स्टार्टअप इण्डिया द्वारा राष्ट्रियस्टार्टअपपुरस्काराः उत्कृष्टानां स्टार्टअप-पारिस्थितिकीतन्त्र-सक्षमकानाम् अभिनव-उत्पादानाम् अथवा समाधानानाम्, स्केल-योग्य-उद्यमानां निर्माणं च मान्यतां दातुं पुरस्कृत्य च प्रयतन्ते. एते वार्षिकपुरस्काराः तान् समाधानं स्वीकुर्वन्ति ये रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्ताः, मापनीयसामाजिकप्रभावं प्रदर्शयन्ति.


राष्ट्रीय स्टार्टअप पुरस्कार किमर्थ

राष्ट्रीय-स्टार्टअप-पुरस्कारः अभिनव-प्रभावशाली, स्केल-योग्य-विचारैः सह स्टार्टअप-समूहान् मान्यतां दातुं, पुरस्कृत्य च एकः अनन्यः मञ्चः अस्ति.

 

राष्ट्रीयस्टार्टअपपुरस्कारेषु ये केचन लाभाः प्राप्यन्ते:
  • प्रत्येकं विजेतुः कृते INR 10 Lakh पुरस्कारधनम्.
  • अनन्यहस्तधारणसमर्थनम्, यत्र निवेशकः & सरकारीसंयोजनं, अन्तर्राष्ट्रीयबाजारपरिवेषणं च बहु किमपि अस्ति.
  • स्टार्टअप-प्रयत्नानाम् मान्यतायाः मञ्चः.
  • राष्ट्रीयस्तरस्य अन्तर्राष्ट्रीयस्तरस्य च उल्लेखनीयदृश्यता.
  • अन्तर-स्टार्टअप-सहकार्यस्य कृते एकं कुशलं स्टार्टअप-जालं सुलभं कुर्वन्तु.

विजेतारः अन्तिमपक्षे च एतादृशेन मान्यतायाः लाभं प्राप्नुयुः, न केवलं अधिकं व्यापारं, वित्तपोषणं, साझेदारी, प्रतिभा च आकर्षयितुं समर्थाः भवेयुः, अपितु अन्येषां संस्थानां कृते आदर्शरूपेण कार्यं कर्तुं समर्थाः भवेयुः, उद्देश्यपूर्णाः भवितुम् प्रेरयितुं च समर्थाः भविष्यन्ति तथा तेषां सामाजिक-आर्थिक-प्रभावस्य विषये उत्तरदायी.

स्टार्टअप्स कृते हस्तधारणसमर्थनम्

विजेतानां घोषणा 15 जनवरी 2022 दिनाङ्के आयोजितस्य अभिनन्दनसमारोहस्य माध्यमेन, माननीय वाणिज्य-उद्योग-मन्त्री श्री पीयूष गोयल-महोदयेन, माननीय-वाणिज्य-उद्योग-राज्यमन्त्री श्री सोम-प्रकाशस्य उपस्थितौ कृतम् |. राष्ट्रीयस्टार्टअपपुरस्कार २०२२ इत्यस्य सर्वे ४२ विजेतारः १७५ अन्तिमपक्षे च विभिन्नैः स्टार्टअप इण्डिया-उपक्रमैः ९ पटलेषु हस्तगताः भवितुं गच्छन्ति.

'सरकारी कनेक्ट् तथा खरीद समर्थन', 'निवेशक कनेक्ट', 'अन्तर्राष्ट्रीयबाजारपरिवेश', 'यूनिकॉर्न कनेक्ट' 'कॉर्पोरेट कनेक्ट', 'कार्यक्षेत्रेषु क्षमतानिर्माणं तथा मार्गदर्शने', 'द्वारदर्शनस्टार्टअपचैम्पियन', 'ब्राण्ड् शोकेस्' इत्यादीनि अनेकानि.

  • निवेशक कनेक्ट

  • अन्तर्राष्ट्रीय बाजार अभिगम

  • नियामक सुधार

  • व्यावसायिकसंयोजनम्

  • मार्गदर्शन कार्यक्रम

  • सरकारी कनेक्ट

  • स्टार्टअप भारत लाभ

  • दूरदर्शने स्टार्टअप इण्डिया चैम्पियन्स

  • नवोपक्रम भारत प्रदर्शनपेटिका

प्रशस्तिपत्राणि

Blockchain Technology
एच 2 ई पावर सिस्टम्स प्रा. लिमिटेड.

Blockchain Technology
प्रतिभा भर्ती सॉफ्टवेयर प्रा. लि.

Blockchain Technology
प्लूटोमेन टेक्नोलॉजीज प्रा. लि.

Blockchain Technology
जेनरोबोटिक इनोवेशन्स प्रा. लिमिटेड.

nsa

यदि किमपि प्रश्नं वा स्पष्टीकरणं वा आवश्यकं भवति,कृपया माध्यमेन अस्मान् प्रति सम्पर्कं कुर्वन्तु contact us पेज.