शङ्घाई सहयोग संगठन

शङ्घाई-सहकार-सङ्गठनम् (SCO) स्थायि-अन्तर्सरकारी-अन्तर्राष्ट्रीय-सङ्गठनम् अस्ति, यस्मिन् ९ सदस्यराज्यानि सन्ति, यथा भारतगणराज्यं, इस्लामिकगणराज्यं, कजाकिस्तानगणराज्यं, चीनगणराज्यं, किर्गिजगणराज्यं, पाकिस्तानस्य इस्लामिकगणराज्यम् , रूसीसङ्घः, ताजिकिस्तानगणराज्यं, उज्बेकिस्तानगणराज्यं च. एससीओ सदस्यराज्येषु परस्परविश्वासं, समीपस्थतां च सुदृढं कर्तुं, राजनीतिषु, व्यापारे, अर्थव्यवस्थायां, अनुसन्धानं, प्रौद्योगिकी, संस्कृतिषु च, तथैव शिक्षा, ऊर्जा, परिवहनं, पर्यटनं, पर्यावरणसंरक्षणं, अन्येषु क्षेत्रेषु च तेषां प्रभावीसहकार्यं प्रवर्धयितुं केन्द्रीक्रियते ; क्षेत्रे शान्तिं, सुरक्षां, स्थिरतां च निर्वाहयितुम्, सुनिश्चित्य च संयुक्तप्रयत्नाः करणं; तथा लोकतान्त्रिकस्य, निष्पक्षस्य, तर्कसंगतस्य च नूतनस्य अन्तर्राष्ट्रीयराजनैतिक-आर्थिकव्यवस्थायाः स्थापनायाः दिशि गमनम्.

एससीओ स्टार्टअप फोरम

स्टार्टअप्स एण्ड इनोवेशन पर एससीओ विशेष कार्यसमूह

सर्वे सदस्यराज्याः 16 सितम्बर 2022 दिनाङ्के उज्बेकिस्तानस्य समरकन्द्-नगरे एससीओ-राज्यप्रमुखानाम् शिखरसम्मेलने स्टार्टअप-नवाचारस्य कृते विशेषकार्यसमूहस्य (SWG) निर्माणं कर्तुं सहमताः अभवन्. अर्थव्यवस्थायाः चालने विविधीकरणे च नवीनतायाः उद्यमशीलतायाश्च महत्त्वं दृष्ट्वा भारतेन २०२० तमे वर्षे एससीओ सदस्यराज्यानां मध्ये सहकार्यस्य नूतनस्तम्भस्य निर्माणार्थं एषा उपक्रमः प्रस्ताविता. एससीओ सदस्यराज्येषु सहकार्यं पोषयितुं दृष्ट्या एसडब्ल्यूजी निर्मितम्, यत् न केवलं स्टार्टअप पारिस्थितिकीतन्त्रस्य लाभाय अपितु क्षेत्रीयआर्थिकविकासस्य त्वरिततायै च. भारतसर्वकारस्य उद्योगप्रवर्धनविभागस्य (डीपीआईआईटी) अध्यक्षतायां बहुविधसमागमस्य अनन्तरं सदस्यराज्यैः एससीओ-मध्ये भारतेन स्थायिरूपेण अध्यक्षतां कर्तुं एसडब्ल्यूजी-विनियमानाम् अनुमोदनं स्वीकर्तुं च निर्णयः कृतः.

 

डीपीआईआईटी इत्यनेन २०२० तः एससीओ सदस्यराज्यानां स्टार्टअप पारिस्थितिकीतन्त्राणां कृते विविधाः उपक्रमाः आयोजिताः, येषु एससीओ स्टार्टअप मञ्चस्य त्रयः संस्करणाः सन्ति. एतादृशानां सङ्गतिनां नेतृत्वं कृत्वा भारतेन नवीनतायाः पदचिह्नस्य विस्तारस्य अवसरः स्वीकृतः, सम्पूर्णं पारिस्थितिकीतन्त्रं एकत्र बुनन् अन्येषां एससीओ सदस्यराज्यानां कृते अपि एतादृशान् कार्यक्रमान् स्वीकुर्वितुं प्रेरितवान्.

 

एससीओ स्टार्टअप फोरम

एससीओ स्टार्टअप मञ्चः सर्वेषां एससीओ सदस्यराज्यानां स्टार्टअप पारिस्थितिकीतन्त्रेभ्यः हितधारकाणां कृते अन्तरक्रियायाः सहकार्यस्य च मञ्चः अस्ति. उद्यमशीलतायाः क्रियाकलापानाम् उद्देश्यं एससीओ सदस्यराज्येषु स्थानीयस्टार्टअपसमुदायानाम् सशक्तीकरणं भवति. एससीओ स्टार्टअप मञ्चस्य उद्देश्यं एससीओ सदस्यराज्येषु स्टार्टअप्स कृते बहुपक्षीयसहकार्यं, संलग्नतां च निर्मातुं वर्तते. एषा संलग्नता एससीओ सदस्यराज्येषु स्थानीयस्टार्टअप पारिस्थितिकीतन्त्राणां सशक्तीकरणं करिष्यति.

 

नियोगस्य उद्देश्यं निम्नलिखितम् अस्ति:
 

  • ज्ञान-आदान-प्रदान-व्यवस्थानां निर्माणार्थं उद्यमशीलतां नवीनतां च प्रवर्धयितुं उत्तम-प्रथानां साझेदारी
  • स्टार्टअप-सहितं निकटतया कार्यं कर्तुं निगम-निवेशकान् च पारं आनयितुं तथा च स्थानीय-उद्यमिनां कृते अत्यन्तं आवश्यकं समर्थनं, विपण्य-परिवेषणं च प्रदातुं
  • सामाजिकनवाचारस्य क्षेत्रे समाधानं प्रदातुं स्टार्टअप-संस्थानां कृते स्केलिंग-अवकाशान् वर्धयितुं तथा च सर्वकारेभ्यः अभिनव-समाधानस्य प्रचुरता प्रदातुं
  • स्टार्टअप-संस्थाभ्यः नवीनसमाधानस्य क्रयणार्थं मेलनं सक्षमं कर्तुं मुक्तक्रयणमार्गाणां निर्माणम्
  • सीमापार-उष्मायन-त्वरण-कार्यक्रमानाम् सुविधां करणाय येन स्टार्टअप-संस्थाः अन्तर्राष्ट्रीय-बाजाराणां अन्वेषणं कर्तुं, केन्द्रितं मार्गदर्शनं च प्राप्तुं समर्थाः भविष्यन्ति |.
     

एससीओ स्टार्टअप फोरम 3.0

DPIIT इत्यनेन भारतस्य नवीनदिल्लीनगरे 11 अप्रैल 2023 दिनाङ्के SCO Startup Forum 3.0 इति आयोजनं कृतम्. मञ्चे एससीओ सदस्यराज्येभ्यः शारीरिकभागीदारी दृष्टा. वाणिज्य-उद्योग-राज्यस्य माननीयः श्री सोम-पकाशः मुख्य-भाषणं कृतवान्, यत्र एकस्य राष्ट्रस्य विकासे स्टार्टअप-पारिस्थितिकीतन्त्रस्य भूमिकां तथा च स्टार्टअप-मञ्चः २०२०, स्टार्टअप-मञ्चः २०२१, एससीओ-मार्गदर्शन-श्रृङ्खला इत्यादीनां पूर्वपरिकल्पनानां प्रकाशनं कृतवान् एससीओ सदस्यराज्यानां कृते. श्रीमती एस. वाणिज्य-उद्योग-मन्त्रालयस्य उद्योग-आन्तरिक-व्यापार-प्रवर्धन-विभागस्य संयुक्तसचिवः मनमीत-कौर-नन्दः भारतस्य स्टार्टअप-यात्रायाः विषये, स्टार्टअप-कम्पनीनां स्केल-अप-सहायतायै डीपीआईआईटी-द्वारा कृतानां विविधानां उपक्रमानाम् विषये च प्रतिनिधिमण्डलं सम्बोधितवान्. पश्चात् प्रतिनिधिभिः ‘स्टार्टअप पारिस्थितिकीतन्त्रस्य विकासे द्विपक्षीयबहुपक्षीयसङ्गतिः’ इति विषये कार्यशालायां भागं गृहीतम् तदनन्तरं आईआईटी दिल्लीनगरे इन्क्यूबेटरभ्रमणं कृतम्.

