लॉयरर्ड इति भारतस्य प्रथमः वैधानिकपरामर्शमञ्चः अस्ति, यः विशेषरूपेण स्टार्टअप्स इत्यस्मै निर्मितः अस्ति. स्टार्टअप-परामर्शं पञ्जीकर्तुं शक्नोति उत निःशुल्कतया अग्रणीनां वैधानिकपरामर्शकाणां प्रस्तावं स्वीकर्तुं शक्नोति. विचारात् बहिर्निगन्तुं लॉयर्ड इति स्वस्य वैधानिक-आवश्यकताभिः सह 2500 + स्टार्टअप इत्यस्य साहाय्यं करिष्यति.
_______________________________________________________________________________________________
प्रदत्ताः सेवाः
अनुबन्धाः, सहमतिपत्राणि च: उचितसमये उचितानुबंधस्य प्रभावेन स्वस्य व्यवसायं सुरक्षितं स्थापयतु. भवतां व्यवसाय अवसरान् ज्ञातुं निपुणेन सह चर्चां कुर्वन्तु यथा - भागग्रहण अभ्युपगमाः, ग्राहक/विक्रयिन् अभ्युपहमाः अपि च जालदेशस्य T&C.
1बौद्धिक सम्पत् : स्व ब्राण्ड् इत्यस्य रक्षाम् कुर्वन्तु अपि च भवतां बौद्धिक सम्पदः निर्माणेन तथा संरक्षणेन स्पर्धायां अग्रणी भवतु. अधिक्तृत्वकृतः भवते ट्रेडमार्क, पेटेंट, डिझाइन, कॉपीराइट, ट्रेड सीक्रेट्स इत्येतेषां फाइल-करणे विरोधकरणे च साहाय्यं करोति.
2निवेशकेन सह सन्तुलितशरव्यतायाः निर्धारणं समृद्धव्यवसायस्य कुञ्जी अस्ति. कश्चन वाक्कीलः निवेशकाणां टर्म-शीट इत्यस्य निष्कूटनं कर्तुं, भवतः संस्थायै वित्तीयविकासस्य ज्ञानं प्राप्तुं सहयतायां च महत्त्वपूर्णां भूमिकां वहति.
3पंजीकरणं, प्रतिकृत्यधिकाराः, अनुपालनं च: कस्यचित् विशेषज्ञस्य साहाय्येन स्वस्य स्टार्टअप इत्येतत् सावधानीपूर्वकं संरचितं कृत्वा स्वस्य संस्थायाः संचालनस्य स्थापनां करोतु. वयं भवते आवश्यकं प्रतिकृत्यधिकारं प्राप्तुं, एकस्मै समृद्धव्यवसायस्य निर्यमाय च सर्वकारीयदिशानिर्देशानां पालनं कर्तुं च परामर्शं दद्मः.
4