स्टार्ट-अप निधिः

वित्तपोषणं व्यापारस्य आरम्भाय, संचालनाय च आवश्यकं धनं निर्दिशति. एतत् एकः वित्तीय निवेशः अस्ति कार्यालय मध्ये उत्पादस्य विकासस्य कृते, विनिर्मानस्य कृते, विस्तारस्य कृते, कार्यालयस्य कृते च. बहवः स्टार्टअप वित्त पोषणम् अन्यत्रतः न इच्छन्ति, तम् वित्त पोषणम् तस्य संस्थापकः एव ददाति. किन्तु, बहवः स्टार्टअप वित्त पोषणम् उत्पादयन्ति, विशेषतः तदा यदा ते उत्पादनम् बहु कुर्वन्ति. इदं पृष्ठं भवतः Startup funding इत्यस्य वर्चुअल् गाइड् भविष्यति. 

स्टार्टअप-संस्थानां कृते वित्तपोषणस्य आवश्यकता किमर्थम्

स्टार्टअप कृते वित्त पोषणम् आवश्यकम् , किञ्चित्, अथवा सर्वाः यत् नीचैः लिखितम् सन्ति. एकः उद्यमी स्पष्टः भवेत् यत् ते किमर्थं धनसङ्ग्रहं कुर्वन्ति इति महत्त्वपूर्णम्. संस्थापकानाम् निवेशकानां समीपं गन्तुं पूर्वं विस्तृता वित्तीयव्यापारयोजना भवितुमर्हति.

आद्यरूप निर्माण
उत्पाद विकास
गणस्य निर्माणम्
कार्यस्य कृते धनम्
कानूनी एवं परामर्श सेवा
कच्चा माल एवं उपकरण's
अनुग्यप्ति प्रमाणपत्रम् च
विपणन विक्रय च
कार्यालय स्थान एवं व्यवस्थापक व्यय

स्टार्टअप फंडिंगस्य प्रकाराः

स्टार्टअपस्य चरणाः वित्तपोषणस्य स्रोतः च

नूतन संरंभर्त्थं एकः, न ततोप्यधिकं धननिक्षेप स्रोतः अस्ति. तत् भवतु किंन्तु मूलधनस्य उत्भवस्तनं साधारणतया नूतन संरम्भस्य प्रवर्तन भागे मेलनं करणीयम्. बाह्य स्रोतात् निक्षेपं समाहारण विषय: किञ्चित समयाधिक्यं भविष्यति परिवर्तनं कर्तुं अनेकाः 6 मासाः भविष्यन्ति.

विचारः

एषः एव मञ्चः यत्र उद्यमिनः विचारं धारयति, तस्य जीवनं कर्तुं कार्यं कुर्वन् अस्ति च. अस्मिन भागे अवश्य निक्षेपाणं आधिक्यम् न्यूनमस्ति. तदतिरिक्तं स्टार्टअप जीवनचक्रस्य आरम्भिकपदे धनसङ्ग्रहार्थं अतीव सीमिताः अधिकतया अनौपचारिकमार्गाः उपलभ्यन्ते.

पूर्व बीज चरण

बूटस्ट्रैपिंग/स्ववित्तपोषण:

स्टार्टअपस्य बूटस्ट्रैपिंग इत्यस्य अर्थः अस्ति यत् उद्यमपुञ्जेन वा बहिः निवेशेन वा अल्पं वा न वा व्यावसायिकं वर्धयितुं शक्यते. संचालनं विस्तारं च कर्तुं स्वस्य बचतस्य राजस्वस्य च उपरि अवलम्बनं करणीयम् इति अर्थः. अधिकांशस्य उद्यमिनः कृते एषः प्रथमः आश्रयः अस्ति, यतः धनं प्रतिदातुं वा भवतः स्टार्टअपस्य नियन्त्रणं क्षीणं कर्तुं वा दबावः नास्ति.

मित्राणि परिवारश्च

अद्यापि प्रारम्भिकपदे उद्यमिनः वित्तपोषणस्य सामान्यतया उपयुज्यमानः अपि एषः मार्गः अस्ति. अस्य निवेशस्य स्रोतस्य प्रमुखः लाभः अस्ति यत् उद्यमिनः निवेशकानां च मध्ये विश्वासस्य निहितः स्तरः अस्ति.

व्यावसायिक योजना/पिचिंग इवेंट्स

इदं पुरस्कारधनं/अनुदानं/वित्तीयलाभं भवति यत् संस्थाभिः अथवा संस्थाभिः प्रदत्तं भवति ये व्यावसायिकयोजनाप्रतियोगितानां, चुनौतीनां च संचालनं कुर्वन्ति. सामान्यतया धनस्य परिमाणं महत् न भवति चेदपि विचारपदे प्रायः पर्याप्तं भवति. एतेषु आयोजनेषु यत् भेदं जनयति तत् अस्ति उत्तमव्यापारयोजना.

सत्यापनम्

अस्मिन् स्तरे स्टार्टअपस्य आदर्शरूपं सज्जं भवति, तस्य स्टार्टअपस्य उत्पादस्य सेवायाः वा सम्भाव्यमागधां प्रमाणीकर्तुं आवश्यकम् अस्ति. एतस्य नाम प्रूफ ओफ कण्सप्ट( पि ओ सि).एतस्य अनन्तरं बृहत् विपणि समरंभयति.

बीज चरण

एकस्य स्टार्टअपस्य क्षेत्रपरीक्षणं कर्तुं, कतिपयेषु सम्भाव्यग्राहिषु, जहाजे मार्गदर्शकेषु उत्पादस्य परीक्षणं कर्तुं, औपचारिकदलस्य निर्माणं कर्तुं च आवश्यकता भविष्यति यस्य कृते सः निम्नलिखितवित्तपोषणस्रोतानां अन्वेषणं कर्तुं शक्नोति:

अण्डपोषकाः:

इन्क्यूबेटर् इति संस्थाः उद्यमिनः स्वस्य स्टार्टअपस्य निर्माणे, प्रारम्भे च सहायतां कर्तुं विशिष्टलक्ष्यं कृत्वा स्थापिताः सन्ति. न केवलं इन्क्यूबेटर्-संस्थाः बहु मूल्य-वर्धित-सेवाः (कार्यालय-स्थानं, उपयोगितानि, व्यवस्थापकं तथा कानूनी-सहायता इत्यादीनि) प्रदास्यन्ति, ते प्रायः अनुदानं/ऋणं/इक्विटी-निवेशं अपि कुर्वन्ति. भवन्तः इन्क्यूबेटर्-सूचीं अत्र च द्रष्टुं शक्नुवन्ति ।

सरकारी ऋण योजनाएँ

आकांक्षिभ्यः उद्यमिनः जमानतरहितं ऋणं प्रदातुं तथा च तेषां न्यूनलाभपुञ्जं प्राप्तुं सहायतां कर्तुं सर्वकारेण कतिपयानि ऋणयोजनानि आरब्धानि, यथा स्टार्टअप इण्डिया बीजकोषयोजना, सिड्बीनिधिनिधिः च. सरकारीयोजनानां सूची अत्र प्राप्यते।

एञ्जल-निवेशकाः

एन्जिल् निवेशकाः ते व्यक्तिः सन्ति ये इक्विटी-प्रतिदानरूपेण उच्च-संभाव्य-स्टार्टअप-संस्थासु स्वधनं निवेशयन्ति. एतदर्थं इण्डियन एन्जेल नेटवर्क्, मुम्बई एन्जेल्स्, लीड् एन्जेल्स्, चेन्नई एन्जेल्स् इत्यादीन् एन्जेल् नेटवर्क् अथवा प्रासंगिकान् उद्योगिनः यावत् सम्पर्कं कुर्वन्तु. भवन्तः निवेशकैः सह Network Page इत्यस्य माध्यमेन सम्बद्धुं शक्नुवन्ति।

क्राउडफंडिंग

क्राउड्फण्डिंग् इति बहुसंख्यकजनानाम् धनसङ्ग्रहः भवति ये प्रत्येकं तुल्यकालिकरूपेण अल्पं योगदानं ददति. एतत् सामान्यतया ऑनलाइन-क्राउड्फण्डिंग्-मञ्चानां माध्यमेन भवति.

अर्ली ट्रैक्शन इति

प्रारम्भिक कर्षणपदे स्टार्टअपस्य उत्पादाः सेवाः वा विपण्यां प्रक्षेपिताः सन्ति. उपभोक्तृअटिस्थानं, वरुमानं, अप्लिकॆषऩ डौण्लोड-इत्यादि प्रधान प्रकटन सूचकानिअस्मिन घट्टॆ प्रधानमस्ति.

