भारते महिला उद्यमिता

उद्यमिनः रूपेण महिलानां वर्धमानेन उपस्थित्या देशे महती व्यापारस्य आर्थिकवृद्धिः च अभवत्. महिलास्वामित्वयुक्ताः व्यापारोद्यमाः देशे रोजगारस्य अवसरान् जनयित्वा, जनसांख्यिकीयपरिवर्तनं आनयन्, महिलासंस्थापकानाम् अग्रिमपीढीं प्रेरयित्वा च समाजे प्रमुखां भूमिकां निर्वहन्ति.

देशे सन्तुलितवृद्ध्यर्थं महिला उद्यमिनः स्थायिविकासं प्रवर्धयितुं दृष्ट्या स्टार्टअप इण्डिया उपक्रमैः, योजनाभिः, सक्षमीकरणजालस्य समुदायस्य च निर्माणेन, स्टार्टअप पारिस्थितिकीतन्त्रे विविधहितधारकाणां मध्ये साझेदारी सक्रियीकरणेन च भारते महिला उद्यमशीलतां सुदृढं कर्तुं प्रतिबद्धः अस्ति.