स्टार्ट अप विषये

स्टार्टअप इंडिया, भारत सर्वकारस्य एकः प्रमुखः उपक्रमः, एतस्य उद्देश्यः स्टार्टअप संस्कृतेः उत्प्रेरिता करणीया तथा भारतदेशे नवाचारः तथा उद्यमितायाः एकं समर्थं समावेशनीय इकोसिस्टम इति तंत्रस्य निर्माणं करणीयम्.

रजिस्टर इति

स्टार्टअप इंडिया उपक्रमः कः?

16 जनवरी, 2016 दिनाङ्के आरब्धस्य स्टार्टअप इण्डिया इनिशिएटिव् इत्यनेन उद्यमिनः समर्थनं, सुदृढं स्टार्टअप इकोसिस्टम् इत्यस्य निर्माणं, भारतं रोजगारार्थिनां स्थाने रोजगारसृजनानां देशे परिवर्तनं च इति उद्देश्यं कृत्वा अनेकाः कार्यक्रमाः प्रसारिताः सन्ति. एतेषां कार्यक्रमानां प्रबन्धनं समर्पितेन स्टार्टअप इण्डिया दलेन भवति, यत् उद्योगस्य आन्तरिकव्यापारस्य प्रवर्धनविभागस्य (DPIIT) इत्यस्मै प्रतिवेदनं ददाति

 

स्टार्टअप इंडियान्तर्गतानां कार्यक्रमाणां व्यापक-अवधिः अधः दत्त-कार्ययोजनेषु उल्लिखितं अस्ति.

 

स्टार्टअप एतेषां साहाय्यार्थं प्रमुख स्तम्भाः

स्टार्टअप इंडिया इनिशिएटिव मध्ये अन्तर्गतम्

0

सरलीकरणं तथा हैंडहोल्डिंग

सुलभतरं अनुपालनं, नियामकं पेटन्टसमर्थनं च, विपण्यपरिवेषणं वित्तपोषणसमर्थनं च, तथा च स्टार्टअप्स कृते जालपुटं कृत्वा सफलतायै साधनानां संजालं प्राप्तुं च अभिगमं कर्तुं च.

0

वित्तपोषण एवं प्रोत्साहन

पात्रस्टार्टअप-संस्थानां कृते आयकरस्य पूंजीलाभकरस्य च छूटाः; बीजकोषः, निधिनिधिः, निवेशकसंयोजकपोर्टलः, तथा च स्टार्टअपपारिस्थितिकीतन्त्रे अधिकपुञ्जं प्रविष्टुं ऋणगारण्टीयोजना.

0

ऊष्मायन एवं उद्योग-अकादमी साझेदारी

इनक्यूबेटर् तथा नवीनता प्रयोगशालाः, MAARG mentorship connect, इवेण्ट्, प्रतियोगिताः, अनुदानं च भवतः Startup इत्यस्य विकासे सहायतां कर्तुं.