अवलोकनम्

औद्योगिकप्रतिस्पर्धां वर्धयितुं कस्यापि व्यावसायिकसङ्गठनस्य कृते बौद्धिकसम्पत्त्याधिकारः (IPRs) सामरिकव्यापारसाधनरूपेण उद्भवति. सीमितसम्पदां जनशक्तियुक्ताः स्टार्टअप-संस्थाः अस्मिन् अत्यन्तं प्रतिस्पर्धात्मके जगति केवलं निरन्तरवृद्धि-विकास-उन्मुख-नवीनीकरणैः एव स्वस्य पोषणं कर्तुं शक्नुवन्ति; अस्य कृते ते भारते बहिश्च स्वस्य IPR रक्षणं कुर्वन्ति इति अपि तथैव महत्त्वपूर्णम्. स्टार्टअप्स बौद्धिकसम्पत्तिसंरक्षणस्य (SIPP) योजना भारते बहिः च अभिनव-इच्छुक-स्टार्टअप-संस्थानां पेटन्ट्, ट्रेडमार्क-डिजाइन-संरक्षणस्य सुविधायै परिकल्पिता अस्ति.

पेटन्ट सुगमकर्ता

इतोऽपि पश्यतु

व्यापारचिह्न सुविधाकर्ता

अधिकं जानातु