एषः एव मञ्चः यत्र उद्यमिनः विचारं धारयति, तस्य जीवनं कर्तुं कार्यं कुर्वन् अस्ति च. अस्मिन भागे अवश्य निक्षेपाणं आधिक्यम् न्यूनमस्ति. तदतिरिक्तं स्टार्टअप जीवनचक्रस्य आरम्भिकपदे धनसङ्ग्रहार्थं अतीव सीमिताः अधिकतया अनौपचारिकमार्गाः उपलभ्यन्ते.
पूर्व बीज चरण
बूटस्ट्रैपिंग/स्ववित्तपोषण:
स्टार्टअपस्य बूटस्ट्रैपिंग इत्यस्य अर्थः अस्ति यत् उद्यमपुञ्जेन वा बहिः निवेशेन वा अल्पं वा न वा व्यावसायिकं वर्धयितुं शक्यते. संचालनं विस्तारं च कर्तुं स्वस्य बचतस्य राजस्वस्य च उपरि अवलम्बनं करणीयम् इति अर्थः. अधिकांशस्य उद्यमिनः कृते एषः प्रथमः आश्रयः अस्ति, यतः धनं प्रतिदातुं वा भवतः स्टार्टअपस्य नियन्त्रणं क्षीणं कर्तुं वा दबावः नास्ति.
मित्राणि परिवारश्च
अद्यापि प्रारम्भिकपदे उद्यमिनः वित्तपोषणस्य सामान्यतया उपयुज्यमानः अपि एषः मार्गः अस्ति. अस्य निवेशस्य स्रोतस्य प्रमुखः लाभः अस्ति यत् उद्यमिनः निवेशकानां च मध्ये विश्वासस्य निहितः स्तरः अस्ति.
व्यावसायिक योजना/पिचिंग इवेंट्स
इदं पुरस्कारधनं/अनुदानं/वित्तीयलाभं भवति यत् संस्थाभिः अथवा संस्थाभिः प्रदत्तं भवति ये व्यावसायिकयोजनाप्रतियोगितानां, चुनौतीनां च संचालनं कुर्वन्ति. सामान्यतया धनस्य परिमाणं महत् न भवति चेदपि विचारपदे प्रायः पर्याप्तं भवति. एतेषु आयोजनेषु यत् भेदं जनयति तत् अस्ति उत्तमव्यापारयोजना.