स्टार्टअप इण्डिया इत्यनेन भवतः स्टार्टअपस्य निःशुल्कसेवाः प्रदातुं भवतः विकासस्य त्वरिततायै च सहायतार्थं विभिन्नैः निगमैः, संस्थाभिः च सह साझेदारी कृता अस्ति. एताः सेवाः विविधवर्गेषु विभक्ताः सन्ति, यथा प्रबन्धन उद्यमः, मेघक्रेडिट्, इत्यादयः. प्रो-बोनो सेवाः भवतः विकासं त्वरितुं साहाय्यं कुर्वन्ति, निःशुल्कम्.
तेषां प्रदत्तानां सूचनानां सटीकतायां वैधतायाः च सत्यापनार्थं, तथा च कस्यापि प्रयोज्यनियमानां नियमानाञ्च अनुपालनाय भागीदारः एव उत्तरदायी भवति.
सत्यापनसङ्केतः abcd@example.com इत्यत्र प्रेषितः अस्ति
ओटीपी न प्राप्तम्? पुनः प्रेषण बटनं भविष्यति
be enabled in
30
सेकण्ड्
देशे स्टार्टअप इण्डिया भारतसर्वकारेण एतादृशी स्वागतयोग्यः उपक्रमः अभवत् यत् देशे स्टार्टअप-संस्थानां पोषणं कर्तुं शक्नोति. स्टार्टअप इण्डिया-दलेन प्रारब्धानां विभिन्नप्रकारस्य उपक्रमानाम् कार्यक्रमानां च साक्षी भूत्वा महत् अनुभूयते. Freshworks निःशुल्कं उत्पादक्रेडिट्, संसाधनं, मार्गदर्शनं च कृत्वा “स्टार्टअप इण्डिया” इति उपक्रमस्य भागः इति अनेकानाम् स्टार्टअप्स-समूहानां समर्थनं कुर्वन् प्रसन्नः अस्ति, गर्वितः च अस्ति. वयं यथार्थतया कामयामः यत् स्टार्टअप इण्डिया स्वस्य अद्भुतं कार्यं निरन्तरं कुर्वन्तु तथा च भारतस्य अद्भुतानां उद्यमिनः अग्रिमपीढीयाः निर्माणे सहायतां कुर्वन्तु.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु