२०१६ तमस्य वर्षस्य जनवरी-मासस्य १६ दिनाङ्के आरब्धः स्टार्टअप इण्डिया माननीय-प्रधानमन्त्रीणा नेतृत्वे अग्रे-चिन्तन-प्रयासस्य प्रतिनिधित्वं करोति, यस्य उद्देश्यं उद्यमशीलतां प्रोत्साहयितुं, वर्धमान-स्टार्टअप-संस्थानां कृते महत्त्वपूर्ण-सहायतां च प्रदातुं वर्तते |. अस्याः उपक्रमस्य केन्द्रं घरेलु-अन्तर्राष्ट्रीय-मोर्चेषु स्टार्टअप-संस्थानां विपण्यप्रवेशस्य सुविधा अस्ति.
स्टार्टअप इण्डिया इत्यनेन ज्ञानस्य आदानप्रदानं सुलभं कर्तुं, निवेशप्रवाहं सुदृढं कर्तुं, सीमापारं नवीनतां सुलभं कर्तुं च विविधवैश्विकसंस्थाभिः सह सामरिकगठबन्धनं कृतम्, येन स्टार्टअप-संस्थानां विस्तारः विकासः च पोष्यते.
भारत - आस्ट्रिया
स्टार्टअप सेतु
भारत - सऊदी
स्टार्टअप सेतु
भारत - ताइवान
स्टार्टअप सेतु
भारत - बांग्लादेश
स्टार्टअप सेतु
भारत - इटली
स्टार्टअप सेतु
भारत - स्विट्ज़र्ल्याण्ड्
स्टार्टअप सेतु
भारत - कतार
स्टार्टअप सेतु
भारत - यूएई
स्टार्टअप सेतु
भारत - कनाडा
स्टार्टअप सेतु
भारत - क्रोएशिया
स्टार्टअप सेतु
भारत - फिन्लैण्ड
स्टार्टप् हब्
भारत - ब्राज़िल
स्टार्टअप सेतु
भारत - यूके
स्टार्टअप लॉन्चपैड
भारत - रूस
नवीनता सेतु
भारत - कोरिया गणराज्य
स्टार्टप् हब्
भारत - जापान
स्टार्टप् हब्
भारत - पुर्तगाल
स्टार्टप् हब्
भारत - डच्
#StartUpLink
भारत - स्वीडन
स्टार्टअप संबन्ध हब
भारत - इजराइल
प्रवादं
भारत - सिङ्गापुर
उद्यमिता सेतु
स्टार्टअप२० समूहस्य उद्देश्यं परामर्शद्वारा जी-२०-नेतृणां कृते प्रमुख-अनुशंसाः निर्मातुं आसीत्. अस्य पराकाष्ठासमागमः 25 राष्ट्रेभ्यः 200+ प्रतिनिधिभ्यः आकर्षितवान्, येषु 18 G20 सदस्याः 6 आमन्त्रितदेशाः च आसन्, येषु 50+ अन्तर्राष्ट्रीयस्टार्टअप्सः प्रदर्शिताः आसन्. २०० भारतीयप्रतिनिधिः सम्मिलिताः, राष्ट्रस्य स्टार्टअप-पराक्रमं प्रदर्शितवन्तः. वैश्विकस्टार्टअप एजेन्सी, अन्तर्राष्ट्रीयसङ्गठनानि, प्रमुखाः उद्योगक्रीडकाः च अपि योगदानं दत्तवन्तः, येन समृद्धवैश्विकस्टार्टअपपारिस्थितिकीतन्त्रस्य साझीकृतदृष्टिः पोषिता. सहयोगस्य मध्ये "जनभागीदारी" अथवा जनसहभागितायाः आह्वानं सामूहिकप्रयासस्य सामञ्जस्यपूर्णदृष्टिः पोषयन् महत्त्वपूर्णरूपेण उद्भूतः.
स्टार्टअप इण्डिया, डीपीआईआईटी इत्यनेन प्रथमवारं भौतिकशंघाईसहकारसङ्गठनस्य (SCO) स्टार्टअपमञ्चः २०२३ आयोजितः यस्मिन् भारतस्य, कजाकिस्तानस्य, किर्गिस्तानस्य, रूसस्य, उज्बेकिस्तानस्य च सहभागितायाः साक्षी अभवत्. वाणिज्य-उद्योग-मन्त्रालयस्य माननीयः वाणिज्य-उद्योग-राज्यमन्त्री मुख्यभाषणं कृतवान् तथा च DPIIT-संस्थायाः संयुक्तसचिवः भारतस्य स्टार्टअप-वृद्धि-यात्रायाः विषये प्रकाशं कृतवान् |. प्रतिनिधिभिः ‘स्टार्टअप पारिस्थितिकीतन्त्रस्य विकासे द्विपक्षीयबहुपक्षीयसङ्गतिः भूमिका, तदनन्तरं आईआईटीदिल्लीनगरे इनक्यूबेटरयात्रा.
इण्डिया-फिन्लैण्ड्-स्टार्टअप-कनेक्ट्-कार्यक्रमः २०२३ तमस्य वर्षस्य एप्रिल-मासे भारतस्य दूतावासस्य, फिन्लैण्ड्-देशस्य सहकारेण आयोजितः. कार्यक्रमः द्वयोः देशयोः स्टार्टअप-संस्थानां कृते उत्तम-प्रथानां चर्चां कर्तुं तेषां हरित-संक्रमणे स्वीकृतानां अत्याधुनिक-प्रौद्योगिकीनां प्रकाशनार्थं च कार्य-आह्वानः आसीत्. आयोजने फिन्लैण्ड्देशे भारतस्य राजदूतः, स्टार्टअप इण्डिया, भारते फिन्लैण्ड्देशस्य दूतावासः, बिजनेस फिन्लैण्ड् इत्यादीनां सहभागिता आसीत्.
नवीदिल्लीनगरे जी-२० शिखरसम्मेलनस्य पार्श्वे भारत-साउदी अरबराज्यस्य स्टार्टअपसेतुः प्रक्षेपितः. नवीदिल्लीनगरे भारत-सऊदी-निवेश-मञ्चे माननीय-वाणिज्य-उद्योग-मन्त्री, तस्य समकक्ष-निवेश-मन्त्री, सऊदी-अरेबिया-राज्यस्य च उपस्थितौ अस्य सेतुस्य प्रारम्भः अभवत् |. सेतुः आगामिषु वर्षेषु द्वयोः देशयोः मध्ये भविष्ये नवीनतासहकार्यं पोषयिष्यति.
बाङ्गलादेशस्य उद्यमिनः भारतीयविशेषज्ञाः उद्योगस्य खिलाडयः च सम्बद्धाः इति उद्देश्यं कृत्वा बाङ्गलादेशस्य मार्गदर्शनं, एक्स्पोजरं च कार्यक्रमः आयोजितः आसीत्. 3-दिवसीयकार्यक्रमे बाङ्गलादेशस्य स्टार्टअप-संस्थाः आतिथ्यं कृतवन्तः, तेभ्यः नेटवर्क्-करणस्य, अन्तरक्रियायाः, मार्गदर्शनस्य & मार्केट्-ज्ञानस्य च प्रवेशस्य अवसरः प्रदत्तः. प्रथमदिनद्वयं मास्टरक्लास्-माध्यमेन बाङ्गलादेशस्य उद्यमिनः मार्गदर्शने केन्द्रितम् आसीत् : तृतीयदिने च भारतीय-स्टार्टअप-पारिस्थितिकीतन्त्रस्य कार्य-ज्ञानं प्राप्तुं भारतस्य प्रमुख-इन्क्यूबेटर-मध्ये अन्यतमस्य – IIT-दिल्ली-नगरस्य एक्स्पोजर-भ्रमणस्य विषये केन्द्रितम् आसीत् |. दिल्ली-नगरस्य सांस्कृतिकक्षेत्राणां प्रदर्शनार्थं दिल्ली-हाट्-नगरस्य भ्रमणेन कार्यक्रमस्य समापनम् अभवत्.
“ईमानदारीपूर्वकं वक्तुं शक्यते यत्, स्टार्टअप इण्डिया अस्मान्, XR Central, भारते & वैश्विकरूपेण प्रचारं कर्तुं नवीनतां च कर्तुं साहाय्यं कृतवान् अस्ति. SLUSH इत्यस्मिन् भागग्रहणेन अनेकेषां सम्भाव्य उद्यमनिधिनां द्वारं उद्घाटितम्, तेषु एकं स्टार्टअपस्य कृते Blume Ventures इति.”
“Pi इत्यनेन स्वस्य सुपर स्टेशनस्य अनावरणं कृतम् - VivaTech 2023 इत्यस्मिन् Sparkle इत्यस्य प्रेक्षकाणां बहु स्वागतम् अभवत्. वैश्विकदर्शकाः उत्पादेन सह सम्बद्धाः सन्ति इति प्रमाणीकरणं भवति इति अतीव प्रेरणादायकम्, एतादृशानां उत्पादानाम् निर्यातस्य द्वारं उद्घाटयति.”
“वयं अतीव उत्तमाः लीड्स् उत्पन्नवन्तः तथा च वैश्विकविस्तारस्य कृते अल्पाः व्यावसायिकाः अवसराः प्राप्तवन्तः, तथा च Reflect इत्यत्र सहभागितायाः माध्यमेन यूरोपे व्यावसायिकसञ्चालनस्य स्थापनां कृतवन्तः.”
“प्रतिभा-कौशल-युक्ताः महिलाः कलङ्कं भङ्गयित्वा स्वस्वप्नान् विचारान् च यथार्थरूपेण परिणमयितव्याः. SLUSH इत्यस्मिन् भागं ग्रहीतुं अस्मान् एतत् अवसरं दत्तवान् इति कृते वयं Startup India, DPIIT इत्यस्य धन्यवादं वदामः. अस्याः घटनायाः कारणात् अस्माभिः बहवः उपयोगिनो सम्पर्काः प्राप्ताः.”
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु