जपान इंडिया स्टार्टअप हब परितः

जापान इण्डिया स्टार्टअप हब भारतीय & जापानी स्टार्टअप पारिस्थितिकीतन्त्रयोः मध्ये अन्तरं पूरयितुं तथा च उभय अर्थव्यवस्थासु संयुक्तनवाचारं प्रवर्धयितुं सार्थकं समन्वयं सक्षमं कर्तुं एकः ऑनलाइन मञ्चः अस्ति. अर्थ-व्यापार-उद्योग-मन्त्रालयस्य (जापानस्य) वाणिज्य-उद्योग-मन्त्रालयस्य (भारतस्य) च मध्ये १st मे २०१८ दिनाङ्के हस्ताक्षरितस्य संयुक्तवक्तव्यस्य भागरूपेण हबस्य अवधारणा कृता. हबः द्वयोः देशयोः स्टार्टअप, निवेशक, इनक्यूबेटर, & आकांक्षिणः उद्यमिनः च मध्ये सहकार्यं सक्षमं करिष्यति तथा च तेभ्यः बाजारप्रवेशाय & वैश्विकविस्ताराय आवश्यकं संसाधनं प्रदास्यति.

शीघ्र तथ्यं
आक्रम पणि मार्गदर्शकः-भारत

प्रतिध्वनी यंत्रणा तथ्यं अपि च वृत्तखंडं प्रवणता

 

राज्यं अपि च वृत्तखंडं अवसरे

 

व्यवसायस्य प्रकारः

 

संस्था निगमनम्

 

नियमाः सरलीकृताः

 

व्हिजा प्रकार च परिणामक्रमः

 

भारतस्य कर पध्दति

 
अस्माकं सम्पर्कं करोतु