बोर्ड आयकरकानूनस्य धारा 80-IAC इत्यस्य अन्तर्गतं लाभेषु आयकरमुक्तये स्टार्टअप्सस्य प्रमाणीकरणं करिष्यति:
डीआईपीपी-मान्यताप्राप्तः स्टार्टअपः व्यापारात् लाभलाभयोः पूर्णकटौतीयै अन्तरमन्त्रालयमण्डले आवेदनं कर्तुं योग्यः भविष्यति. अत्रोक्ताः प्रतिबन्धाः परिपूरिताः भवन्ति इति चेत्:
- एकं प्रैवेट् लिमिटेड् कम्पेनी अथवा एकं परिमित देयता भागस्वाम्यं,
- २०१६ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्के अथवा ततः परं किन्तु २०३० तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्कात् पूर्वं निगमितः, तथा च
- स्टार्टअप उत्पादानाम्, प्रक्रियाणां, सेवानां वा नवीनतायां, विकासे, अथवा सुधारणे वा रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्ते स्केलीयव्यापारप्रतिरूपे संलग्नः भवति.