श्रृङ्खला क चरण

अस्मिन् स्तरे उपयोक्तृ-आधारस्य, उत्पाद-प्रस्तावस्य, नूतन-भूगोल-विस्तारस्य इत्यादीनां अधिकवृद्ध्यर्थं धनं संग्रह्यते अस्मिन् चरणे स्टार्टअप-द्वारा उपयुज्यमानाः सामान्य-वित्तपोषण-स्रोताः सन्ति:

उद्यम पूंजी निधि

उद्यमपुञ्ज (VC) निधिः व्यावसायिकरूपेण प्रबन्धितः निवेशनिधिः अस्ति यः केवलं उच्चवृद्धियुक्तेषु स्टार्टअपषु निवेशं करोति. प्रत्येकस्य वीसी कोषस्य निवेशप्रबन्धः भवति – प्राधान्यक्षेत्राणि, स्टार्टअपस्य चरणः, वित्तपोषणराशिः च – ये भवतः स्टार्टअपेन सह सङ्गताः भवेयुः. वीसी स्वनिवेशस्य प्रतिदानरूपेण स्टार्टअप इक्विटी गृह्णन्ति तथा च स्वस्य निवेशकस्टार्टअपस्य मार्गदर्शने सक्रियरूपेण संलग्नाः भवन्ति.

बैंक/गैर-बैंकिंग वित्तीय कम्पनी (NBFCs)

अस्मिन् स्तरे बङ्केभ्यः एनबीएफसीभ्यः च औपचारिकऋणं उत्थापयितुं शक्यते यतः स्टार्टअपः व्याजदेयतादायित्वस्य वित्तपोषणस्य क्षमतां प्रमाणीकर्तुं मार्केट् कर्षणं राजस्वं च दर्शयितुं शक्नोति. एतत् विशेषतया कार्यपुञ्जस्य कृते प्रयोज्यम् अस्ति. केचन उद्यमिनः इक्विटी इत्यस्मात् ऋणं प्राधान्यं ददति यतः ऋणवित्तपोषणेन इक्विटी-भागं न क्षीणं भवति.

उद्यम ऋण निधि

उद्यमऋणनिधिः निजीनिवेशनिधिः अस्ति यः मुख्यतया ऋणरूपेण स्टार्टअप-संस्थासु धनं निवेशयति. ऋणनिधिः सामान्यतया एन्जिल् अथवा वीसी गोलेन सह निवेशं करोति.

स्केलिंग्

अस्मिन् स्तरे स्टार्टअप-संस्था विपण्यवृद्धेः द्रुतगत्या, राजस्वस्य च वृद्धिं अनुभवति.

श्रृङ्खला ख, ग, घ तथा ई

अस्मिन् स्तरे स्टार्टअप-संस्थाभिः उपयुज्यमानाः सामान्यवित्तपोषणस्रोताः सन्ति:

उद्यम पूंजी निधि

निवेश-प्रबन्धे बृहत्तर-टिकट-आकारयुक्ताः वीसी-निधिः विलम्बित-चरणस्य स्टार्टअप-कृते धनं प्रदाति. स्टार्टअप-संस्थायाः महत्त्वपूर्णं विपण्य-कर्षणं जनितस्य अनन्तरमेव एतेषां निधिषु समीपं गन्तुं अनुशंसितम् अस्ति. वीसी-समूहः एकत्र आगत्य स्टार्टअप-संस्थायाः अपि वित्तपोषणं कर्तुं शक्नोति.

निजी इक्विटी/निवेश फर्म

निजीइक्विटी/निवेशसंस्थाः सामान्यतया स्टार्टअप-संस्थानां निधिं न ददति तथापि, अधुना केचन निजी-इक्विटी-निवेश-संस्थाः द्रुतगतिना वर्धमानानाम् विलम्ब-चरणस्य स्टार्टअप-संस्थानां कृते धनं प्रदास्यन्ति येषां निरन्तरं विकास-अभिलेखं निर्वाहितम् अस्ति.

निर्गमनविकल्पाः

विलय एवं अधिग्रहण

निवेशकः पोर्टफोलियो कम्पनीं विपण्यां अन्यकम्पनीं विक्रेतुं निर्णयं कर्तुं शक्नोति. सारतः एकस्य कम्पनीयाः अन्येन सह संयोगः भवति, तस्य अधिग्रहणेन वा (तस्य भागं वा) अधिगत्य वा (समग्रतया वा अंशतः वा).

प्रारम्भिक सार्वजनिकप्रस्ताव (IPO) 1.1

आईपीओ इति तत् आयोजनं यत्र स्टार्टअपः प्रथमवारं शेयरबजारे सूचीं करोति. पब्लिक् लिस्टिंग प्रक्रिय अति विशालं नियमानुस्रुत औपचरिकत अस्ति अतः लाभस्या सन्मार्गेण गच्छन्तः सुस्थिर रीत्या वर्धित नूतन संरम्भः साधारणतय स्वीकरोति.

शेयर विक्रय

निवेशकाः अन्येभ्यः उद्यमपुञ्जेभ्यः अथवा निजीइक्विटीसंस्थाभ्यः स्वस्य इक्विटीं वा भागं वा विक्रेतुं शक्नुवन्ति.

पुनः क्रयणम्

स्टार्टअपस्य संस्थापकाः अपि कोषात्/निवेशकानां कृते स्वभागं पुनः क्रेतुं शक्नुवन्ति यदि तेषां कृते क्रयणं कर्तुं तरलसम्पत्तयः सन्ति तथा च तेषां कम्पनीयाः नियन्त्रणं पुनः प्राप्तुम् इच्छन्ति.

व्यथित विक्रय

स्टार्टअप-कम्पनीयाः कृते आर्थिक-तनावग्रस्तसमये निवेशकाः अन्यकम्पनीं वा वित्तीयसंस्थां वा व्यापारं विक्रेतुं निर्णयं कर्तुं शक्नुवन्ति.

स्टार्टअप धनसङ्ग्रहस्य चरणाः

संरंभकःश्रमं कर्तुं सन्नधः भवितुं धन शेखरणार्थं अवश्यनुस्रुथं क्षमा आवश्यकी. धनसमाहरण प्रक्रिय इदानीं तन वचनानुसरंघट्टरूपेण रीत्य विभजान्म कुर्वा:

नूतन संरम्भं प्रतिधनसहायम् अवशय अस्ति इति किं कारणेन इत्यपि उथाम रीत्य धनस्महरणम् करणीयमिति. स्टार्टअप इत्यनेन आगामिषु २, ४, १० वर्षेषु स्टार्टअपः किं कर्तुम् इच्छति इति विषये स्पष्टसमयरेखाभिः सह माइलस्टोन्-आधारितयोजना विकसितव्या. वित्तीयपूर्वसूचना कस्मिंश्चित् समयावधिमध्ये कम्पनीविकासस्य सावधानीपूर्वकं निर्मितं प्रक्षेपणं भवति, यत्र प्रक्षेपितविक्रयदत्तांशं तथा च विपण्य-आर्थिकसूचकानाम् अवलोकनं भवति. उत्पादनस्य, आद्यरूपविकासस्य, अनुसन्धानस्य, निर्माणस्य इत्यादीनां व्ययस्य सुनियोजनं भवेत्. एतस्य आधारेण स्टार्टअपः निर्णयं कर्तुं शक्नोति यत् अग्रिमः निवेशः किमर्थं भविष्यति.

यद्यपि वित्तपोषणस्य आवश्यकतां चिन्तयितुं महत्त्वपूर्णं तथापि स्टार्टअपः धनसङ्ग्रहार्थं सज्जः अस्ति वा इति अवगन्तुं अपि तथैव महत्त्वपूर्णम्. भवन्तः आदाय प्रवचनानं अपि आदयमपि बोध्यं अस्ति चेत् कोपि निक्षेपकाः भवतु, ते भवन्तं गौरव रीत्य दृश्यन्ते. निवेशकाः सामान्यतया सम्भाव्यनिवेशकस्टार्टअपषु निम्नलिखितम् अन्विषन्ति:

  • आदायमपि आपण निलवारः
  • निवेशस्य अनुकूलं प्रतिफलं
  • नशीकरण समयः अपि लाभः च
  • नूतन संरम्भस्य प्रत्येकता अपि मत्सर लाभाः च
  • सरंभकाणाम् अवलोकनं भविष्यत्पद्धत्यः च
  • विश्वसनीय: ,विकारधीन: च आत्मबल संघाः

पिचडेक् इति स्टार्टअपस्य विषये विस्तृतं प्रस्तुतिः यत्र स्टार्टअपस्य सर्वेषां महत्त्वपूर्णपक्षेषु रूपरेखा भवति. निवेशकस्य पिचस्य निर्माणं सर्वं उत्तमं कथां कथयितुं भवति. भवतः पिचः व्यक्तिगतस्लाइड्-माला न अपितु प्रत्येकं तत्त्वं अन्येन सह संयोजयन् कथा इव प्रवाहितव्यम्. अत्र भवता स्वस्य पिचडेक् मध्ये किं किं समावेशितव्यम् इति

प्रत्येकं वेञ्चर् कैपिटलिस्ट् फर्मस्य इन्वेस्टमेण्ट् थीसिस् भवति यत् वेंचर कैपिटलिस्ट् कोषः यस्याः रणनीतिः अनुसरति. निवेशप्रबन्धे निवेशानां मञ्चः, भूगोलः, निवेशानां केन्द्रबिन्दुः, फर्मस्य भेदः च चिनोति. कम्पनीयाः वेबसाइट्, ब्रोशर्, निधिविवरणं च सम्यक् गत्वा भवान् कम्पनीयाः निवेशप्रबन्धस्य मापनं कर्तुं शक्नोति. निवेशकानां सम्यक् समुच्चयं लक्ष्यं कर्तुं आवश्यकं यत् research Investment Thesis, तेषां पूर्वनिवेशाः विपण्यां, तथा ये उद्यमिनः सफलतया इक्विटी-वित्तपोषणं संग्रहितवन्तः तेषां सह वार्तालापं कुर्वन्तु. एषः व्यायाम: भवतं सःयाकं भवति:

  • सजीवनिक्षेपकं प्रति अवगन्तव्यं
  • तेषां शाखानां आधिपत्यं
  • भूमि शस्त्रपर स्थानम्
  • वित्तपोषणस्य औसतं टिकटस्य आकारः 
  • निक्षेपक नूतन संरम्भे हस्ताक्षेपस्य च अपि तु मार्गदर्शे: उन्नतिः

पिचिंग् इवेण्ट् इत्यनेन सम्भाव्यनिवेशकैः सह व्यक्तिगतरूपेण संवादं कर्तुं उत्तमः अवसरः प्राप्यते. पिच्च डक्कादय तस्य कोणटाक्ट इ मैळ ऎ.डि मद्ध्यॆ एऩजळ नॆटैवऱकॆन सह अपि च वि.सि, तेन सह ददाति.

 

एन्जेल् नेटवर्क्, वीसी च कस्यापि इक्विटी सौदान् अन्तिमरूपेण निर्धारयितुं पूर्वं स्टार्टअपस्य सम्यक् यथायोग्यं परिश्रमं कुर्वन्ति. नूतन संरम्भस्य सम्पतिक तीरुमनाःसंघस्य योग्यता पत्राणिअपि च पश्चत्तलमपि च ते पश्यन्ति. एतत् वृद्धेः, विपण्यसङ्ख्यायाः च विषये स्टार्टअपस्य दावानां सत्यापनार्थं क्रियते, तथैव निवेशकः पूर्वमेव कस्यापि आक्षेपार्हस्य क्रियाकलापस्य परिचयं कर्तुं शक्नोति इति सुनिश्चित्य भवति. यदि यथायोग्यं परिश्रमः सफलः भवति तर्हि वित्तपोषणं अन्तिमरूपेण निर्धारितं भवति, परस्परं सहमतशर्तैः च सम्पन्नं भवति.

टर्म्-शीट् इतीदम् अङ्गीकारस्य आरम्भिकस्तरेषु वेन्चर् क्यापिटल् इतीदं संस्थायाः प्रतिपादनानाम् "अनिबन्धन" सूची अस्ति. निवेशकसंस्थायाः/निवेशकस्य स्टार्टअपस्य च मध्ये सौदान्तरे संलग्नतायाः प्रमुखबिन्दून् सारांशं ददाति. भारते उद्यमपुञ्जव्यवहारस्य अवधिपत्रे सामान्यतया चत्वारि संरचनात्मकप्रावधानाः भवन्ति : मूल्याङ्कनम्, निवेशसंरचना, प्रबन्धनसंरचना, अन्ते च शेयरपुञ्जे परिवर्तनम्.

  • मूल्याङ्कनम्

स्टार्टअप मूल्याङ्कनं व्यावसायिकमूल्यांककेन अनुमानितं कम्पनीयाः कुलमूल्यं भवति. स्टार्टअप कम्पनीयाः मूल्याङ्कनस्य विविधाः पद्धतयः सन्ति, यथा Cost to Duplicate इति दृष्टिकोणः,Market Multiple इति दृष्टिकोणः, discounted cash flow (DCF) विश्लेषणं, मूल्याङ्कन-चरण-पद्धतिः च. निवेशकाः स्टार्टअपस्य निवेशस्य चरणस्य, विपण्यपरिपक्वतायाः च आधारेण प्रासंगिकं दृष्टिकोणं चयनं कुर्वन्ति.

  • निवेश संरचना

एतत् स्टार्टअप-क्षेत्रे उद्यमपुञ्जनिवेशस्य प्रकारं परिभाषयति, भवेत् तत् इक्विटी, ऋणं, उभयोः संयोजनेन वा.

  • प्रबन्धन संरचना

पदपत्रे कम्पनीयाः प्रबन्धनसंरचना निर्धारिता भवति, यस्मिन् संचालकमण्डलस्य सूची, निर्धारितनियुक्ति-निष्कासन-प्रक्रिया च सन्ति.

  • शेयरपुञ्जे परिवर्तनम्

स्टार्टअप-संस्थासु सर्वेषां निवेशकानां निवेशसमयरेखाः सन्ति, तदनुसारं ते वित्तपोषणस्य अनन्तरं दौरस्य माध्यमेन निर्गमनविकल्पानां विश्लेषणं कुर्वन्तः लचीलतां अन्विषन्ति. पदपत्रं कम्पनीयाः भागपुञ्जे अनन्तरं परिवर्तनार्थं हितधारकाणां अधिकारान् दायित्वं च सम्बोधयति.

निवेशकाः स्टार्टअप-संस्थासु किं अन्विषन्ति ? 

किमर्थं निवेशकाः स्टार्टअपस मध्ये इन्वेस्ट कुर्वन्ति? 

निवेशकाः मूलतः स्वनिवेशेन सह कम्पनीयाः एकं भागं क्रीणन्ति. ते इक्विटी-विनिमयरूपेण पूंजीम् अस्थापयन्ति: स्टार्टअप-क्षेत्रे स्वामित्वस्य एकः भागः, तस्य सम्भाव्य-भविष्य-लाभानां अधिकारः च. निवेशकाः येषु स्टार्टअप-संस्थासु निवेशं कर्तुं चयनं कुर्वन्ति तेषां सह साझेदारीम् कुर्वन्ति; यदि कम्पनी लाभं करोति तर्हि निवेशकाः स्टार्टअप-मध्ये स्वस्य इक्विटी-राशिः आनुपातिकं प्रतिफलं कुर्वन्ति; यदि स्टार्टअप विफलं भवति तर्हि निवेशकाः निवेशितं धनं नष्टं कुर्वन्ति.

निवेशकाः स्टार्टअप-संस्थाभ्यः निवेशस्य प्रतिफलं विविधनिर्गमनसाधनद्वारा साक्षात्करोति. आदर्शरूपेण वीसी-फर्म, उद्यमी च निवेशवार्तायाः आरम्भे विभिन्ननिकासविकल्पेषु चर्चां कुर्युः. एकं सुप्रदर्शनं, उच्चवृद्धियुक्तं स्टार्टअपं यस्य उत्तमप्रबन्धनं संगठनात्मकप्रक्रियाश्च सन्ति, अन्येभ्यः स्टार्टअपभ्यः पूर्वं निर्गमनसज्जतायाः अधिका सम्भावना वर्तते. वेंचर कैपिटल, प्राइवेट इक्विटी फंड इत्येते निवेशस्य जीवनानन्तात् पूर्वं स्वस्य सर्वेभ्यः निवेशकेभ्यः बहिः निर्गन्तव्यम्.

स्टार्टअप इण्डिया फंडिंग सपोर्ट

सिडबी निधि निधि योजना

भारतसर्वकारेण पूंजीउपलब्धतां वर्धयितुं निजीनिवेशानां उत्प्रेरकत्वेन च भारतीयस्टार्टअपपारिस्थितिकीतन्त्रस्य विकासाय त्वरिततां प्राप्तुं १०,००० कोटिरूप्यकाणां कोषः निर्मितः. कोषस्य स्थापना स्टार्टअप्स कृते निधिनिधिरूपेण (FFS) कृता, यस्याः अनुमोदनं मन्त्रिमण्डलेन कृतम्, उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागेन (DPIIT) जून २०१६ तमे वर्षे स्थापितं च. एफएफएस प्रत्यक्षतया स्टार्टअप-संस्थासु निवेशं न करोति अपितु सेबी-पञ्जीकृत-वैकल्पिक-निवेश-निधिभ्यः (AIFs) पूंजी प्रदाति, ये पुत्री-निधिः इति नाम्ना प्रसिद्धाः सन्ति, ये क्रमेण उच्च-संभावना-भारतीय-स्टार्टअप-संस्थासु धनं निवेशयन्ति. सिड्बी इत्यस्मै पुत्रीनिधिचयनद्वारा एफएफएसस्य प्रबन्धनस्य, प्रतिबद्धपुञ्जस्य वितरणस्य निरीक्षणस्य च जनादेशः दत्तः अस्ति. निधिनिधिः उद्यमपुञ्जेषु वैकल्पिकनिवेशनिधिषु च अधःप्रवाहनिवेशं करोति ये क्रमेण स्टार्टअपषु निवेशं कुर्वन्ति. कोषः एतादृशेन प्रकारेण निर्मितः यत् उत्प्रेरकप्रभावं जनयति. विभिन्नजीवनचक्रयोः स्टार्टअप-संस्थानां कृते वित्तपोषणं प्रदत्तं भवति.

२०२४ जनवरी ३१ दिनाङ्कपर्यन्तं सिड्बी इत्यनेन १२९ एआइएफ-संस्थानां कृते १०,२२९ कोटिरूप्यकाणि प्रतिबद्धानि सन्ति; further INR 4,552 कोटिरूप्यकाणि 92 AIFs मध्ये वितरितानि सन्ति. ९३९ स्टार्टअप्स इत्यस्य उन्नयनार्थं कुलम् १७,४५२ कोटिरूप्यकाणि प्रविष्टानि सन्ति.



स्टार्टअप् इण्डिया सीड फंड योजना

उद्योगस्य आन्तरिकव्यापारस्य च संवर्धनविभागेन (DPIIT) INR 945 CR, व्ययेन सह स्टार्टअप इण्डिया बीजनिधियोजना (SISFS) निर्मितवती यस्य उद्देश्यं अवधारणायाः प्रमाणार्थं स्टार्टअप-संस्थाभ्यः आर्थिकसहायतां प्रदातुं वर्तते , आद्यरूपविकासः, उत्पादपरीक्षणं, विपण्यप्रवेशः, व्यावसायिकीकरणं च. एतेन एतेषां स्टार्टअप-संस्थानां स्नातकपदवीं प्राप्तुं शक्यते यत्र ते एन्जिल्-निवेशकानां वा उद्यम-पूञ्जीधारकाणां वा निवेशं संग्रहीतुं वा वाणिज्यिक-बैङ्केभ्यः अथवा वित्तीय-संस्थाभ्यः ऋणं प्राप्तुं वा समर्थाः भविष्यन्ति |. योजना आगामिषु ४ वर्षेषु ३०० इन्क्यूबेटरद्वारा अनुमानतः ३६०० उद्यमिनः समर्थनं करिष्यति. बीजकोषः सम्पूर्णे भारते पात्र-इन्क्यूबेटर-माध्यमेन पात्र-स्टार्टअप-संस्थाभ्यः वितरितः भविष्यति.



स्टार्टअप इण्डिया इन्वेस्टर कनेक्ट

स्टार्टअप इण्डिया इन्वेस्टर् कनेक्ट् इत्यस्य प्रारम्भः राष्ट्रिय स्टार्टअप सल्लाहकारपरिषदः (NSAC) षष्ठे बैठके 11 मार्च 2023 दिनाङ्के आहूता आसीत्, यत् स्टार्टअपं निवेशकैः सह संयोजयति, उद्यमशीलतां प्रवर्धयति, विविधक्षेत्रेषु, कार्येषु, चरणाः, भूगोलाः, पृष्ठभूमिः च, या पारिस्थितिकीतन्त्रस्य आवश्यकता अपि अस्ति. 

पोर्टलस्य प्रमुखविशेषताः

  1. निवेशस्य अवसराः: मञ्चः स्टार्टअप-निवेशकान् एकत्र आनयति, येन स्टार्टअप-संस्थाः निवेशकानां सम्मुखे दृश्यतां प्राप्तुं, स्वविचारं पिचयितुं, स्वस्य कृते निवेशस्य अवसरान् प्राप्तुं च समर्थाः भवन्ति.
  2. एल्गोरिदम आधारित मिलान: मञ्चः स्टार्टअप-निवेशकानां च स्वस्व-आवश्यकतानां आधारेण संयोजयितुं Algorithm based Matchmaking इत्यस्य उपयोगं करोति.
  3. उदयमाननगरेषु प्रवेशं सक्षमं कुर्वन्तु: मञ्चः उदयमाननगरेषु निवेशकानां स्टार्टअप-कम्पनीनां च मध्ये सम्पर्कं सक्षमं करोति.
  4. आभासी मार्केटप्लेस निर्माण: मञ्चेन निवेशकानां कृते स्वस्य आवश्यकतानुसारं नवीनस्टार्टअप-संस्थाः अन्वेष्टुं आभासी-विपण्यस्थानं निर्मितम् अस्ति.

स्टार्टअप्स कृते क्रेडिट् गारण्टी योजना


भारतसर्वकारेण सेबी-अन्तर्गतं अनुसूचित-वाणिज्यिक-बैङ्कैः, गैर-बैङ्क-वित्तीय-कम्पनीभिः (एनबीएफसी), उद्यम-ऋण-निधिभिः (VDFs) च डीपीआईआईटी-मान्यताप्राप्त-स्टार्टअप-संस्थानां कृते ऋण-प्रतिश्रुतिं प्रदातुं नियत-कोर्पस्-सहितं स्टार्टअप-कृते ऋण-गारण्टी-योजनायाः स्थापना कृता -पञ्जीकृत वैकल्पिकनिवेशनिधिः.

सीजीएसएसस्य उद्देश्यं सदस्यसंस्थाभिः (एमआई) पात्रऋणग्राहकानाम् वित्तपोषणार्थं विस्तारितानां ऋणानां विरुद्धं निर्दिष्टसीमापर्यन्तं ऋणगारण्टीं प्रदातुं भवति, अर्थात् स्टार्टअप्स, यथा डीपीआईआईटीद्वारा जारीकृते राजपत्रसूचनायां परिभाषितं भवति तथा च समये समये संशोधितम् अस्ति. योजनायाः अन्तर्गतं ऋणप्रतिश्रुतिकवरेजं व्यवहाराधारितं छत्राधारितं च भविष्यति. व्यक्तिगतप्रकरणानाम् संपर्कस्य सीमा INR इत्यत्र स्यात् 10 प्रतिप्रकरणं कोटिरूप्यकाणि अथवा वास्तविकं बकाया ऋणराशिं, यत् न्यूनं भवति.

२०२३ नवम्बर ३ दिनाङ्कपर्यन्तं INR 132.13 कोटिरूप्यकाणां गारण्टीः निर्गताः आसन् 46 स्टार्ट-अप्स. अस्मात् बहिः INR 11.3 कोटिरूप्यकाणां गारण्टीः निर्गताः सन्ति 7 महिला-नेतृत्वेन स्टार्टअप-संस्थाः. एतेषु स्टार्टअपषु नियोजितानां कर्मचारिणां संख्या अस्ति 6073. उपभोक्तृसेवाः, पूंजीगतवस्तूनि, कृषिः & सम्बद्धानि क्रियाकलापाः, सेवाः, सूचनाप्रौद्योगिकी, धातुः खननं च, वस्त्रं, उपयोगिता-उद्योगः च समाविष्टाः विविधाः उद्योगाः सन्ति, तथा च दिल्ली, गुजरात, हरियाणा, कर्नाटक, केरल, मध्यप्रदेश, महाराष्ट्र, तमिलनाडु, पश्चिमबङ्ग, उत्तरप्रदेश इत्यादिषु राज्येषु प्रसारिताः सन्ति.