 

एससीओ स्टार्टअप फोरम 2.0

प्रथमस्य एससीओ स्टार्टअप मञ्चस्य सफलतायाः अनन्तरं डीपीआईआईटी एससीओ स्टार्टअप मञ्चस्य द्वितीयसंस्करणस्य आभासीरूपेण आयोजनं कर्तुं प्रस्तावति. SCO Startup Forum इत्यस्य आयोजनं 27th -28th October 2021 दिनाङ्के भविष्यति.

 

 

२०२० तमे वर्षे आरब्धस्य प्रथमस्य एससीओ स्टार्टअप मञ्चस्य सफलतायाः अनन्तरं डीपीआईआईटी इत्यनेन २०२१ तमस्य वर्षस्य अक्टोबर् मासस्य २७–२८ दिनाङ्केषु एससीओ स्टार्टअप मञ्चस्य द्वितीयसंस्करणस्य आतिथ्यं कृतम्. एससीओ स्टार्टअप फोरम २०२१ एससीओ सदस्यराज्येषु स्टार्टअप्स कृते बहुपक्षीयसहकार्यस्य, संलग्नतायाः च कृते गतवर्षे स्थापितायाः आधारस्य आधारेण निर्मितः अस्ति. एससीओ स्टार्टअप फोरम २०२१ इत्यस्य प्रारम्भे उपस्थितेषु गणमान्यजनानाम् मध्ये माननीयः राज्य, वाणिज्य, उद्योगमन्त्री श्री सोम पार्काशः, एससीओ महासचिवः, महामहिम व्लादिमीर नोरोवः, डीपीआईआईटी सचिवः श्री अनुराग जैनः च आसन्.

द्विदिनात्मकं मञ्चं वर्चुअल् रूपेण भारतीयसंस्कृतेः प्रतिनिधित्वं संवर्धितवास्तविकतायां अनुकूलितमञ्चद्वारा अभवत्. मञ्चे 28+ देशेभ्यः अधिकेभ्यः 5,800+ स्टार्टअप इकोसिस्टम हितधारकेभ्यः सहभागिता दृष्टा तथा च 5 एससीओ सदस्यराज्येभ्यः 169 स्टार्टअप्स एससीओ स्टार्टअप शोकेस् इत्यत्र स्वस्य नवीनतानां प्रदर्शनं कृतवन्तः. स्टार्टअप-पारिस्थितिकीतन्त्रस्य विकासाय प्रासंगिकविषयेषु चर्चाः कृताः, यथा बहुपक्षीय-इन्क्यूबेटर-कार्यक्रमाः, सामाजिक-नवीनीकरणस्य क्रयणं च, देशेषु तालमेलस्य अन्वेषणार्थं. एतेषु शक्ति-सम्पन्न-चर्चासु भारतीय-इन्क्यूबेटरस्य आभासी-इन्क्यूबेशन-भ्रमणं सहितं सर्वेषां अष्टानां एससीओ-सदस्य-राज्यानां १६ विषय-विशेषज्ञानाम् प्रतिनिधित्वं दृष्टम्. ततः परं एससीओ संस्थापकानाम् मध्ये क्षमतानिर्माणार्थं ज्ञानसाझेदारीकार्यशालायाः आयोजनं कृतम्. कार्यशालायां एकं विचारं अरब-डॉलर-व्यापारे परिणमयितुं, स्वस्य स्टार्टअपस्य वर्धनं, स्केल-करणं च, तथा च स्टार्टअप-समूहानां वैश्विकं गन्तुं सहायतां च इत्यादयः विषयाः आच्छादिताः, येषां वितरणं प्रमुखभारतीय-स्टार्टअप-संस्थापकैः यथा Pocket Aces, BankBazaar, Bellatrix Aerospace, तथा च तः नेतारः कृतवन्तः IVCA, Microsoft for Startups, CISCO Launchpad इत्यादीनि marquee संस्थानि.

एससीओ स्टार्टअप फोरम २०२१ इत्यनेन एससीओ स्टार्टअप हब् इति एससीओ स्टार्टअप इकोसिस्टम् इत्यस्य एकः सम्पर्कबिन्दुः प्रारब्धः यः ८ सदस्यराज्यानां स्टार्टअप इकोसिस्टम् इत्यस्य अन्वेषणं प्रदाति. सूक्ष्मस्थलं सक्रियसङ्गतिमञ्चरूपेण कार्यं करोति तथा च एससीओ सदस्यराज्यानां उद्यमशीलताजगत् प्रति नेतुम् एकं सम्यक् डिजिटलहस्तपुस्तिकारूपेण कार्यं करोति. लिङ्कः https://www.startupindia.gov.in/content/sih/en/sco.html इति

अन्ये घटनाः

2021

अक्टूबर

अवधिः (IST) ९ कार्यसूची

1200 - 1205 घण्टा

स्वागत टिप्पणी

श्रीमती एस. श्रुति सिंह, संयुक्त सचिव, उद्योग संवर्धन एवं आन्तरिक व्यापार विभाग

१२०५–१२१० वा

उद्योग परिप्रेक्ष्य

श्री सुनील कान्त मुंजल, अध्यक्ष, भारतीय उद्योग संघ राष्ट्रीय स्टार्टअप परिषद्

1210–1215 hrs​

भारतीय स्टार्टअप इकोसिस्टम का परिचय

इन्वेस्ट इण्डिया के प्रबन्धनिदेशक एवं सीईओ श्री दीपक बागला

१२१५–१२२० घण्टा

एससीओ सचिवालय द्वारा सम्बोधन

सः। व्लादिमीर नोरोव, महासचिव, एससीओ सचिवालय

1220 - 1225 घण्टा

Motion SCO Startup Forum 2.0 इत्यस्मिन् सेट् कुर्वन्तु

श्री अनुराग जैन, सचिव, उद्योग संवर्धन एवं आन्तरिक व्यापार विभाग

1225 - 1235 घण्टा

एससीओ स्टार्टअप फोरम 2.0 इत्यस्य उद्घाटनसम्बोधनं प्रारम्भः च

श्री. भारतसर्वकारस्य राज्यवाणिज्य-उद्योगमन्त्री सोमप्रकाशः एससीओ-स्टार्टअप-मञ्चः २.० आरभेत.

प्रमुख एजेण्डा मदों का शुभारंभ

मुख्यवक्तव्यपश्चात् माननीय मन्त्री द्वारा निम्नलिखित कार्यों की शुभारंभ किया जाएगा:

  • एससीओ स्टार्टअप हब
  • एससीओ स्टार्टअप ओपन इनोवेशन चैलेंज
1235 - 1405 घण्टा

बहुपक्षीय इन्क्यूबेटर कार्यक्रम

Incubation इकोसिस्टम् इत्यस्य चर्चायै गोलमेजस्य आयोजनं भविष्यति तदनन्तरं वर्चुअल् भ्रमणं भविष्यति

अवधिः (IST) ९ कार्यसूची
1200 - 1205 घण्टा​

उद्घाटनभाषणम् : द्वितीयदिनम् SCO Startup Forum 2.0

श्रीमती एस. श्रुति सिंह, संयुक्त सचिव, उद्योग संवर्धन एवं आन्तरिक व्यापार विभाग

१२०५ – १५०५ वा

ज्ञानसाझेदारी कार्यशाला

एससीओ स्टार्टअप संस्थापकानाम् मध्ये क्षमतानिर्माणार्थं कार्यशाला आयोजिता भविष्यति

1505 – 1635 hrs​

सामाजिक नवीनताओं की खरीद

स्टार्टअप-सन्दर्भे सार्वजनिकक्रयणविषये चर्चां कर्तुं गोलमेजस्य आयोजनं भविष्यति

१६३५ – १६४० वा

स्टार्टअप इण्डिया टीम

स्टार्टअप इण्डिया दल धन्यवादमतदानं प्रदास्यति

SCO Startup Forum इत्यस्मिन् क्रियाकलापाः 2.O
  • बहुपक्षीय इन्क्यूबेटर कार्यक्रम

