LawWagon इति IIT देहल्याः पूर्वछात्रैः स्थापित-विधि-सेवानां कश्चन अङ्कीय-आपणः अस्ति, तत्र विकासस्य स्वस्य सर्वेषां चरणानां माध्यमेन एसएमई, स्टार्टअप इत्येतयोः साहाय्यार्थं मुख्यतया ध्यानदातारः वाक्कीलाः अपि सन्ति. वयं स्टार्टप्स् कृते अत्युत्तम अपि च अल्प शुल्क वैध/वैत्त सेवाः प्रयच्छामः भारते अस्माभिः सह विद्यमान उत्तम न्यायवादी गणानां, CAs इत्येषां अपि च परामर्शकानां द्वारा. लावेगन् इत्यस्य डाश्बोर्ड् भवतां सर्वविध केसेस् अपि च बहिरङ्ग निवेदनानां अनुसरणे सहकरोति. वयं वैध निपुणान् अपि तेषां अभ्यासस्य समर्थतया प्रबन्धनाय सशक्तान कुर्मः यत् कृत्रिम प्रज्ञायाझ् शक्तिं विनियुज्य तेषां व्यवसायस्य अग्रगमने प्रोत्साहदानेन च संभवति.
___________________________________________________________________________________
प्रदत्ताः सेवाः
निम्नलिखिताः सर्वाः वैधानिक-परामर्श-सेवाः सन्ति, याः अस्माभिः सर्वेभ्यः सभी स्टार्टअप इंडिया हब इत्यस्य उपयोगकर्तृभ्यः दीयन्ते:
क्षेत्रे निपुण न्यायवादिना सह वैध परामर्शः ( 2 वर्गाः एकस्य 30 निमेषाः इति रीत्या)
1वैधानिक-पूर्वसूचनायाः प्रारूपणस्य निर्माणम् (प्रत्येकं स्टार्ट-अप कृते 2 पूर्वसूचने)
2संस्था-निगमनम् - भवतः आवश्यकताभ्यः सर्वाधिकायां उपयुक्तां संस्था-संरचनायां निःशुल्कतया परामर्शः: सीमित-देयतायाः सहभागिता. प्राइवेट लिमिटेड कम्पनी आदि.
3वैधानिक-अनुबन्धानां प्रारूपणम्: अप्रकटीकरणम्, सेवा, विक्रोतृ-अनुबन्धाः (प्रत्येकम् स्टार्ट-अप कृते 2 अनुबन्धाः)
4जालस्थानानां नीतिनां प्रारूपनिर्माणम्: गोपनीयतानीतिः, T&C इत्यादिकम् ( प्रत्येकं स्टार्टअप कृते 2 जालस्थाननीती)
5