व्यावसायिकविन्यासः स्टार्टपाय चार्टर्ड एकाउन्टेंटस्य , कम्पनी सेक्रेटर्याः अधिवक्तायाः च सेवाः प्रदाति .. इदं स्टार्टप्स् कृते सहकरोति सर्वविध रजिस्ट्रेशन्स्, कर गुम्फनं अपि च बुक् कीपिङ्ग्, पेरोल प्रबन्धनम् , वैध प्रारूपणम् अपि च परामर्शासेवानां विषये.
________________________________________________________________________________________________
प्रदत्ताः सेवाः:
परामर्शसेवा यथा:शेयरस्य निर्गमनम् अर्थात् प्राइवेट प्लेसमेंट ,मूल्यांकन रिर्पोटाः ,ईएसओपी रिपोर्टाः परियोजना रिपोर्टाः
1आयकर-प्रदानस्य, पुस्तक-संरक्षणस्य च सेवाः, यथा : GST रिटर्न्स्. आयकर-रिटर्न, जीएसटी रिफंड-आवेदनम्, आयकरपरीक्षणस्य व्यवस्थापनम्
2सचिवीया, वैधानिकीा च लेखापरीक्षा: वार्षिक-फाइलिंग, बोर्ड-गोष्ठी, वैधानिक-पञ्जिकायाः संरक्षणम् इत्यादिकम् सचिवीयानुपालनम्
3पेरोल-प्रबंधनं, बुक कीपिंग सर्विसिस इत्यादिके ऑनलाइन-पेरोल-व्यवस्थापने, क्विक बुक उत टैली मध्ये पुस्तकस्थापनम्
4वैधानिकानुबन्धस्य परामर्शकाः यथा - कर्मचारी-अनुबन्धः, संस्थापक-अनुबन्धः, शेयर-धारक-अनुबन्धः, विक्रेतृ-अनुबन्धः च
5