इत्यनेन: स्टार्ट-अप-भारतम्

भारते उदयमानानाम् D2C ब्राण्ड्-समूहानां कृते २०२३ किं धारयति


विगतवर्षद्वये वयं भारते D2C ब्राण्ड्-सङ्ख्यायां प्रचण्डवृद्धिं दृष्टवन्तः. D2C इत्यनेन अस्माकं अभिप्रायः ते ब्राण्ड्-जनाः ये मध्यस्थानां किमपि संलग्नतां विना प्रत्यक्षतया उपभोक्तृभ्यः स्व-उत्पादानाम् सेवानां च विक्रयं कुर्वन्ति. एते D2C ब्राण्ड् भारतीय-अन्तर्राष्ट्रीय-विपण्येषु लोकप्रियतां प्राप्तवन्तः, न केवलं यतोहि ते उपभोक्तृणां आवश्यकतानुसारं उत्पादानाम् सेवानां च विक्रयं कुर्वन्ति अपितु ते डिजिटल-चैनेल्-माध्यमेन स्वस्य ब्राण्ड्-विपण्यस्य समीपं आनयन्ति इति कारणतः अपि |. परन्तु एतस्याः वृद्धिः किं नयति ?

२०२० तमे वर्षे वैश्विकमहामारी-प्रकोपात् आरभ्य भारतीयव्यापार-परिदृश्ये D2C-प्रतिरूपस्य अपारं लोकप्रियता प्राप्ता अस्ति. क्षेत्रे त्रयः महत्त्वपूर्णाः परिवर्तनाः एतां घातीयवृद्धिं चालयन्ति. प्रथमं, नवयुगस्य स्टार्टअपसहिताः भारतीयब्राण्ड्-संस्थाः D2C-वाणिज्यं आलिंगयन्ति. द्वितीयं, अधिकांशः गैर-ई-वाणिज्य-पारम्परिक-ब्राण्ड् सर्वप्रकारस्य उपभोक्तृणां आकर्षणार्थं स्वस्य ऑनलाइन-भण्डार-मुखेषु निवेशं कर्तुं आरब्धवान् अस्ति. तृतीयं च, महामारीयाः कारणात् उपभोक्तृणां शॉपिङ्गस्य मार्गः परिवर्तितः अस्ति. याहू तथा माइण्ड्शेर् इत्येतयोः अध्ययनस्य अनुसारं ८०% अधिकाः उपभोक्तारः अधुना ऑनलाइन शॉपिङ्ग् इत्येतत् प्राधान्यं ददति. एतेषां D2C ब्राण्ड्-समूहानां कृते २०२३ किं धारयति इति ज्ञातुं ब्लॉग-पोस्ट् अधिकं पठन्तु.

अति-व्यक्तिगत शॉपिंग

अति-व्यक्तिगत इति पदं उन्नतविश्लेषणं, वास्तविकसमयव्यवहारदत्तांशं, व्यक्तिगतआवश्यकतानां आकांक्षाणां च पूर्तिं कुर्वतीनां सेवानां आधारेण उपभोक्तृभ्यः अत्यन्तं व्यक्तिगतं शॉपिंग-अनुभवं प्रदातुं निर्दिशति. अति-व्यक्तिकरणेन सह ब्राण्ड् उपभोक्तृभ्यः व्यक्तिगतं, लक्षितं, सूक्ष्मतया च शॉपिङ्ग् अनुभवं प्रदातुं शक्नुवन्ति. २०२३ तमस्य वर्षस्य आरम्भेण अधिकाधिकाः उपभोक्तारः अति-व्यक्तिगत-शॉपिङ्ग-अनुभवानाम् प्रति प्रवृत्ताः सन्ति, येषां कृते D2C प्रभावीरूपेण पूर्तिं कुर्वन् अस्ति. उपभोक्तृणां सङ्गतिप्रतिमानं अन्यमेट्रिकं च अवगत्य D2C ब्राण्ड् स्वग्राहकानाम् कृते अधिकसमग्रानुभवं सम्भवं निर्मातुं प्रयतन्ते. वेक फिट् एतादृशः एकः D2C ब्राण्ड् अस्ति यः ‘right to nap’ इति आदर्शवाक्येन गच्छति तथा च D2C व्यावसायिकप्रतिरूपस्य अति-व्यक्तिगत-खण्डे उपभोक्तृभ्यः बहु प्रशंसाम् अवाप्तवान्.

ऑनलाइनतः अफलाइनपर्यन्तं दृष्टिकोणः

वैश्विकमहामारीनियमानां शिथिलतायाः कारणात् D2C ब्राण्ड्-समूहानां बहुमतं ऑनलाइन-पद्धत्याः अफलाइन-पद्धतिं प्रति स्थानान्तरितुं अभवत्. तथा च सर्वचैनल-पद्धतिं स्वीकृत्य एतादृशानां D2C-ब्राण्ड्-समूहानां कृते गन्तुं मार्गः आसीत्. यद्यपि डिजिटल-भण्डारस्य महत्त्वपूर्णा भूमिका अस्ति तथापि ते अधुना स्वस्य ब्राण्डस्य अधिकतमं प्रचारार्थं अफलाइन-भण्डारं प्रति गच्छन्ति. अफलाइन-उपस्थित्या ब्राण्ड्-संस्थाः बृहत्तरं प्रेक्षक-आधारं पूरयितुं शक्नुवन्ति, बहु-स्पर्श-बिन्दु-माध्यमेन स्वग्राहकैः सह संवादं कर्तुं च शक्नुवन्ति. वर्तमान परिदृश्ये अधिकाधिकाः D2C ब्राण्ड्-संस्थाः डिजिटल-चैनेल्-तः परं वर्धन्ते, अफलाइन-चैनेल्-मध्ये अपि स्वस्य भण्डार-अग्रभागं प्रसारयन्ति च. Licious, Mamaearth, Sugar Cosmetics च केचन भारतीय D2C ब्राण्ड् सन्ति ये अधिक उपभोक्तृदत्तांशकोशान् प्राप्तुं अपि अफलाइनव्यापारप्रतिमानं प्रति स्थानान्तरिताः सन्ति.

