▲
ग्रामीणभारतस्य निदानम्
भारते निदानसेवानां प्रवेशः मुख्यतया मेट्रोनगरेषु, बृहत्नगरेषु च केन्द्रितः अस्ति. ग्रामीणभारते स्वास्थ्यसेवायाः उपलब्धिः केवलं मूलभूतस्वास्थ्यसेवासेवानां पोषणं कुर्वतां प्राथमिकस्वास्थ्यकेन्द्रेषु एव सीमितम् अस्ति. ग्रामीणभारते विशिष्टाः स्वास्थ्यसमस्याः पोषणस्य अभावैः, मातृप्रसवकालीनस्थितिसमर्थनस्य अभावः, मलेरिया, अतिसार, क्षयरोगः, श्वसनरोगाः इत्यादीनां संक्रामकरोगाणां सामान्यघटना च सम्बद्धाः सन्ति. स्वच्छतासंरचनानां अभावः, जागरूकतायाः अभावः, सुविधानां सीमितप्रवेशः, प्रशिक्षितचिकित्साकर्मचारिणां अभावः, औषधानां, उत्तमवैद्यानां च अभावः अद्यत्वे ग्राम्यक्षेत्रेषु निवसतां भारतस्य ७० प्रतिशताधिकजनसङ्ख्यायाः प्रमुखाः आव्हानाः सन्ति.
भारत-इजरायल-सेतुः ग्रामीणभारते निदानस्य कृते “निम्ननिष्ठा, उच्चावृत्तिः” समाधानं अन्विष्यति. समाधानं सस्तेषु, न्यूननिष्ठायुक्तेषु हार्डवेयरेषु केन्द्रीभूतं भविष्यति यत् उच्चावृत्तौ पुनरावर्तनीयनिदानदत्तांशं गृहीतुं शक्नोति, तथा च यन्त्रशिक्षणस्य एल्गोरिदमिकदत्तांशस्य हेरफेरस्य च उपयोगं कृत्वा परिस्थितिषु सटीकनिदानं भविष्यवाणीं च कर्तुं शक्नोति.
स्पष्टीकरणटिप्पणयः वेबसाइट् कृते न: अत्र मुख्यप्रौद्योगिकी “ न्यूनलाभयुक्तानां बुद्धिमान् ,विश्वसनीय, सम्बद्धानां” उपकरणानां अभावः अस्ति येन जनसंख्यायाः अस्य खण्डस्य कृते किफायती स्वास्थ्यसेवायाः गैर-सुलभतायाः समस्यायाः समाधानं भविष्यति. यन्त्रे “गुप्तचरता” ग्रामीणक्षेत्रेषु “अल्पकुशल” संसाधनानाम् सुलभप्रशिक्षणं सक्षमं कर्तुं शक्नोति यदा तु “ Connectivity” इत्यनेन तेषां Tier 1 & Tier 2 नगरेषु विशेषज्ञान् प्राप्तुं साहाय्यं कर्तव्यम् .
एनसीडी
प्रतिवर्षं प्रायः ५८ लक्षं भारतीयाः हृदयस्य, फुफ्फुसस्य च रोगैः, आघातेन, कर्करोगेण, मधुमेहेन च म्रियन्ते. अन्येषु शब्देषु, ४ भारतीयेषु १ ७० वर्षाणि प्राप्तुं पूर्वं असंक्रामकरोगेण (NCD) मृत्योः जोखिमः भवति. एनसीडी-रोगाणां कारणेन भारतस्य २०१२ तः २०३० पर्यन्तं ४.५८ खरब-डॉलर्-रूप्यकाणां हानिः भविष्यति.
एनसीडी-रोगाणां मानवीय-आर्थिक-खतरे भारतस्य सम्मुखीभवति. हृदयरोगाः, कर्करोगाः, दीर्घकालीनाः श्वसनरोगाः, मधुमेहः, अन्ये च एनसीडी-रोगाः भारते सर्वेषां मृत्योः ६०% भागं भवन्ति इति अनुमानितम्, येन ते मृत्युकारणं प्रमुखं भवन्ति – चोट-संक्रामक-मातृ-प्रसव-पूर्व-पोषण-स्थितीनां पुरतः. अपि च, एनसीडी-रोगाः सर्वेषां चिकित्सालयवासस्य प्रायः ४०% भागं भवन्ति, सर्वेषां अभिलेखितानां बहिःरोगीणां भ्रमणस्य च प्रायः ३५% भागं भवन्ति.
एनसीडी इत्यस्य कारणं, अंशतः, अन्तर्निहितैः, परिवर्तनीयैः जोखिमकारकैः भवति. भारते एनसीडी-रोगाणां प्रमुखाः जोखिमकारकाः तम्बाकू-उपयोगः, मद्यस्य हानिकारक-उपयोगः, शारीरिक-क्रियाकलापस्य अभावः, दुर्बल-आहारः च सन्ति.
एनसीडी-रोगिषु आहारस्य तथा औषध-पद्धतेः दुर्बल-अनुपालनं, व्यायामस्य अभावः, अस्वस्थजीवनस्तरः, चिकित्सा-चिकित्सा च जटिलतायाः, मृत्युस्य च जोखिमं वर्धयति.
वयं उच्चगुणवत्तायुक्तानि, नवीनसमाधानं अन्विष्यामः ये किफायती, सुलभाः, स्थायित्वं च सन्ति, ये नित्यं वास्तविकसमये च स्वास्थ्यनिरीक्षणं, गृहपरिचर्या, दूरस्थपरिचर्या, आवधिकपरामर्शः, स्वास्थ्यप्रबन्धनस्य सल्लाहः च केन्द्रीकृताः सन्ति. अस्मिन् भारते विद्यमानप्रौद्योगिक्याः आधारभूतसंरचनायाः, माङ्गसृष्टेः, सेवाप्रदानस्य च ध्यानं करणीयम् अस्ति.
स्पष्टीकरणटिप्पणयः वेबसाइटस्य कृते न: मौलिकरूपेण अत्र चुनौती प्रतिक्रियाशीलस्वास्थ्यसेवाप्रणाल्याः निवारकस्वास्थ्यसेवाप्रणालीं प्रति गन्तुं वर्तते यस्य आवश्यकता भविष्यति “Affordable” & “Smart” ,devices for Screening of critical parameters on an a periodical manner and “Intelligent Alert systems” रोगी, परिचर्यादातृभ्यः विशेषज्ञेभ्यः च रोगी सह चेतावनीप्रकरणस्य सन्दर्भे.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु