सामान्याः जिज्ञासाः

न, सहभागिताशुल्कं नास्ति. कार्यक्रमे भागग्रहणं सर्वेषां आवेदकानां कृते सर्वथा निःशुल्कम् अस्ति.

प्रस्तावितानां समस्याकथनानां सार्थकं समाधानं प्रदातुं समर्थाः स्टार्टअप-संस्थाः प्रासंगिक-चलित-चुनौत्यस्य अन्वेषणं कर्तुं, निर्दिष्ट-आवेदन-प्रक्रियायाः माध्यमेन स्व-प्रस्तावान् प्रस्तूय कर्तुं प्रोत्साहिताः भवन्ति.

आम्, स्टार्टअप्स बहुविधचुनौत्यं प्रति आवेदनं कर्तुं शक्नुवन्ति, बशर्ते तेषां कृते तत्तत्समस्यकथनानां व्यवहार्यसमाधानं भवति तथा च प्रत्येकस्य आव्हानस्य पात्रतामापदण्डं पूरयति.

कस्यापि प्रश्नस्य प्रतिक्रियायाः वा कृते,

अस्मान् suiindustry@investindia.org.in इत्यत्र सम्पर्कं कुर्वन्तु