
भारते महिला उद्यमिता
उद्यमिनः रूपेण महिलानां वर्धमानेन उपस्थित्या देशे महती व्यापारस्य आर्थिकवृद्धिः च अभवत्. महिलास्वामित्वयुक्ताः व्यापारोद्यमाः देशे रोजगारस्य अवसरान् जनयित्वा, जनसांख्यिकीयपरिवर्तनं आनयन्, महिलासंस्थापकानाम् अग्रिमपीढीं प्रेरयित्वा च समाजे प्रमुखां भूमिकां निर्वहन्ति.
देशे सन्तुलितवृद्ध्यर्थं महिला उद्यमिनः स्थायिविकासं प्रवर्धयितुं दृष्ट्या स्टार्टअप इण्डिया उपक्रमैः, योजनाभिः, सक्षमीकरणजालस्य समुदायस्य च निर्माणेन, स्टार्टअप पारिस्थितिकीतन्त्रे विविधहितधारकाणां मध्ये साझेदारी सक्रियीकरणेन च भारते महिला उद्यमशीलतां सुदृढं कर्तुं प्रतिबद्धः अस्ति.
महिलाभ्यः स्टार्टअप-नीतयः

अण्डमान-निकोबार-द्वीपसमूहः
राज्यं महिला-नेतृत्वेन स्टार्टअप-संस्थानां कृते मासिक-भत्तां प्रदाति, यत्र स्टार्टअप-संस्थायां न्यूनातिन्यूनं ५० प्रतिशतं इक्विटी-युक्ता महिला-संस्थापकः/सह-संस्थापकः च स्टार्टअप-वित्तपोषण-प्रोत्साहन-सूचनायां निर्धारित-अन्य-मापदण्डान् पूरयन् पात्रः भविष्यति. इतोऽपि पठतु

आन्ध्र प्रदेशः
राज्यं महिलानां कृते बहुपालिकासु कार्यं कर्तुं अनुमतिं, विद्युत्बिलेषु अनुदानं, पट्टेभाडानां अनुदानं, अधिसूचितराष्ट्रीय/अन्तर्राष्ट्रीयप्रदर्शनेषु स्तम्भस्थापनार्थं प्रतिपूर्तिः, अन्यप्रोत्साहनानाम् अन्तर्गतं नियतपुञ्जे निवेशसहायता च महिला उद्यमिनः प्रदाति.इतोऽपि पठतु

अस्साम
राज्यं एकवारं विशेषं प्रोत्साहनं 1000 रुप्यकाणि प्रदाति। ५,००० प्रति महिला अभ्यर्थी नियुक्ता रु. ३ वर्षाणां अवधिपर्यन्तं प्रतिस्टार्टअप १ लक्षं भवति.इतोऽपि पठतु

बीहार
राज्यं महिला उद्यमिनः अनुदानं/मुक्तिं/सहायतां प्रदाति.इतोऽपि पठतु

जम्मूकाश्मीरराज्यम्
राज्यं पात्रतामापदण्डं पूरयन्तीं महिलासंस्थापकपदं युक्तानां स्टार्टअप-संस्थानां कृते अनुसन्धानविकासाय, विपणनप्रचाराय च मासिकभत्तां सहायतां च प्रदाति.इतोऽपि पठतु

ओडिशाराज्यम्
राज्यं ideation/ prototype चरणे मासिकं भत्तां प्रदाति तथा च विचारस्य व्यावसायिकीकरणं कृत्वा महिला उद्यमिनः पात्रतामापदण्डं पूरयन् पदं प्रदाति.इतोऽपि पठतु

उत्तराखण्डः
राज्यं पात्रतामापदण्डं पूरयन्तः पदं महिला उद्यमिनः विपणनसहायतायाः भत्तां प्रदाति.इतोऽपि पठतु

छत्तीसगढ्
राज्यं इनोवेशन फण्ड्, लीप् आफ् फेथ् रिवॉल्विंग फण्ड्, वेञ्चर् कैपिटल फण्ड् इत्येतयोः मध्ये 1000 रुप्यकात् अधिकं पृथक् कोर्पस् प्रदाति। राज्ये महिला उद्यमिनः प्रेरयितुं सशक्तीकर्तुं च महिलानवाचारकर्तृणां कृते १०० कोटिरूप्यकाणि निर्धारितानि भविष्यन्ति.इतोऽपि पठतु

गोवा
राज्यं सर्वेभ्यः नवीन-विद्यमान-इकायेभ्यः किराया/पट्टे प्रतिपूर्तिं प्रदाति यत्र उद्यमे ३० प्रतिशतं महिलाकर्मचारिणः सन्ति. इतोऽपि पठतु

गुजरात्
राज्यं पात्रतामापदण्डं पूरयन्तीनां महिलासंस्थापकानाम् मासिकं पोषणभत्तां प्रदाति.इतोऽपि पठतु

हरियाणाराज्यम्
राज्यं अन्येषु विषयेषु स्टार्टअप-संस्थासु बहु-पालि-कार्यं कर्तुं महिलानां कृते अनुमतिं ददाति.इतोऽपि पठतु

हिमाचलप्रदेशः
राज्यं स्टार्टअप्स, महाविद्यालयस्य विद्यालयस्य च छात्रान् संकायान् च देशे विदेशेषु च प्रमुखेषु स्टार्टअपगन्तव्यस्थानेषु प्रेषयितुं कार्यक्रमस्य आरम्भं प्रदाति तथा च उद्योगस्य नेतारः, विचारकाः, नवीनकाराः च सह मिलितुं वार्तालापं कर्तुं च अवसरं प्रदाति. राज्ये महिला उद्यमिनः, छात्राः, शिक्षकाः इत्यादीनां 1/3rd प्रतिनिधित्वं सुनिश्चितं कर्तुं प्रावधानं प्रदत्तम् अस्ति.इतोऽपि पठतु

झारखण्डः
राज्यं पात्रतामापदण्डं पूरयित्वा महिला उद्यमिनः अन्येषां प्रोत्साहनानाम् अन्तर्गतं पट्टे किरायानां प्रतिपूर्तिं, अन्तर्जालसेवाप्रदातृभ्यः दत्ता राशिः, विद्युत्-डिस्-कॉम् इत्यादीनि च प्रदाति. इतोऽपि पठतु

कर्णाटकराज्यम्
राज्यं सर्वकारसमर्थितानां सर्वेषां इन्क्यूबेटरानाम् आज्ञां दास्यति यत् ते महिलासहसंस्थापकैः सह स्टार्टअप-कृते न्यूनातिन्यूनं १०% आसनानि प्राधान्य-आधारेण आवंटयन्तु |. अधिकं पठन्तु

केरलः
केरल स्टार्टअप मिशन (के एस यू एम) केरल प्रदेश सरकारी विभागस्य तथा सार्वजनिक क्षेत्रस्य उपक्रमात् सीमित राशि 15 कृतं सॉफ्ट लोन स्कीमसह महिला स्टार्टअप कार्येण समर्थनं ददाति.. युवानां ( १८ तः ४५ वर्षाणां) महिलानां तथा अनुसूचितजाति/जनजाति उद्यमिनः कृते सहायता २०% ३० लक्षरूप्यकाणि यावत् भवति. अधिकं पठन्तु

महाराष्ट्रराज्यम्
राज्यं शीर्ष-रेटेड्-स्टार्टअप-कृते प्रोत्साहन-कोषं, निवेश-कोषस्य निर्माणं, अन्तर्जाल-विद्युत्-शुल्कस्य प्रतिपूर्तिः, मेजबानी-अन्तर्निर्मित-संरचनायाः प्रति व्ययस्य प्रतिपूर्तिः, राज्यस्य जीएसटी-प्रतिपूर्तिः, प्रदर्शनी/वैश्विक-इवेण्ट्-भागीदारी-शुल्कस्य प्रतिपूर्तिः, त्वरक-स्टार्टअप-कृते इन्क्यूबेशन-स्थानं च प्रदाति , FinTech Corpus Fund to early stage and fintech startups with women founders. इतोऽपि पठतु

मणिपुर
राज्यं सुविधाकेन्द्रद्वारा महिला उद्यमिनः ग्रामीणस्टार्टअप्स तथा स्टार्टअप्स कृते आसपासस्य हस्तधारणं मार्गदर्शनं च समर्थनं प्रदाति. स्टार्टअप-संस्थाः राज्यसर्वकारे पञ्जीकृताः भवेयुः.इतोऽपि पठतु

नागालेण्डराज्यम्
राज्यं स्टार्टअप-कृते कुलधनस्य २५ प्रतिशतं महिला-नेतृत्वेन स्टार्टअप-संस्थानां कृते समर्पयिष्यति, ये राज्ये पञ्जीकृताः सन्ति. इतोऽपि पठतु

पोण्डीचेरी
राज्यं महिला उद्यमिनः स्टार्टअप-संस्थाभ्यः मासिकं भत्तां प्रदाति.इतोऽपि पठतु

पञ्जाबराज्यम्
राज्यस्य उद्देश्यं कुलस्टार्टअपनिधिषु २५ प्रतिशतं महिला उद्यमिनः स्टार्टअप्स इत्यस्य प्रचारार्थं समर्पयितुं वर्तते. राज्याधारितमापदण्डानां पूर्तये महिला उद्यमिनः व्याजसहायता अपि राज्यं प्रदास्यति. अधिकं पठन्तु

राजस्थानराज्यम्
राज्यं स्टार्टअप-कृते ५०० कोटिरूप्यकाणां भामाशाह-टेक्नो-निधिषु १०० कोटिरूप्यकाणां समर्पितानि निधिं प्रदाति.इतोऽपि पठतु

तमिलनाडुराज्यम्
राज्यं प्रशिक्षणं संवेदीकरणकार्यक्रमं च, उत्पादविकासाय समर्थनं तथा विपणन/प्रचार/मेलासु प्रदर्शनीषु च सहभागिता, औद्योगिकक्षेत्रेषु औद्योगिकभूखण्डानां आवंटनं महिलानेतृत्वेन स्टार्टअप-संस्थानां प्राथमिकता च प्रदाति.इतोऽपि पठतु

तेलङ्गानाराज्यम्
तेलंगाना-सर्वकारेण राज्ये महिला-उद्यमस्य प्रवर्धनार्थं & पोषणार्थं WE Hub- First of its kind इति उपक्रमः आरब्धः अस्ति. संस्था Business Incubation इत्यस्य माध्यमेन महिलानां समर्थनं करोति, सर्वकारस्य प्रवेशस्य सुविधां करोति, तथा च ZERO Cost इत्यत्र नवीनतापारिस्थितिकीतन्त्रे अग्रे & पश्चात् सम्बद्धतां निर्माति. इतोऽपि पठतु

पश्चिमवङ्गप्रदेशः
राज्यं MSME Facilitation Centers (MFC) इत्यस्य माध्यमेन महिला उद्यमिनः ग्रामीणस्टार्टअप्स तथा स्टार्टअप इत्येतयोः कृते विशेषं Neighborhood handholding and mentoring support प्रदाति. इतोऽपि पठतु

दादरा नगरहवेली च दमण-दीव च
संघक्षेत्रस्य उद्देश्यं महिला उद्यमिनः विशिष्टप्रशिक्षणपाठ्यक्रमाः, अनुदानयोजनाः, औद्योगिकभूखण्डविनियोगे प्राधान्यं च प्रदातुं वर्तते.इतोऽपि पठतु

त्रिपुराराज्यम्
राज्यसर्वकारेण स्थापितेषु उद्यमपुञ्जनिधिषु महिलाउद्यमिनां कृते ५० प्रतिशतं धनं विनियोजयितुं राज्यस्य लक्ष्यं वर्तते तथा च सर्वकारीयबाजारस्य स्तम्भेषु, शॉपिङ्ग् परिसरेषु च महिलानां कृते ५० प्रतिशतं आरक्षणं करणीयम्. अधिकं पठन्तु