    सीमापारं ऊष्मायनं त्वरणं च सुलभं कर्तुं यत् स्टार्टअप्स अन्तर्राष्ट्रीयबाजारस्य अन्वेषणं कर्तुं तथा केन्द्रितं मार्गदर्शनं प्राप्तुं समर्थं करोति, बहुपक्षीय ऊष्मायनकार्यक्रमेषु विचारः करणीयः अस्ति. मञ्चे २०२१ तमे वर्षे बहुपक्षीय-इन्क्यूबेटर-कार्यक्रमे केन्द्रितं सत्रं आयोजितम् अस्ति, यस्य उद्देश्यं भवति यत् स्टार्टअप-संस्थानां विचाराणां स्केल-अप-करणाय सहायतार्थं इन्क्यूबेशन-केन्द्रस्य स्थापनायाः सूक्ष्मताः साझाः करणीयाः |. अस्मिन् सत्रे सर्वकारीयसंस्थाः राजकोषीय-अवित्तीय-प्रोत्साहनद्वारा इनक्यूबेटर्-संस्थानां समर्थनं कथं कर्तुं शक्नुवन्ति इति विषये केन्द्रितम् अस्ति. ततः परं, एससीओ सदस्यराज्यानां प्रासंगिकहितधारकाणां कृते इन्क्यूबेटरस्य स्थापनायाः निर्माणखण्डेषु, इन्क्यूबेशनकेन्द्रस्य विभिन्नतत्त्वेषु च केन्द्रीकृत्य भारतीय-इन्क्यूबेटर-द्वारा ३० मिनिट्-पर्यन्तं वर्चुअल्-भ्रमणं भविष्यति.

  • ज्ञानसाझेदारी कार्यशाला

    ज्ञानसाझेदारी कार्यशालाद्वारा उद्यमिनः क्षमतां निर्माय स्टार्टअप-संस्थानां कृते स्केलिंग-अवकाशान् वर्धयितुं अत्यन्तं सारः अस्ति. एससीओ स्टार्टअप संस्थापकानाम् मध्ये क्षमतानिर्माणार्थं ज्ञानविनिमयकार्यशाला आयोजिता अस्ति. भारतीयस्टार्टअप इकोसिस्टम् इत्यस्य प्रसिद्धाः व्यावसायिकाः स्वस्य स्टार्टअप ज्ञानं साझां कुर्वन्ति. कार्यशालायां स्टार्टअप इकोसिस्टम् इत्यस्य सूक्ष्मताः अपि प्रकाशिताः सन्ति. कथं दृढव्यापारप्रतिरूपं निर्मातव्यं, लक्षितदर्शकानां पहिचानं कथं करणीयम्, पिचडेक् कथं निर्मातव्यम्, निवेशकानां समीपं कथं गन्तव्यम्, स्टार्टअपदलस्य प्रबन्धनं कथं करणीयम् इत्यादयः विषयाः कार्यशालायाः विषयाः सन्ति.

  • सामाजिक नवीनताओं की खरीद

    स्टार्टअप-संस्थाभ्यः नवीनसमाधानस्य क्रयणार्थं मेलनं सक्षमं कर्तुं मुक्तक्रयणमार्गाणां निर्माणार्थं सामाजिकनवाचारस्य क्रयणस्य मार्गेषु चर्चा करणं केन्द्रक्षेत्रेषु अन्यतमम् अस्ति. मञ्चे २०२१ सामाजिकनवाचारस्य क्रयणार्थं समर्पिता गोलमेजः अन्तर्भवति. गोलमेजस्य उद्देश्यं स्टार्टअप-संस्थानां कृते सर्वकारीय-बाजारेषु प्रवेशं प्रदातुं सार्वजनिक-क्रयण-प्रक्रियायां प्रावधानानाम् अन्वेषणं भवति. चर्चायां एससीओ सदस्यराज्यानां सामाजिकसमस्यानां सन्दर्भे सामाजिकनवीनीकरणस्य दिशि कार्यं कुर्वतां स्टार्टअप-संस्थानां भूमिका प्रकाशिता अस्ति.

