औद्योगिकनीतिप्रवर्धनविभागेन अन्तरमन्त्रालयमण्डलस्य स्थापना करसम्बद्धलाभप्रदानार्थं स्टार्टअप्सस्य प्रमाणीकरणं करोति.

बोर्डस्य निम्नलिखित सदस्याः सन्ति:

  • संयुक्त सचिवः, उद्योग संवर्धन तथा आन्तरिक व्यापार विभागः, समाह्वायकः
  • जैव प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य
  • विज्ञान एवं प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य

बोर्ड आयकरकानूनस्य धारा 80-IAC इत्यस्य अन्तर्गतं लाभेषु आयकरमुक्तये स्टार्टअप्सस्य प्रमाणीकरणं करिष्यति:

डीआईपीपी-मान्यताप्राप्तः स्टार्टअपः व्यापारात् लाभलाभयोः पूर्णकटौतीयै अन्तरमन्त्रालयमण्डले आवेदनं कर्तुं योग्यः भविष्यति. अत्रोक्ताः प्रतिबन्धाः परिपूरिताः भवन्ति इति चेत्:

  • एकं प्रैवेट् लिमिटेड् कम्पेनी अथवा एकं परिमित देयता भागस्वाम्यं,
  • २०१६ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्के अथवा ततः परं किन्तु २०३० तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्कात् पूर्वं निगमितः, तथा च
  • स्टार्टअप उत्पादानाम्, प्रक्रियाणां, सेवानां वा नवीनतायां, विकासे, अथवा सुधारणे वा रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्ते स्केलीयव्यापारप्रतिरूपे संलग्नः भवति.

आयकर-मुक्तेः अधिसूचना

इतोऽपि पश्यतु

प्रदर्शयितुं अधिकं दत्तांशः नास्ति

अन्तिम अद्यतन: