स्टार्टप्स् इत्येषां उपरि नियामक भारस्य न्यूनीकरनाय, तद्वारा तेषां मूल व्यवसायस्य उपरि तेषां दृष्टेः स्थापनाय अपि च अनुपालन व्ययानाम् न्यूनीकरणाय च.
स्टार्टप्स् इत्येषां उपरि नियामक भारस्य न्यूनीकरनाय, तद्वारा तेषां मूल व्यवसायस्य उपरि तेषां दृष्टेः स्थापनाय अपि च अनुपालन व्ययानाम् न्यूनीकरणाय च.
श्रम विधयः:
पर्यावरण विधयः:
DPIIT मानित स्टार्टप्स् ये समामेलनात् 10 वर्षाभ्यन्तेरे सन्ति. DPIIT मान्यतायै आवेदनं कर्तुं अधः “Get Recognised” इति क्लिक् कुर्वन्तु.
नवाचारः एव स्टार्टप्स् कृते मूलाधारः. यथा पेटेंट् इति नवाचारात्मक आलोचनानां परिरक्षणाय एकः मार्गः भवति यत् भवतां संस्थां स्पर्धायां अग्रे नयति, तथैव भवतां प्रोडक्ट् अथवा प्रक्रियायाः अपि पेटेंट् नाटकीयतया तस्याः मूल्यं तथा च भवतां सम्थायाः अपि मूल्यं वर्धयति.
तथापि, पेटेंट् कृते पूरणस्य चरित्रं यदि पश्यामः तर्हि इदं सर्वदा अधिक मूल्यवत् तथा समयस्वीकारि प्रक्रिया अस्ति यत् अनेक स्टार्टप्स् कृते प्राप्तुं अशक्यं अस्ति.
अत्र लक्ष्यं भवति पेटेंट् प्राप्तौ स्टार्टप् कृते व्ययं तथा समयं च न्यूनं कर्तुं, तेषां नवाचाराणां परिरक्षणे तेषां वित्तस्य न्यूनीकरणं तथा च अग्रे अपि नवाचारस्य अनुसरणाय तेषां प्रोत्साहनम्.
स्टार्टप् अवश्यं DPIIT मानितं स्यात्. DPIIT मान्यतायाः कृते आवेदयितुं, अधः "मान्यतां प्राप्नुवन्तु" इत्यस्य उपरि क्लिक् करोतु.
भवद्भिः समुचितस्य फेसिलिटेटर् समीपे उपगन्तव्यं - भवतां इष्टस्य विभागस्य आधारेण तथा च फेसिलिटेटर् इत्यस्य अधिकारक्षेत्रस्य आधारेण - प्रक्रियायाः एतेद्दिना पर्यन्तं समाचारस्य प्राप्त्यर्थं अपि च पेटेंट् कृते आवश्यक लेख्यानां कृते उत ट्रेड्मार्क् आवेदनस्य कृते वा.
व्यापारचिह्नसुविधाकर्ता तथा पेटन्टसुविधाकर्ता इत्येतयोः सूचीं प्राप्तुं अत्र क्लिक् कुर्वन्तु.
रजिस्ट्रेशन् लेख्याः
भवतः आवेदनस्य स्थितिं ज्ञातुं स्टार्टप् इन्डिया पोर्टल् इत्यस्मिन् डाश्बोर्ड् मध्ते पश्यन्तु. भवतां लागिन् अनन्तरं पत्रस्य उपरि दक्षिण भागे इदं दृश्यते.
*मापदण्डाः प्राप्यन्ते अत्र
सार्वजनिक-क्रयणं, तस्य प्रक्रियां च सन्दर्भितं कर्तुं शक्नोति, येन सर्वकारः, राज्यस्य स्वामित्वयुक्त-उद्यमाः च निज-क्षेत्रेभ्यः वस्तूनां, सेवानां च क्रयणं कुर्वन्ति. सर्वकार सङ्घटनानि समुचितां व्यय शक्तिं वहन्ति तथा स्टार्टप्स् कृते बृहत् विपणाय प्रतिनिधित्वं वहन्ति च.
अस्य लक्ष्यं भवति स्टार्टप्स् कृते सार्वजनिक सम्भार प्रक्रियायां भागग्रहणे सौलभ्यस्य कल्पनं तथा च तेषां उत्पादानां कृते अन्यस्यैकस्य समर्थस्य विपणस्य एक्सेस् परिकल्पनम्.
उद्योग संवर्धन तथा आन्तरिक व्यापार विभागस्य अधीने स्टार्टप्स् मान्यतां अवश्यं प्राप्नुयुः. इतोऽपि पठितुं अत्र क्लिक् करोतु