  • एससीओ स्टार्टअप शोकेस

    एससीओ सदस्यराज्येभ्यः क्षेत्रेषु अभिनव-स्टार्टअप-प्रदर्शनार्थं समर्पितं वर्चुअल्-मञ्चं क्यूरेट् कृतम् अस्ति. आभासीक्षेत्रं एससीओ सदस्यराज्येभ्यः क्षेत्रेषु नवीनस्टार्टअप-भण्डारस्य सह आविष्कार-मञ्चरूपेण कार्यं करोति. स्टार्टअप शोकेस् उद्यमिनः स्वस्य नवीनतायाः विविधानि विशेषतानि प्रदर्शयितुं समर्थं करोति, यथा व्यावसायिकविचारः, संस्थापकविवरणं, उत्पादप्रतिमाः, सम्पर्कविवरणं इत्यादयः. शोकेस् इत्यस्य उद्देश्यं स्टार्टअप-संस्थानां कृते न केवलं व्यवसायैः सह लक्ष्यग्राहिभिः सह अपितु सर्वकारीयसंस्थाभिः सह अपि सम्पर्कस्य सुविधां कर्तुं वर्तते. अन्वेषणं

  • उत्तमप्रथानां साझेदारी

    उत्तम-प्रथानां साझेदारी-लाभप्रद-मार्गाणां निर्माणेन उद्यमशीलतां नवीनतां च प्रवर्धयितुं अत्यावश्यकम् अस्ति. मञ्चः २०२१ प्रत्येकस्य एससीओ सदस्यराज्यस्य विभिन्नतत्त्वानां प्रदर्शनार्थं विकसितस्य ज्ञानबैङ्कस्य आरम्भं कृतवान् यथा तेषां स्टार्टअपपारिस्थितिकीतन्त्रस्य विवरणं, इनक्यूबेटर्, निवेशकाः, नीतयः इत्यादीनां विवरणम्. ज्ञानबैङ्कस्य उद्देश्यं न केवलं पारिस्थितिकीतन्त्रे स्टार्टअप-हितधारकाणां मार्गदर्शकरूपेण कार्यं कर्तुं अपितु सूचनां कैप्सूलरूपेण स्थापयितुं वर्तते येन आकांक्षिणः उद्यमिनः स्वयात्रायाः सफलतया अनुसरणं कर्तुं समर्थाः भविष्यन्ति.

  • खुला नवीनता चुनौती

    वैश्विकनिगमानाम् निवेशकानां च स्टार्टअप-सहितं निकटतया कार्यं कर्तुं प्रोत्साहयितुं तथा च स्थानीय-उद्यमिनां कृते अत्यन्तं आवश्यकं समर्थनं विपण्य-परिवेषणं च प्रदातुं निगमैः निवेशकैः च सह संलग्नतायाः संरचितप्रतिमानाः महत्त्वपूर्णाः सन्ति. मञ्चः २०२१ क्षेत्र-अज्ञेय-स्टार्टअप-परिचयार्थं पुरस्कृत्य च फाउण्डेशन-निगमैः, निवेशकैः च सह साझेदारीरूपेण मुक्त-नवाचार-चुनौत्यं प्रारभते. एषा मुक्तनवाचारचुनौत्यं एससीओ सदस्यराज्येषु कार्यान्वितुं शक्यमाणानां समाधानानाम् अभिज्ञानं सक्षमं करोति. एते निगमाः, फाउण्डेशनाः, निवेशकाः च सर्वेभ्यः एससीओ सदस्यराज्येभ्यः विजेतानां स्टार्टअप-संस्थानां कृते नकद-अनुदानं, पायलट्-परियोजनानि, इनक्यूबेटर्-इत्येतत्, मार्गदर्शनं, सह-विकासस्य अवसरं इत्यादीनि प्रोत्साहनं प्रदास्यन्ति |. मुक्त नवीनता आव्हानं

 
 
एससीओ स्टार्टअप फोरम 1.O

SCO Startup Forum 2020 इत्यस्मिन् संचालिताः क्रियाकलापाः