राष्ट्रीय स्टार्टअप पुरस्काराः 2023
अस्मिन् वर्षे स्टार्टअप-संस्थाः श्रेणीषु पुरस्कृताः भविष्यन्ति, येषां निर्णयः वर्तमान-भारतीय-वैश्विक-आर्थिक-केन्द्रबिन्दु-विषये विचार-विमर्शद्वारा कृतः अस्ति |.
स्टार्टअप इण्डिया द्वारा राष्ट्रियस्टार्टअपपुरस्काराः उत्कृष्टानां स्टार्टअप-पारिस्थितिकीतन्त्र-सक्षमकानाम् अभिनव-उत्पादानाम् अथवा समाधानानाम्, स्केल-योग्य-उद्यमानां निर्माणं च मान्यतां दातुं पुरस्कृत्य च प्रयतन्ते. एते वार्षिकपुरस्काराः तान् समाधानं स्वीकुर्वन्ति ये रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्ताः, मापनीयसामाजिकप्रभावं प्रदर्शयन्ति.
राष्ट्रीय-स्टार्टअप-पुरस्कारः अभिनव-प्रभावशाली, स्केल-योग्य-विचारैः सह स्टार्टअप-समूहान् मान्यतां दातुं, पुरस्कृत्य च एकः अनन्यः मञ्चः अस्ति.
वास्तविकसमस्यानां चुनौतीनां च समाधानार्थं नवीनसमाधानं प्रदातुं
भारतात् विश्वपर्यन्तं नवीनप्रौद्योगिकीनां, उत्पादानाम्, समाधानानाञ्च विकासः
स्केलयोग्याः, स्थायित्वं, उत्तरदायी च इति व्यवसायान् निर्माय
मापनीयं विकासात्मकं लाभं प्रदातुं.
विजेतारः अन्तिमपक्षे च एतादृशेन मान्यतायाः लाभं प्राप्नुयुः, न केवलं अधिकं व्यापारं, वित्तपोषणं, साझेदारी, प्रतिभा च आकर्षयितुं समर्थाः भवेयुः, अपितु अन्येषां संस्थानां कृते आदर्शरूपेण कार्यं कर्तुं समर्थाः भवेयुः, उद्देश्यपूर्णाः भवितुम् प्रेरयितुं च समर्थाः भविष्यन्ति तथा तेषां सामाजिक-आर्थिक-प्रभावस्य विषये उत्तरदायी.
अस्मिन् वर्षे स्टार्टअप-संस्थाः श्रेणीषु पुरस्कृताः भविष्यन्ति, येषां निर्णयः वर्तमान-भारतीय-वैश्विक-आर्थिक-केन्द्रबिन्दु-विषये विचार-विमर्शद्वारा कृतः अस्ति |.
राष्ट्रीयस्टार्टअपपुरस्कारः २०२१ १७ क्षेत्रेषु, ५० उपक्षेत्रेषु, ७ विशेषवर्गेषु च नवीनतानां पहिचानं कृत्वा उत्सवं कृतवान्.
राष्ट्रीयस्टार्टअपपुरस्कारः २०२१ सम्पूर्णे नवीनतानां पहिचानं कृत्वा उत्सवं कृतवान् 15 क्षेत्रेषु, 49उपक्षेत्राणि तथा 6 विशेष श्रेणियाँ.
राष्ट्रीयस्टार्टअपपुरस्कारेषु आसीत् १९२ अन्तिमपक्षेतथा ३६ विजेतारः. इयं प्रीमियमगणना एकस्य कुण्डात् मथिता आसीत् १,६४१ आवेदनम्.
उपर्युक्तविजेतानां पहिचानाय १५ प्यानलस्य आयोजनं कृतम् यस्मिन् ६० विशिष्टाः निर्णायकमण्डलसदस्याः आसन्.
विजेतानां घोषणा 15 जनवरी 2022 दिनाङ्के आयोजितस्य अभिनन्दनसमारोहस्य माध्यमेन, माननीय वाणिज्य-उद्योग-मन्त्री श्री पीयूष गोयल-महोदयेन, माननीय-वाणिज्य-उद्योग-राज्यमन्त्री श्री सोम-प्रकाशस्य उपस्थितौ कृतम् |. राष्ट्रीयस्टार्टअपपुरस्कार २०२२ इत्यस्य सर्वे ४२ विजेतारः १७५ अन्तिमपक्षे च विभिन्नैः स्टार्टअप इण्डिया-उपक्रमैः ९ पटलेषु हस्तगताः भवितुं गच्छन्ति.
'सरकारी कनेक्ट् तथा खरीद समर्थन', 'निवेशक कनेक्ट', 'अन्तर्राष्ट्रीयबाजारपरिवेश', 'यूनिकॉर्न कनेक्ट' 'कॉर्पोरेट कनेक्ट', 'कार्यक्षेत्रेषु क्षमतानिर्माणं तथा मार्गदर्शने', 'द्वारदर्शनस्टार्टअपचैम्पियन', 'ब्राण्ड् शोकेस्' इत्यादीनि अनेकानि.
निवेशक कनेक्ट
अन्तर्राष्ट्रीय बाजार अभिगम
नियामक सुधार
व्यावसायिकसंयोजनम्
मार्गदर्शन कार्यक्रम
सरकारी कनेक्ट
स्टार्टअप भारत लाभ
दूरदर्शने स्टार्टअप इण्डिया चैम्पियन्स
नवोपक्रम भारत प्रदर्शनपेटिका
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु