स्टार्टअप इण्डिया द्वारा राष्ट्रियस्टार्टअपपुरस्काराः अभिनव-उत्पादानाम् अथवा समाधानानाम्, स्केल-योग्य-उद्यमानां च निर्माणं कुर्वन्तः उत्कृष्टानां स्टार्टअप-पारिस्थितिकीतन्त्र-सक्षमकानाम् अभिज्ञानं पुरस्कृत्य च प्रयतन्ते. एते वार्षिकपुरस्काराः रोजगारजननस्य अथवा धनसृजनस्य उच्चक्षमतायुक्तान् समाधानं स्वीकुर्वन्ति, येन मापनीयसामाजिकप्रभावः प्रदर्श्यते.
NSA 5.0 इत्यस्य विषये अधिकं ज्ञातव्यम्राष्ट्रीय-स्टार्टअप-पुरस्कारः अभिनव-प्रभावशाली, स्केल-योग्य-विचारैः सह स्टार्टअप-समूहान् मान्यतां दातुं, पुरस्कृत्य च एकः अनन्यः मञ्चः अस्ति.
विजेतारः अन्तिमपक्षे च एतादृशेन मान्यतायाः लाभं प्राप्नुयुः, न केवलं अधिकं व्यापारं, वित्तपोषणं, साझेदारी, प्रतिभा च आकर्षयितुं समर्थाः भवेयुः, अपितु अन्येषां संस्थानां कृते आदर्शरूपेण कार्यं कर्तुं समर्थाः भवेयुः, उद्देश्यपूर्णाः भवितुम् प्रेरयितुं च समर्थाः भविष्यन्ति तथा तेषां सामाजिक-आर्थिक-प्रभावस्य विषये उत्तरदायी.
अस्मिन् वर्षे स्टार्टअप-संस्थाः श्रेणीषु पुरस्कृताः भविष्यन्ति, येषां निर्णयः वर्तमान-भारतीय-वैश्विक-आर्थिक-केन्द्रबिन्दु-विषये विचार-विमर्शद्वारा कृतः अस्ति |.
राष्ट्रीयस्टार्टअपपुरस्कारः २०२२ १७ क्षेत्रेषु, ५० उपक्षेत्रेषु, ७ विशेषवर्गेषु च नवीनतानां पहिचानं कृत्वा उत्सवं कृतवान्.
राष्ट्रीयस्टार्टअपपुरस्कारः २०२१ सम्पूर्णे नवीनतानां पहिचानं कृत्वा उत्सवं कृतवान् 15 क्षेत्रेषु, 49 उपक्षेत्राणि तथा 6 विशेष श्रेणियाँ.
राष्ट्रीयस्टार्टअपपुरस्कारेषु आसीत् १९२ अन्तिमपक्षे तथा ३६ विजेतारः . इयं प्रीमियमगणना एकस्य कुण्डात् मथिता आसीत् १,६४१ आवेदनम्.
उपर्युक्तविजेतानां पहिचानाय १५ प्यानलस्य आयोजनं कृतम् यस्मिन् ६० विशिष्टाः निर्णायकमण्डलसदस्याः आसन्.
निवेशक कनेक्ट
अन्तर्राष्ट्रीय बाजार अभिगम
नियामक सुधार
व्यावसायिकसंयोजनम्
मार्गदर्शन कार्यक्रम
सरकारी कनेक्ट
स्टार्टअप भारत लाभ
दूरदर्शने स्टार्टअप इण्डिया चैम्पियन्स
निवेशक कनेक्ट
अन्तर्राष्ट्रीय बाजार अभिगम
नियामक सुधार
व्यावसायिकसंयोजनम्
मार्गदर्शन कार्यक्रम
सरकारी कनेक्ट
स्टार्टअप भारत लाभ
दूरदर्शने स्टार्टअप इण्डिया चैम्पियन्स
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु