राजस्वस्य, रोजगारसृजनस्य च दृष्ट्या राज्यस्य अर्थव्यवस्थायां महत्त्वपूर्णयोगदातृरूपेण वर्धयितुं स्टार्टअप-संस्थानां कृते आवश्यकं वित्तपोषणं, मार्गदर्शनं, मार्केट-प्रवेश-समर्थनं च प्रदातुं राज्यस्य स्टार्टअप-नीतिः महत्त्वपूर्णा अस्ति. तदतिरिक्तं, भारतस्य स्टार्टअप-पारिस्थितिकीतन्त्रस्य समग्रविकासं प्रवर्धयितुं इन्क्यूबेटर-इत्यादीनां प्रमुख-स्टार्टअप-हितधारकाणां, अन्येषां च उच्च-शिक्षा-संस्थानां च प्रोत्साहनार्थं प्रावधानाः अपि अत्र सन्ति. स्टार्टअप इण्डिया-दलः राज्येभ्यः तेषां स्टार्टअप-नीतीनां निर्माणे, परिचालने च सक्रिय-समर्थनं प्रदाति.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु