं वयं स्वास्थ्यसेवायाः कृते क्रीडायाः उपयोगं कर्तुं शक्नुमः? तत् च जनानां गन्तुं साहाय्यं कर्तुं शक्नोति.
तथा च तत् अस्मान् एकं सम्पूर्णं कन्सोल् निर्मातुं प्रेरितवान् यत् वास्तवतः समानं कार्यं कर्तुं शक्नोति तथा च तस्मात् भवतः न केवलं भवतः व्यवसायस्य विषये भवतः क्षमतां सुधारयितुम् अपितु भवतः अतीव सुखदं दीर्घं च आयुः अपि दातुं साहाय्यं कर्तुं शक्नोति.
वयं वास्तवमेव Chartup Bahum इत्यस्य भागः भवितुम् उत्साहिताः स्मः तथा च WZO इत्यस्य धन्यवादः यत् अस्मान् एतत् अवसरं दत्तवान् तथा च स्वास्थ्यसेवायां केन्द्रीकृत्य BHARAT Startup Grand Challenge for Gaming for Good इत्यस्मिन् तेन आव्हानं दत्तम्. अस्माकं कृते एषा वस्तुतः उत्तमः उपक्रमः आसीत्, अहं मन्ये यत् अस्माभिः यत् कृतं तदनुरूपं यतः वयं एआइ एकत्र आनयामः, स्वास्थ्यसेवा एकत्र, गेमिंग् च-त्रयः अपि उल्लासपूर्णाः खण्डाः एकत्र-तत् च वस्तुतः अस्माकं कृते अस्याः विजयस्य पराकाष्ठां प्राप्तवान्. देहल्यां घटमानस्य अस्य सम्पूर्णस्य मेगा इवेण्ट् इत्यस्य भागः भवितुं वयं यथार्थतया प्रसन्नाः स्मः.
न, सहभागिताशुल्कं नास्ति. कार्यक्रमे भागग्रहणं सर्वेषां आवेदकानां कृते सर्वथा निःशुल्कम् अस्ति.
प्रस्तावितानां समस्याकथनानां सार्थकं समाधानं प्रदातुं समर्थाः स्टार्टअप-संस्थाः प्रासंगिक-चलित-चुनौत्यस्य अन्वेषणं कर्तुं, निर्दिष्ट-आवेदन-प्रक्रियायाः माध्यमेन स्व-प्रस्तावान् प्रस्तूय कर्तुं प्रोत्साहिताः भवन्ति.
आम्, स्टार्टअप्स बहुविधचुनौत्यं प्रति आवेदनं कर्तुं शक्नुवन्ति, बशर्ते तेषां कृते तत्तत्समस्यकथनानां व्यवहार्यसमाधानं भवति तथा च प्रत्येकस्य आव्हानस्य पात्रतामापदण्डं पूरयति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु