▲
अल्पव्ययस्य, स्थायित्वस्य, विघटनकारीजलप्रबन्धनसमाधानस्य अभावात् भारते ७०% अधिकं मलजलं अशुद्धं निर्वहति, येन नद्यः, तटीयक्षेत्राणि, कूपाः च प्रदूषिताः भवन्ति, येन देशस्य चतुर्थांशत्रयजलनिकायाः पाउट् भवन्ति. अपशिष्टजलस्य उपचारस्य चतुराः उपायाः जलस्य उपभोगस्य संरक्षणस्य च नित्यं वर्धमानानाम् आग्रहाणां पूर्तये प्रमुखसमाधानरूपेण शीघ्रमेव उद्भवन्ति.
अनुमानं भवति यत् भारतस्य कुलजल-अपशिष्टजल-शुद्धिकरण-विपण्यस्य एव मूल्यं प्रायः ४२० मिलियन-डॉलर् अस्ति, यत् प्रतिवर्षं प्रायः १८% वर्धते. अद्यत्वे उपचारविकल्पानां अभावेन द्वौ समस्याः उत्पद्यन्ते : अपशिष्टजलस्य (अर्थात् मलजलस्य) जलमार्गेषु निर्वहनात् पूर्वं तस्य उपचारः न करणं स्रोतः प्रदूषयति, प्रायः जलं पेयस्य कृते अनुपयोगी भवति. द्वितीयं, पेयस्य अभिप्रेतं जलं अस्मात् एव स्रोतः निवृत्तं भवति, पुनः पर्याप्तरूपेण उपचारः न भवति, येन महत्त्वपूर्णाः जनस्वास्थ्यसमस्याः सृज्यन्ते.
एषा समस्या अस्य तथ्यस्य कारणेन अधिका भवति यत् अत्यल्पं जलं, 'प्रथमप्रयोगस्य' अनन्तरं (धूसरजलं) पुनः प्रयुज्यते, अधिकतया मलजलं गच्छति च.
भारत-इजरायल-सेतुः अपशिष्टजलस्य उपचारस्य/विलवणीकरणस्य/पुनःप्रयोगस्य वा बृहत्-परिमाणस्य जलस्रोतानां, भू-जलस्य च शुद्धीकरणाय अभिनवं, न्यून-ऊर्जा, व्यय-प्रभावी स्थायि-समाधानं अन्विष्यति |. एते समाधानाः B2B (व्यापारतः व्यापारं) तथा B2G (व्यापारतः सर्वकारं) ढाञ्चां लक्ष्यं कृत्वा भवितुमर्हन्ति तथा च गुणवत्तामानकानां अनुरूपं न्यूनावस्थायाः जनसंख्यानां सेवायै तेषां प्रतिरूपं किफायती भवितुमर्हति.
अपूर्वचरणेन भारतसर्वकारेण ग्राम्यभारतेषु निवसतां प्रत्येकं जनं सुरक्षितं पर्याप्तं च पेयजलं प्रदातुं प्रतिबद्धः अस्ति. एतेषां प्रयोजनानां कृते सुरक्षितं पेयं, पाकं, स्नानं, जलं च पर्याप्तं जलम् इत्यर्थः. अस्य मार्गदर्शिकानुसारं २०२२ तमवर्षपर्यन्तं प्रतिव्यक्तिं ७० लीटरं (lpcd) इति परिमाणं कृतम् अस्ति. यद्यपि भारतेन विगतदशकेषु पेयजलव्यवस्थायाः उपलब्धतायां गुणवत्तायां च सुधारः कृतः तथापि तस्य विशालजनसंख्या नियोजितजलसंसाधनानाम् उपरि बलं दत्तवती अस्ति तथा च ग्रामीणक्षेत्राणि बहिः त्यक्ताः सन्ति. भारते पुनः पूरणीयजलसंसाधनानाम् समग्ररूपेण दीर्घकालीन उपलब्धतायाः अभावः अस्ति यत्र बहवः जलस्रोताः दूषिताः अतिशोषणं च कुर्वन्ति.
भारतस्य जलस्य मागः २०५० तमे वर्षे १.६ अर्बं यावत् वर्धते इति अपेक्षा अस्ति. अद्यपर्यन्तं भारतस्य २१% तः अधिकाः रोगाः जलसम्बद्धाः सन्ति, भारते ५ मध्ये १ बालकः दूषितजलस्य, स्वच्छतायाः अभावस्य, अपर्याप्तस्वच्छतायाः वा परिणामेण ५ वर्षाणां पूर्वं म्रियते. प्रायः ३ जनानां मध्ये २ जनाः येषां कृते सुरक्षितपेयजलस्य उपलब्धिः नास्ति, ते प्रतिदिनं २ डॉलरात् न्यूनेन मूल्येन जीवन्ति.
इण्डिया इजरायल सेतुः अभिनवं, किफायती, प्रभावी स्थायि समाधानं अन्विष्यति यत् ग्रामीणेषु नगरीयक्षेत्रेषु च उपयोगबिन्दौ पेयजलस्य उत्पादनं करोति. प्रतिलीटरं USD 1 सेण्ट् इत्यस्य अधः लक्ष्यमूल्यबिन्दुः. एतत् व्यक्तिगत-परिवार-ग्राम-परिमाणे कर्तुं शक्यते. समाधानं मौसमस्य (जलस्य दुर्स्थापनयुक्ताः आर्द्रक्षेत्राणि बनाम अनावृष्टिः), आधारभूतसंरचना, संपर्कः, उपयोगस्य सुगमता इत्यादिषु बाधाः विचारणीयाः.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु