औद्योगिकप्रतिस्पर्धां वर्धयितुं कस्यापि व्यावसायिकसङ्गठनस्य कृते बौद्धिकसम्पत्त्याधिकारः (IPRs) सामरिकव्यापारसाधनरूपेण उद्भवति. सीमितसम्पदां जनशक्तियुक्ताः स्टार्टअप-संस्थाः अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके जगति केवलं निरन्तरवृद्धि-विकास-उन्मुख-नवीनीकरणैः एव स्वस्य पोषणं कर्तुं शक्नुवन्ति; अस्य कृते ते भारते बहिश्च स्वस्य IPR रक्षणं कुर्वन्ति इति अपि तथैव महत्त्वपूर्णम्. स्टार्टअप्स बौद्धिकसम्पत्तिसंरक्षणस्य (SIPP) योजना भारते बहिः च अभिनव-इच्छुक-स्टार्टअप-संस्थानां पेटन्ट्, ट्रेडमार्क-डिजाइन-संरक्षणस्य सुविधायै परिकल्पिता अस्ति.
दाखिल पेटन्टस्य संख्या
अनुमोदित पेटन्ट संख्या
दाखिल व्यापारचिह्नानां संख्या
अनुमोदित व्यापारचिह्न संख्या
स्टार्टअप महाकुम्भः भारतस्य सम्पूर्णं स्टार्टअप पारिस्थितिकीतन्त्रं एकत्र आनयति यत्र स्टार्टअप, निवेशकाः, इन्क्यूबेटराः, त्वरकाः च, तथा च अनेकक्षेत्रेभ्यः उद्योगस्य नेतारः सन्ति. अस्य आयोजनस्य कार्यक्रमः २०२४ तमस्य वर्षस्य मार्चमासस्य १८-२० दिनाङ्कपर्यन्तं भारतमण्डपम्, नवदिल्लीनगरे अस्ति. ASSOCHAM, NASSCOM, Bootstrap Incubation & Advisory Foundation, TiE तथा Indian Venture and Alternate Capital Association (IVCA) इत्येतयोः सहकारिप्रयत्नानाम् नेतृत्वे अस्मिन् कार्यक्रमे क्षेत्रकेन्द्रितमण्डपाः भविष्यन्ति, येषु भारतस्य अत्यन्तं नवीनस्टार्टअप्सः प्रदर्शिताः भविष्यन्ति.
विश्वबौद्धिकसम्पत्तिसङ्गठनम् (WIPO) लघु-मध्यम-उद्यमानां स्टार्टअप-संस्थानां च अनन्यभूमिकां गृह्णाति यत् ते नवीन-रचनात्मक-क्रियाकलापानाम् परिनियोजनाय IP-प्रणालीनां उपयोगं कुर्वन्ति, येषु समाजे आर्थिक-सामाजिक-सांस्कृतिक-रूपेण योगदानं दातुं क्षमता वर्तते. अस्य पुरस्कारकार्यक्रमस्य माध्यमेन विपो तेषां लघु-मध्यम-उद्यमानां उत्सवं कर्तुं प्रतिबद्धं भवति येषां उपयोगेन स्वदेशात् परं नवीन-रचनात्मक-उत्पादानाम्/सेवानां व्यावसायिकीकरणाय IP-अधिकारस्य उपयोगः कृतः, तथा च स्टार्टअप-सन्दर्भे, प्रारम्भिकपदे स्वव्यापार-उद्यमे IP-सङ्घटनार्थं, क्षमतां स्वीकृत्य तेषां IP सम्पत्तिनां व्यावसायिकीकरणाय.
विगत ८ संस्करणानाम् यात्रायां IPR विषये अन्तर्राष्ट्रीयसम्मेलनं जापान, यूके, अमेरिका, फ्रान्स, इत्यादीनां बहूनां देशानाम् सहभागितायाः वैश्विकमञ्चरूपेण उद्भूतम् अस्ति. आयोजनं रणनीतिकरूपेण संरचितं यत् न केवलं अन्तर्राष्ट्रीय-घरेलु-प्रतिभागिभिः सह अपि च सर्वकारेण सह अपि अन्तरक्रियायाः माध्यमेन प्रतिभागिभ्यः नूतनान् वर्धितान् च व्यावसायिक-अवकाशान् अपि प्रदातुं शक्यते |.
पेटन्ट् भवन्तं यत्किमपि बौद्धिकसम्पत्त्याः(IP) रक्षणं कर्तुं शक्नोति यत् भवता विकसितं भवति तथा च सीमितसमयपर्यन्तं भवतः IP इत्यस्य अनन्यप्रयोगः भवति. पेटन्ट् विषये अधिकं ज्ञातुं, पेटन्टस्य कृते कथं दाखिलीकरणं कर्तव्यम् इति ज्ञातुं भवान् Startup India पोर्टल् इत्यत्र सूचीकृतं ‘FAQ’s for IPR’ पठितुं शक्नोति. “Connect” ट्याब् इत्यस्य अधः सूचीकृतम् अस्ति.
स्टार्टअप इण्डिया इनिशिएटिव् इत्यस्य अन्तर्गतं प्रदत्ताः कानूनी समर्थनं बौद्धिकसम्पत्त्याधिकारं (IPR) सुविधालाभाः निम्नलिखितरूपेण सन्ति:
स्टार्टअप पेटन्ट-अनुप्रयोगानाम् द्रुत-निरीक्षणं यथा ते शीघ्रमेव स्वस्य IPR-मूल्यं साक्षात्कर्तुं शक्नुवन्ति.
IP आवेदनपत्राणां दाखिलीकरणे सहायतार्थं सुगमकर्तानां प्यानलः. एतेषां सुगमकर्तानां सूची उपरि उपलभ्यते.
केन्द्रसर्वकारः यत्किमपि संख्यायां पेटन्ट-व्यापारचिह्नं वा डिजाइनं वा स्टार्टअप-संस्थायाः दाखिलं कर्तुं शक्नोति तस्य कृते सुगमकर्तानां सम्पूर्णशुल्कं वहति, तथा च स्टार्टअप-संस्थाः केवलं देयवैधानिकशुल्कस्य व्ययं वहन्ति.
स्टार्टअप-संस्थाभ्यः अन्यकम्पनीनां विरुद्धं पेटन्ट-दाखिलीकरणे ८०% छूटं प्रदत्तं भविष्यति अधिकसूचनार्थं पेटन्ट-सुविधाकारैः सह सम्पर्कं कुर्वन्तु.
स्टार्टअप इण्डिया उपक्रमस्य अन्तर्गतं केन्द्रसर्वकारः यत्किमपि संख्यायां पेटन्ट्, ट्रेडमार्क अथवा डिजाइनं दाखिलं कर्तुं शक्नोति, तस्य कृते सुगमकर्तानां सम्पूर्णं शुल्कं वहति, तथा च स्टार्टअप्सः केवलं सुगमकर्तां प्रति देयस्य वैधानिकशुल्कस्य व्ययस्य वहनं करिष्यति यथानुसारं अधिसूचना.
Startup Intellectual Property Protection Initiative इत्यस्य विषये अधिकाधिकजानकारीं प्राप्तुं कृपया उपरि साझाकृतं लिङ्कं पश्यन्तु यत्किमपि सहायतां स्पष्टीकरणं च कुर्वन्तु.
सुगमकर्तानां सूचीं प्राप्तुं कृपया जालपुटं गत्वा तेषु कस्यापि अधिकसहायार्थं वा स्पष्टीकरणार्थं वा सम्पर्कं कुर्वन्तु.
ट्रेडमार्क नियमाः, २०१७ तमे वर्षे अद्यतने संशोधनं कृत्वा स्टार्टअप्स इत्यस्मै ट्रेडमार्क दाखिलशुल्के ५०% छूटं प्रदत्तम् अस्ति
अधिकविवरणार्थं कृपया अत्र क्लिक इति करोतु
बौद्धिकसम्पत्त्याधिकारसम्बद्धानां कस्यापि प्रश्नस्य कृते कृपया अधोलिखितं प्रश्नप्रपत्रं भृतव्यम्.
प्रश्नपत्रम्
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु