एकः सह-संस्थापकस्य अनुबन्धः भवते प्रत्येकं सह-संस्थापकस्य इक्विटी-स्वामित्वं, प्रारम्भिकनिवेशं, उत्तरदायित्वान् च निर्धारणस्य अनुमतिं ददाति. अनुबन्धस्य उद्देश्यमस्ति यत्, सह-संस्थापकाः स्वस्य संस्थायाः कार्यस्य, सह-संस्थापकानां च मध्ये संबंधस्य, दायित्वस्य औपचारिकरूपेण लिखित-अनुबन्धमाध्यमेन बाध्यकरणविषये ज्ञानं भवेत्.
एतस्य अन्तर्गततया अनुबन्धस्य निर्माणाय सहभागिषु तेषाम् आशंकाभिः, भयेन, दृष्टिकोणेन, आकांक्षाभिः, स्टार्टअप इत्यनेन च सम्बद्धानां सर्वासां व्यवस्थानां मध्ये कस्याश्चित् स्वतन्त्रचर्चायाः आवश्यकता भवति. अन्तः सह-संस्थापकसम्बन्धस्य विषये संस्था क्रियात्मकतायां सत्यां भविष्यति आश्चर्यान् दुर्बलीकरणसाध्यतायाः न्यूनीकरणं सन्धेः उद्देशः.