वेंचर कैपिटलिज्म इति स्टार्ट-अप इत्यस्मै काचित् प्रमुखावश्यकता जाता अस्ति, तेन सह एव एकमात्रस्रोतः अपि अस्ति, यः स्टार्ट-अप इत्यस्य कायाकल्पं कृत्वा तस्य जीवनस्य विभिन्नचरणेषु च अनुमतिं ददाति. तथापि अत्र कानिचन निबन्धनानि वर्तन्ते यानि सामर्थ्येन सहैव आयान्ति.. वेञ्चर् कैपिटलिजम् मध्ये नैपुण्येन प्रबद्ध्यमानां निधयः अन्तर्भवन्ति यॆः स्टार्ट्-अप्स् कृते ईक्विटि कृते निधिः यच्छन्ति. ते सामान्यतया यदा IPO संभवति अथवा यदा संग्रहणं संभवति तदैव निर्गच्छन्ति. VCs इत्येषां कार्यं भवति मार्गदर्शनं, यत् निर्बन्ध बोधनरीत्या द्विगुणीकृतं भवति अपि च समयेषु स्टार्टप्स् इत्येतान् बलेन निर्देशानां अपि च मानस्य स्वीकरणाय प्रोत्सहति यत् निज उद्यमिनः कृते न आवश्यकं स्यात्. एतदतिरिक्तं वीसी इत्यस्य ध्यानं, विश्वासं प्राप्तुं प्रयासः किञ्चन महत्त्वपूर्णं कार्यमस्ति. अतः नवनिर्मिताय स्टार्टअप इत्यस्मै विकल्पानाम् अधिकस्य स्पेक्ट्रम इत्यस्य अनुमतिं दातुं विभिन्नपरिसम्पत्तिवर्गान् विकसियितुं महत्त्वपूर्णं भवति.
वैकल्पिक-विकल्पानाम् एकं स्पेक्ट्रम इति अस्ति, अथवा तस्मिन् परिसम्पत्ति-वर्गाणां पारम्परिकस्रोतसां, निधेः च सम्भावितस्रोतानां विकसनम् अन्तर्भवति.
- बूटस्ट्रैपिंग: अस्मिन् प्रक्रियायां उद्यमी स्वस्य वित्तस्य उपयोगं कृत्वा स्टार्टअप-संस्थानां प्रारम्भिककार्यस्य सुविधां करोति. एतेषां साधनानां विकासाय अग्रे उद्यमिनः स्वस्य परिचालनं परिष्कृत्य अत्यन्तं व्ययकुशलतां कर्तुं प्रवृत्ताः भवेयुः येन ते भविष्यस्य निवेशस्य अपि ईंधनार्थं स्वस्य राजस्ववृद्धेः उपयोगं कर्तुं शक्नुवन्ति.
- भीड़ वित्तपोषण: भीडवित्तपोषणं भवति यत् एकः व्यवसायः स्वस्य विचारं एकस्मिन् मञ्चे स्थापयति यत्र विभिन्नाः व्यक्तिः परियोजनायाः सफलतायै भिन्नाः राशिः प्रतिज्ञां कुर्वन्ति. तथापि क्राउड् फण्डिंग् अत्यन्तं प्रतिस्पर्धात्मकं भवति तथा च व्यावसायिकविचारः पूर्णतया निर्मितः परीक्षितः च भवितुमर्हति. अपि च क्राउड् फण्डिंग् विपणनस्य अपि च वित्तपोषणस्य रूपेण द्वयप्रयोजनरूपेण कार्यं करोति उद्यमिनः च ददाति. भारत इत्यादिषु देशेषु नवजातपदे विकासेन सह क्राउड् फण्डिंग् मञ्चाः तुल्यकालिकरूपेण नवीनाः सन्ति. एतेषां मार्गानाम् व्यवहार्यतां प्राप्तुं जागरूकतायाः निर्माणस्य आवश्यकता वर्तते.
- एञ्जल-निवेशकाः : एन्जिल् निवेशकाः ते व्यक्तिः सन्ति ये स्टार्टअपं प्रति वित्तपोषणरूपेण एकवारं वर्धनं प्रदास्यन्ति. ते प्रायः व्यक्तिस्य परिवारजना: मित्राणि वा भवन्ति. एन्जिल् निवेशकाः केवलं अनौपचारिकनिवेशकाः सन्ति ये तात्कालिकलाभस्य आवश्यकतायाः विरुद्धं स्टार्टअपस्य वृद्धौ अधिकं नियताः भवन्ति. उद्यमपुञ्जविदां विपरीतम् एन्जिल् निवेशकाः प्रायः स्वस्य धनं निवेशयन्ति. अतः निवेशकानां लक्ष्याणां, स्टार्टअपस्य च समन्वयस्य अधिका प्रवृत्तिः अस्ति.
- निजी ऋणदान: लघुमध्यमव्यापाराणां निधिं कुर्वतां पारम्परिकबैङ्कानां वा विशेषरूपेण परिकल्पितवित्तीयसंस्थानां वा धनं ऋणं ग्रहीतुं अपि विकल्पः अस्ति. एते ऋणाः तथापि फर्मस्य वित्तीयजोखिमं वर्धयन्ति, यत् कम्पनीयाः स्केल-करणस्य वा परिचालन-जोखिमस्य वा क्षमतां प्रतिबन्धयति. तथापि ऋणानि स्वामित्वस्य क्षीणीकरणं न भवति इति लाभे एव आगच्छन्ति.
एनं विशेषं विकल्पं वास्तविकतायां अत्यधिकस्य परिशोधनस्य, विकासस्य च आवश्यकता अस्ति. वित्तकोषः बहुधा नवीनेषु स्टार्ट-अप इत्येतेषु विश्वासं न प्रदर्शयति उत तेभ्यः उच्चमूल्येषु ऋणं यच्छति. एतत् बहुधा एकस्य स्टार्ट-अप इत्यस्य पतनं प्रति न गच्छति. परं, एतत् अस्मभ्यम् अवसरस्य गवेषिकाम् उद्घाटयति यत् एकेन भिन्नेन मीट्रिक इत्यनेन सह आगन्तुम् एतत् आकलनं कर्तुं किमपि स्टार्टअप इति आत्मविश्वासं प्रेरयति उत न इति. एषा नवीना सीमा एनं विकल्पं वास्विकं कर्तुं साहाय्यं कर्तुं शक्नोति. यदा वयं विशेषरूपेण स्टार्ट-अप इत्यस्मै प्रोत्साहितं दातुं प्रारूपितानां संस्थानानाम् आगमनं पश्यामः, तदा वास्तविकी प्रवृत्तिः द्रष्टुं शक्यते.
निम्नलिखितसम्पत्तिवर्गः अस्ति, यः विशेषरूपेण स्टार्ट-अप इत्येतेभ्यः प्रारूपितः अस्ति, येन तेषां वृद्धिः सुविधायुक्ता भवेत्. परन्तु वयम् एनं विषयम् अन्यरीत्या अपि द्रष्टुं शक्नुमः.
वित्तीय-परिसम्पत्तीनां पारम्परिकवर्गः यथा इक्विटी, बॉन्ड, रियल एस्टेट, इत्यादिकम् स्टार्ट-अप अस्ति, यत् स्टार्ट-अप इत्येनं समायोजितं करोति. एतस्यां प्राप्त्यां निहिताः बाधाः ज्ञात्वा वयं एतान् विकल्पान् यथासम्भवं योग्यतर-विकल्पस्य रूपेण विकसयितुं शक्नुमः.
स्टार्ट्-अप्स् इत्येतानि सामान्यतया अज्नातानि अपि च बहुधा निर्धिश्ट् धन स्थितिषु कार्यं कुर्वन्ति. अस्य अर्थः एवं भवति यत् तेषां कृते विपणात् कैपिटल् इत्यस्य लब्धिः कठिनः भवति. तथैव पट्टिकायां प्रवेशस्य सम्पूर्णा प्रक्रिया अपि च नियमाः अपि एतान् विकल्पान् निवारयन्ति.
एयान् अवरोधान् निवारयितुं केचन सकारात्मक अवकाशः सन्ति:
- परिवर्तनीय बन्धन: परिवर्तनीयबन्धकाः दत्तव्याजदरेण सह सामान्यबन्धनरूपेण आरभ्यन्ते. परं, अल्पसमयानन्तरं निवेशकानां पार्श्वे लाभवितरणं कर्तुं साधने परिवर्तयितुम् आयः भवति. स्टार्ट-अप्स इत्येतानि क्रेडिट-इतिहासस्य अल्पतायाः कारणेन क्रेडिट-प्राप्तौ काठिन्यम् अनुभवन्ति. परं, यदा ते इक्विटी-द्वारा धनसङ्ग्रहस्य प्रयासं कुर्वन्ति, तदा ते मूल्याङ्कनविषये समस्याम् अनुभवन्ति. एतत् स्टार्टअप इत्यस्मै एकनिश्चितमानकस्य समयस्य पश्चात् स्वस्य ऋणं इक्विटी मध्ये परिवर्तयितुं ऋणदात्रे एवेन्यू इति दत्त्वा एतेषु उभयोः विकल्पेषु सर्वश्रेष्ठस्य चयनं कर्तुम् अनुमतिं ददाति. एतत् अतिरिक्ततया पुनराश्वासनस्य रूपेण कार्यं करोति, एवञ्च इक्विटी-तः धन-एकत्रीकणस्य तुलनायां अल्पमूल्यस्य अस्ति.]
- स्टॉक मार्केट आरभत: वैश्विकरूपेण स्टार्टअपस्य नूतनयुगस्य आरम्भः अभवत् यत्र विशेषतया स्टार्टअपस्य भागसमतुल्यव्यापारार्थं विनिर्मितानां मञ्चानां आगमनं जातम्. इदं प्रतिरूपम् अद्यापि स्वस्य नवजातपदे अस्ति यथा स्टार्टअप-स्टॉक-एक्सचेंज-मध्ये दृश्यते, तथापि यदि विकसितं भवति तर्हि स्टार्ट-अप-भ्यः इक्विटी-प्रवेशं ददाति.
अतः उद्यमस्य पूञ्जीवादम् अतिरिक्तं स्टार्टअप्स इत्यस्य कृते अनेके मार्गाः उपलब्धाः सन्ति। बूटस्ट्रैपिंग इतिसगदृशाः पारम्परिकमार्गाः उत परिवर्तनीय-बांड्-सदृशाः नवीनाः नवाचाराः. अन्ततो गत्वा, किमपि स्टार्टअप अपि स्वस्य उत्पादेभ्यः पूर्व-आदेशस्य विकल्पत्वात् धनम् उत्पन्नं कर्तुं स्वस्य उत्पादनानि परिभाषयितुं शक्नोति. स्टार्टअप इत्यस्य प्रत्येकं भिन्न-पक्षः वित्तपोषणस्य सम्भावितस्रोतसा भवितुं योग्यः भवति.