स्टार्टअप इण्डिया एक्शन प्लान् इत्यस्य अन्तर्गतं स्टार्टअप् ये अन्तर्निहितं परिभाषां पूरयन्ति जी.एस.आर. अधिसूचना १२७ (ङ) २ कार्यक्रमस्य अन्तर्गतं मान्यतायै आवेदनं कर्तुं योग्याः सन्ति. स्टार्टअप्स इत्यनेन समर्थनदस्तावेजाः प्रदातव्याः सन्ति, आवेदनसमये.
*सर्वेषां पात्रसंस्थानां (कम्पनयः, एलएलपी, पञ्जीकृतसाझेदारी च) कृते DPIIT द्वारा स्टार्टअप-मान्यता राष्ट्रिय-एकल-विण्डो-प्रणाली(nsws.gov.in) इत्यस्य माध्यमेन उपलभ्यते. आवेदनं कर्तुं NSWS इत्यत्र खातं रचयन्तु तथा च ‘Registration as a Startup’ इति प्रपत्रं योजयन्तु’. एनएसडब्ल्यूएस इत्यत्र स्टार्टअप श्रमकायदानानि कम्पनीनिगमाः च सहितं केन्द्रराज्यसर्वकाराभ्यां व्यावसायिकस्वीकृत्यस्य मेजबानाय अपि आवेदनं कर्तुं शक्नोति. DPIIT Startup Recognition इत्यस्य त्वरितमार्गदर्शिकायाः कृते कृपया अत्र क्लिक इति करोतु. nsws इत्यत्र विस्तृतमार्गदर्शिकाः भवन्तः प्राप्नुवन्ति अत्र.
(भवतः DPIIT प्रमाणपत्रं प्राप्त्वा, स्टार्टअप्स अधोलिङ्कानां उपयोगेन आयकर अधिनियमस्य धारा 56 इत्यस्य अन्तर्गतं 80 IAC करमुक्तिं छूटं च आवेदनं कर्तुं शक्नुवन्ति )
मान्यताप्राप्तेः अनन्तरं यत्किञ्चित् स्टार्तप् करस्य परिहाराय, आयकर अधिनियमस्य विभागः 80 IAC अधीने आवेदनं कर्तुं शक्नोति. कर परिहारस्य प्राप्तेः अनन्तरं, एकं स्टार्टप् तस्य समामेलनात् प्रथमे दशाब्दे क्रमशः 3 वित्तीय वर्षाणि पर्यन्तं कर अवकाशं प्राप्तुं शक्नोति.
मन्यतायाः अनन्तरं स्टार्तप् द्वारा एन्जल् कर परिहारस्य कृते आवेदनं कर्तुं शक्यते.
विस्तरेण संलग्नं सूचनां पश्यन्तु
(अचिरादेव विभागः 56 परिहाराय नूतनं उद्घोषण पत्रं उपलभ्धौ आनीयते)
निगमसङ्ख्या भवतः प्रोफाइलेन सह मैप् न कृता अस्ति. कृपया Incorporation number(CIN) प्रविष्टं कुर्वन्तु
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु