GFRs 2017 इत्यनेन 5 प्रकारक्यः निविदाः निम्नानुसारं निर्धारिताः सन्ति:
i. विज्ञापित-निविदा-परीक्षणम्
विज्ञापनद्वारा निविदाभ्यः आमन्त्रणस्य उपयोगः 25 लक्षरूप्यकाणाम् उत तदधिकस्य अनुमानितमूल्यस्य वस्तूनां क्रयणाय कर्तव्यः. एतादृशेषु सन्दर्भेषु निविदाजाँचस्य विज्ञापनं केन्द्रीयसार्वजनिकक्रयणपोर्टले (CPPP) www.eprocure.gov.in इत्यत्र तथा GeM इत्यत्र करणीयम्. कस्यचित् सङ्घटनस्य स्वस्य जालस्थानं भवति, तत् स्वस्य सर्वाणि विज्ञापितनिविदा-परीक्षणानि तस्मिन् जालस्थाने प्रकाशयेत्.
ii. सीमित-निविदा-परीक्षणम्
सीमितनिविदापरीक्षायां विभागेन नियमितरूपेण क्रियमाणानां वस्तूनाम् कृते विभिन्नविक्रेतारः (त्रयाधिकाः) सर्वकारीयविभागेन एम्पेनेल् भवन्ति. सामान्यतः सीमितनिविदापरीक्षणं तदा अङ्गीक्रियते, यदा क्रीयमाणवस्तोः अनुमानितमूल्यं INR 25 लक्षरूप्यकेभ्यः न्यूनं स्यात्.
iii. द्विचरणीय बोली
जटिल-तकनीकी-प्रकृतेः उच्च-मूल्यक-संयंत्र-यन्त्र-आदीनां क्रयणार्थं बोलीः द्वौ भागौ भवितुमर्हति, यथा अधः:
ए. प्रौद्योगिकी-आदेशः, यस्मिन् वाणिज्यिकनियमैः, शरव्यताभिः च सह सर्वाणि प्रौद्योगिकीयविवरणानि अन्तर्भवन्ति; एवञ्च
बी. प्रौद्योगिकी-आदेशेषु उल्लिखित-वस्तुभ्यः वित्तीय-आदेशस्य वस्तु-अनुसारं मूल्यं सङ्केयति.
iv. एकल-निविदा-पृच्छा
निम्नलिखितपरिस्थितिषु एकलस्रोतसः क्रयणस्य आधारः स्वीकर्तुं शक्यते:
ए. यदा सम्बन्धित-सर्वकारीय-विभागस्य सर्वोत्तमज्ञानानुसारं केवलम् एकविशेष-केन्द्रम् आवश्यकवस्तूनां निर्माता भवति.
बी. आपत्कालस्य स्थितौ यदा कस्मादपि विशेषस्रोतसः आवश्यकवस्तोः क्रयणस्य आवश्यकता भवति. एतादृशेषु सति तादृशनिर्णयस्य कारणं अभिलेखितव्यं, सक्षमाधिकारिणः अनुमोदनं च प्राप्तव्यम्.
ग. यदा विद्यमानानाम् उपकरणसमूहानां सङ्गतिं कर्तुं विशिष्टानि मानकीकृतयन्त्राणि वा स्पेयरपार्ट्स् वा अधिग्रहणं कर्तव्यं भवति (सक्षमस्य तकनीकीविशेषज्ञस्य सल्लाहेन तथा च सम्बन्धितप्राधिकारिणा अनुमोदितेन).
v. इलेक्टोनिक रिवर्स ओक्शन
विद्युतीय-विपरीत-प्रतिक्रोशः किञ्चन संयुक्ततया विकाशनम् अस्ति, यत्र एकस्मिन् विकाशने क्रयणकर्तृृणां, विक्रेतृृणां च पारम्परिकभूमिकाः विपरीताः भवन्ति. एकसाधारणे प्रतिक्रोशे क्रयणकर्ता वर्तमान-मूल्यानां प्रस्तावं कृत्वा वस्तूनि, सेवाः च प्राप्तुं प्रतिस्पर्धां कुर्वन्ति. तद्विपरीतम् इलेक्ट्रॉनिकविपर्ययनिलामे एकः क्रेता, बहवः सम्भाव्यविक्रेतारः च भवन्ति. विक्रेतारः क्रेतुः व्यापारं प्राप्तुं स्पर्धां कुर्वन्ति, विक्रेतारः परस्परं न्यूनानि बोलीं ददति चेत् मूल्यानि सामान्यतया न्यूनीभवन्ति.