मूल्याङ्कनं कम्पनीयाः उचितविपण्यमूल्यं वा आन्तरिकमूल्यं वा अनुमानयितुं प्रक्रिया इति परिभाषितुं शक्यते. |. यदि कस्यापि कम्पनीयाः कृते:
- विपण्यमूल्यं आन्तरिकमूल्यात् अधिकं भवति, विक्रेतव्यम्
- आन्तरिकं मूल्यं विपण्यमूल्यात् अधिकं भवति, क्रेतव्यम्
अवश्यं ज्ञातव्यं यत् सर्वेषां मूल्याङ्कनानाम्, प्रयुक्ता विधिः यथापि भवतु, केचन सिद्धान्ताः सन्ति:
- मूल्याङ्कनं कालविशिष्टम् अस्ति. व्यवसायस्य मूल्यं प्रतिदिनं परिवर्तते तथा च नकदप्रवाहः, अर्जनं, कार्यपुञ्जः इत्यादीनां विविधकारकाणां उपरि निर्भरं भवति ये सर्वदा प्रवाहस्य अवस्थायां भवन्ति
- मूल्यं भविष्यस्य नकदप्रवाहस्य उपरि निर्भरं भवति. एते मुख्यतया एतेषां भविष्यत्-नगद-प्रवाहानाम् वर्तमान-मूल्यं गणयित्वा क्रियन्ते
- केचन विपण्यशक्तयः प्रतिफलस्य दरं निर्दिशन्ति यत् वर्तमानमूल्यं गणयितुं प्रयुज्यते. एतेषु क्रेतॄणां प्रकाराः सामान्या आर्थिकस्थितयः च सन्ति
- तरलता कम्पनीयाः मूल्यं प्रभावितं करोति. कम्पनीयाः तरलतायाः वृद्ध्या तस्याः मूल्यमपि वर्धते यतः एताः तरलसम्पत्तयः दिवालियापनस्य सन्दर्भे स्टॉकधारकाणां कृते प्रतिभूतिरूपेण कार्यं कुर्वन्ति
- मूल्यं अन्तर्निहितसम्पत्त्या प्रभावितं भवति. एतत् मुख्यतया यतोहि शुद्धसम्पत्त्याः वृद्ध्या सह कम्पनीयाः डिफॉल्ट् इत्यस्य सम्भावना न्यूना भवति यतः तरलता अधिका भवति
मूल्याङ्कनानां प्रकाराः
एतादृशाः आदर्शाः स्टॉकस्य सटीकं मूल्यं न अनुमानयन्ति अपितु तस्य स्थाने अनुमानं कुर्वन्ति अन्यकम्पनीभिः सह अथवा बेन्चमार्केन सह कम्पनीविशेषस्य तुलनां कुर्वन्तु मूल्य-उपार्जन-अनुपातः (P/E) इत्यादीनां अनुपातानाम् साहाय्येन.
- निरपेक्ष मूल्याङ्कनप्रतिमान
एतेषु आदर्शेषु द तस्याः मूल्यं केवलं तस्य सम्पत्तिविशेषस्य लक्षणं मनसि कृत्वा अनुमानितम् न च तुलनीयाः सम्पत्तिः ये तस्मिन् समये विपण्यक्षेत्रे व्यापारं कुर्वन्ति. उदाहरणानि सन्ति - छूटित-नगद-प्रवाह-मूल्यांकनानि (DCF), रियायती-लाभांश-प्रतिरूपम् इत्यादयः.
एते आदर्शाः सन्ति ये कम्पनीयाः पूर्वानुमानितस्य भविष्यस्य नकदप्रवाहस्य वर्तमानमूल्यं समुचितदरेण छूटं दत्त्वा अनुमानं कुर्वन्तु. सामान्यतः नकदप्रवाहस्य वर्तमानमूल्यं प्राप्तुं छूटदररूपेण पूंजीस्य भारितसरासरीव्ययः (WACC) उपयुज्यते. एतादृशविश्लेषणस्य अन्त्यप्रयोजनं निवेशकः निवेशात् कियत् धनं प्राप्स्यति इति अनुमानं कर्तुं भवति. एतादृशाः आदर्शाः प्रायः मुक्तनगदप्रवाहं विचारयन्ति.
निःशुल्क नकद प्रवाह = परिचालनात् नकदप्रवाहः-(कुलपूञ्जीव्ययः-सम्पत्त्याः विक्रयात् करस्य अनन्तरं प्राप्तिः)
एते नगदप्रवाहाः कतिपयवर्षेभ्यः प्रक्षेपिताः भवन्ति ततः फर्मस्य मूल्याङ्कनं प्राप्तुं छूटं दत्तं भवति. आदर्शस्य एकः दोषः अस्ति यत् मूल्याङ्कनं केवलं तावत् उत्तमं भवति यथा निवेशाः ये पूर्वाग्रही प्रकृतौ भवितुम् अर्हन्ति तथा च एतेषु निवेशेषु लघुपरिवर्तनं प्रतिरूपं यस्मिन् अन्त्यमूल्ये आगच्छति तस्मिन् महत् अन्तरं कर्तुं शक्नोति.
एते आदर्शाः कल्पयन्ति यत् फर्मस्य भागधारकाः केवलं लाभांशस्य अधिकारिणः सन्ति. इदं भागधारकस्य दृष्टिकोणं गृहीत्वा भागस्य क्रयमूल्यं ऋणात्मकं नगदबहिःप्रवाहं गृह्णाति ततः लाभांशं सकारात्मकं नकदप्रवाहं कल्प्यते. एतेषां पूर्वानुमानितलाभांशानां उपयोगं कृत्वा वर्तमानमूल्यं प्राप्तुं तेषां छूटं ददाति.
स्टॉकस्य मूल्यम् = प्रतिशेयर लाभांश / (छूटदर – लाभांश वृद्धि दर) 1.1
तथापि ये फर्माः लाभांशं न ददति तेषां कृते एतत् प्रतिरूपं प्रयोक्तुं न शक्यते.
- पूंजी सम्पत्ति मूल्य निर्धारण प्रतिरूप
CAPM Model इति अस्मान् जोखिमस्य अपेक्षितप्रतिफलस्य च सम्बन्धं ददाति स्टॉक्स् कृते. जोखिमपूर्णप्रतिभूतिषु मूल्यनिर्धारणाय, प्रतिफलस्य आकलनाय इत्यादिषु आदर्शस्य उपयोगः भवति. भागधारकस्य निवेशस्य, आदर्शानुसारं, द्वैधरूपेण क्षतिपूर्तिः भवितुमर्हति: धनस्य जोखिमः समयमूल्यं च. निवेशकाः अतिरिक्तं जोखिमं गृह्णन्ति अतः तत् प्रतिफलं प्राप्तव्यं यत् जोखिममुक्तदरात् अधिकं भवति. इदं अधिकं प्रतिफलं जोखिमप्रीमियमेन दीयते यत् जोखिममुक्तदरात् अधिकं विपण्यप्रतिफलस्य राशिः भवति.
पुनः = Rf + Ba*(Rm-Rf) २
कुत्र:
पुनः: एतेन द्योतयः अपेक्षितं पुनरागमनम् कालान्तरे पूंजीसम्पत्त्याः. निवेशः तस्य सम्पूर्णे आयुषः मध्ये कथं वर्तयिष्यति इति अनुमानं कर्तुं दीर्घकालीनः धारणा अस्ति.
Rf: एतेन जोखिम-रहित-दरः (न्यूनतमं प्रतिफलं यत् निवेशकः अपेक्षते) सूचयति, तस्य गणना सर्वकारीय-कोष-बन्धनानां अवलोकनेन कर्तुं शक्यते.
बी.ए: एतेन ज्ञाप्यते सुरक्षायाः बीटा यत् स्टॉकस्य अस्थिरतायाः मापः अस्ति तथा च विपण्यस्य सापेक्षतया तस्य मूल्यपरिवर्तनस्य उतार-चढावस्य मापनेन प्रतिबिम्बितम् अस्ति.
Rm-Rf: एतत् जोखिमप्रीमियम सूचयति यत् निवेशस्य अस्थिरप्रकृतेः कारणात् अतिरिक्तं जोखिमं स्वीकृत्य निवेशकेन प्राप्तव्यम्।
सारांशः
अन्ये अपि अनेकाः मूल्याङ्कनविधयः सन्ति, येषां चर्चा कृता अस्ति, तेषां अतिरिक्तं च कम्पनीयाः उद्योगस्य च लक्षणं विचार्य अन्ते प्रयोक्तव्यस्य पद्धतेः चयनं कर्तव्यम्. यथा, प्रथमतया लाभांशं न ददाति इति कम्पनीयाः कृते Dividend Discount Model इत्यस्य उपयोगं कर्तुं न शक्यते.
अपि च मूल्याङ्कनस्य केवलं लक्ष्यं भवति अनुमान कम्पनीयाः स्टॉकस्य मूल्यं भवति अतः एतान् मॉडल्-मध्ये tweak कर्तुं शक्यते अथवा एकादशाधिक-माडलस्य उपयोगेन कम्पनीयाः अन्वेषणं प्राप्तुं तत् अनुमानितं मूल्यं प्राप्तुं शक्यते.