लद्दाखप्रदेशः
संघक्षेत्रं पात्रतामापदण्डं पूरयन्तः महिलासंस्थापकाः/ सहसंस्थापकाः पदं विद्यमानानाम् स्टार्टअपानाम् मासिकभत्तां प्रदाति. इतोऽपि पठतु
-
अण्डमान-निकोबार-द्वीपसमूहः
-
आन्ध्र प्रदेशः
-
अस्साम
-
बीहार
-
जम्मूकाश्मीरराज्यम्
-
ओडिशाराज्यम्
-
उत्तराखण्डः
-
छत्तीसगढ्
-
गोवा
-
गुजरात्
-
हरियाणाराज्यम्
-
हिमाचलप्रदेशः
-
झारखण्डः
-
कर्णाटकराज्यम्
-
केरलः
-
महाराष्ट्रराज्यम्
-
मणिपुर
-
नागालेण्डराज्यम्
-
पोण्डीचेरी
-
पञ्जाबराज्यम्
-
राजस्थानराज्यम्
-
तमिलनाडुराज्यम्
-
तेलङ्गानाराज्यम्
-
पश्चिमवङ्गप्रदेशः
-
दादरा नगरहवेली च दमण-दीव च
-
त्रिपुराराज्यम्
-
लद्दाखप्रदेशः
योजना
- कौशल्यनवीकरणम् अपि च महिला कायर् स्कीम
- महिला समृद्धि योजना
- महिला उद्यमिता मञ्चः (WEP) २
- व्यापार सम्बद्ध उद्यमिता सहायता एवं विकास (TREAD)
- महिलानां कृते जीविका अपि च प्रशिक्षण कार्यक्रमाय सहकारः
- महिलाओं के लिये मुद्रा योजना/ महिला उध्यमी योजना
- स्टैण्ड-अप भारत
- नै रोश्नी- अल्पसंख्यक महिलाओं के नेतृत्व विकास हेतु योजना
- महिला शक्ति केन्द्र
- नारी शक्ति पुरस्कार
- महिला वैज्ञानिक योजना
- राष्ट्रियः नवोपक्रम-पुरस्कारः
- BIRAC-TiE WinER पुरस्कार
- BIRAC Regional Techno-entrepreneurshipकेन्द्र पूर्व एवं पूर्वोत्तर क्षेत्र (BRTC-E & NE)
- सूक्ष्म-लघु-उद्यमानां कृते ऋण-प्रतिश्रुति-योजना
- स्वयं जीविका ऋणदान स्कीम्स् - क्रेडिट् लैन् 1 - महिला _समृद्धि_योजना
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
साचिव्यः | विभागः | योजना का लाभ | अर्हतायाः मापदण्डः | जालस्थानम् |
---|---|---|---|---|
|
|
|
|
योजना का नाम
बैंकस्य नाम | लिङ्क् इति योजना दस्तावेज |
योजना का लाभ | अर्हतायाः मापदण्डः | आवेदनस्य प्रक्रिया | आवेदन लिङ्क |
---|---|---|---|---|---|
|
|
|
|
बैंकस्य नाम | लिङ्क् इति योजना दस्तावेज |
योजना का लाभ | अर्हतायाः मापदण्डः | आवेदनस्य प्रक्रिया | आवेदन लिङ्क |
---|---|---|---|---|---|
|
|
|
|
बैंकस्य नाम | योजनादस्तावेजस्य लिङ्क् | योजना का लाभ | अर्हतायाः मापदण्डः | आवेदनस्य प्रक्रिया | आवेदन लिङ्क |
---|---|---|---|---|---|
|
|
|
|
बैंकस्य नाम | योजनादस्तावेजस्य लिङ्क् | योजना का लाभ | अर्हतायाः मापदण्डः | आवेदनस्य प्रक्रिया | आवेदन लिङ्क |
---|---|---|---|---|---|
|
|
|
|
भवतः कथाः विशेषतां प्राप्तुं, Apply Now इति!

- यत्किमपि प्रश्नं वा प्रतिक्रियां वा प्राप्तुं अस्मान् सम्पर्कं कुर्वन्तु
- women.entrepreneurship@investindia.org.in
- अथवा अस्माकं निःशुल्कसङ्ख्या 1-800-115-565