आयकर-मुक्तेः अधिसूचना

औद्योगिकनीतिप्रवर्धनविभागेन अन्तरमन्त्रालयमण्डलस्य स्थापना करसम्बद्धलाभप्रदानार्थं स्टार्टअप्सस्य प्रमाणीकरणं करोति. बोर्डस्य निम्नलिखित सदस्याः सन्ति:

  • संयुक्त सचिवः, उद्योग संवर्धन तथा आन्तरिक व्यापार विभागः, समाह्वायकः
  • जैव प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य
  • विज्ञान एवं प्रौद्योगिकी विभाग का प्रतिनिधि, सदस्य

बोर्ड आयकरकानूनस्य धारा 80-IAC इत्यस्य अन्तर्गतं लाभेषु आयकरमुक्तये स्टार्टअप्सस्य प्रमाणीकरणं करिष्यति:

डीआईपीपी-मान्यताप्राप्तः स्टार्टअपः व्यापारात् लाभलाभयोः पूर्णकटौतीयै अन्तरमन्त्रालयमण्डले आवेदनं कर्तुं योग्यः भविष्यति. अत्रोक्ताः प्रतिबन्धाः परिपूरिताः भवन्ति इति चेत्:

  • एकं प्रैवेट् लिमिटेड् कम्पेनी अथवा एकं परिमित देयता भागस्वाम्यं,
  • २०१६ तमस्य वर्षस्य एप्रिल-मासस्य प्रथमदिनाङ्के अथवा ततः परं किन्तु २०२३ तमस्य वर्षस्य मार्चमासस्य ३१ दिनाङ्कात् पूर्वं निगमितः, तथा च

स्टार्टअप उत्पादानाम्, प्रक्रियाणां, सेवानां वा नवीनतायां, विकासे, अथवा सुधारणे वा रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्ते स्केलीयव्यापारप्रतिरूपे संलग्नः भवति.

आयकर अधिनियमस्य धारा 56 इत्यस्य अन्तर्गतं प्राप्तस्य उचितबाजारमूल्यात् अधिकं निवेशेषु आयकरमुक्तिं प्राप्तुं आवेदनं कर्तुं:

एकः स्टार्टअपः अधिनियमस्य धारा 56 इत्यस्य उपधारा (2) इत्यस्य खण्डस्य (vii)(b) इत्यस्य प्रावधानस्य खण्डस्य (ii) अन्तर्गतं अधिसूचनायाः योग्यः भविष्यति तथा च तदनन्तरं तस्य खण्डस्य प्रावधानेभ्यः मुक्तिं प्राप्तुं योग्यः भविष्यति यदि सः निम्नलिखितम् पूरयति दशावस्था:

  • इदं DPIIT द्वारा पेरा 2(iii)(a) अधीने मानितं उत अस्मिन् विषये पूर्वदत्त अधिसूचना द्वारा वा.
  • शेयरस्य निर्गमनस्य अथवा प्रस्तावितस्य निर्गमनस्य अनन्तरं स्टार्टअपस्य भुक्त-शेयर-पुञ्जस्य, शेयर-प्रीमियमस्य च कुलराशिः, यदि अस्ति, तर्हि पञ्चविंशति-कोटि-रूप्यकात् अधिका न भवति.

अधिकविवरणार्थं पश्यन्तु अधिसूचना.

 

IMB समावेशाः

इतोऽपि पश्यतु

प्रदर्शयितुं अधिकं दत्तांशः नास्ति

IMB निर्णयाः

इतोऽपि पश्यतु

प्रदर्शयितुं अधिकं दत्तांशः नास्ति