सोशल मीडिया

वक्तुं नावश्यकता वर्तते यत् अनेके लाभाः दृष्ट्वा अद्यत्वे अधिकांशः ब्राण्ड् विशालदर्शकप्रसारार्थं सामाजिकमाध्यमानां लाभं लभते. सामाजिकमाध्यमाः D2C ब्राण्ड्-समूहानां कृते उपभोक्तृभ्यः स्वस्य ब्राण्ड्-प्रदर्शनाय, वर्धयितुं च विस्तृतं परिदृश्यं प्रदाति. अनेक अध्ययनानाम् अनुसारं २०२२ तः २०३० पर्यन्तं सामाजिकमाध्यमविपण्यस्य वृद्धिः ३०.८% CAGR इत्येव भवति इति अपेक्षा अस्ति [अध्ययनम्‌] । D2C इत्यस्य प्रायः ७०% जनाः पूर्वमेव स्वस्य वितरणसमये सामाजिकमाध्यमानां उपयोगं कुर्वन्ति. प्रवृत्तिः २०२३ वर्षस्य कृते अपि च आगामिवित्तवर्षेषु अपि महतीं सम्भावनां धारयति. Neeman’s, Bluestone, Wow Skin Science च केचन D2C ब्राण्ड् सन्ति ये सामाजिकमाध्यमेषु अपि स्वस्य उपस्थितिं कृतवन्तः, तेषां प्रेक्षकाणां आधारं च वर्धितवन्तः.

उत्पाद नमूनाकरण

अधुना उपभोक्तारः उत्पादप्रस्तावैः भारिताः भवन्ति येन प्रायः निर्णयक्लान्तिः भवति. अत्रैव अधिकांशः D2C ब्राण्ड् उत्पादस्य नमूनाकरणं कृतवान्, यत् उपभोक्तृभ्यः उत्पादेन सह गन्तुं वा न वा इति निर्णये सहायकं भवति. स्मिटन् एतादृशः एकः D2C ब्राण्ड् अस्ति यस्य उपभोक्तृणां कृते उत्तमब्राण्ड्-तः शतशः उत्पादपरीक्षणाः सन्ति. अद्यत्वे भवन्तः गच्छन्ति अधिकांशः भण्डारमुखाः भवन्तः स्वस्य नवीनतमं उत्पादं परीक्षितुं नमूनानि दास्यन्ति स्म. ब्राण्ड्-संस्थाः अन्यैः ई-वाणिज्य-दिग्गजैः सह अपि सहकार्यं कृत्वा ब्राण्ड्-जागरूकतां प्रसारयितुं स्व-उत्पादानाम् नमूनारूपेण प्रदातुं शक्नुवन्ति. अतः उत्पादस्य नमूनाकरणं ब्राण्ड्-सम्बद्धं संपर्कं ददाति तथा च उपभोक्तृभ्यः तेषां ब्राण्ड्-सहितं गन्तुं शक्नोति यत् तेषां कृते सर्वाधिकं उपयुक्तं दृश्यते.

एक्स्प्रेस् चेकआउट

क्षेत्ररूपेण फिन्टेक् इत्यस्य उदयः भारतीयव्यापारपरिदृश्यस्य कृते अज्ञातः नास्ति. अधुना उपभोक्तारः विस्तृतरूपेण निर्विघ्नशॉपिङ्ग-अनुभवं अन्विषन्ति, अतः एव D2C-ब्राण्ड्-संस्थाः स्वग्राहकानाम् कृते क्रयण-अनुभवं सुचारुतरं कर्तुं अधिकं ध्यानं ददति. बेमार्ड् इत्यस्य अध्ययनस्य अनुसारं शकटपरित्यागस्य औसतदरः ७०% अस्ति, येषु २४% जनाः स्वप्रयोक्तृलेखं निर्मातुं प्रार्थयन्ति, १७% जनाः च चेकआउट् प्रक्रियां अतिजटिलं मन्यन्तेस्रोतः] । D2C ब्राण्ड्, यथा मोकोबारा तथा द सोल्ड् स्टोर, नूतनानां अभिनवानां च चेकआउट् समाधानानाम् लाभं लभन्ते ये दीर्घकालं यावत् खातानिर्माणप्रपत्राणि भर्तुं कठिनं कार्यं दूरीकरोति, यस्य परिणामेण सुलभं द्रुततरं च चेकआउट् भवति.

सततता

जलवायुपरिवर्तनं वास्तविकं भवति, उपभोक्तृन्, व्यापारान् च विस्तृततया प्रभावितं कुर्वन् अस्ति. अद्यत्वे उपभोक्तारः कार्बन-उत्सर्जनस्य न्यूनीकरणे, अपव्ययस्य न्यूनीकरणे, नैतिकव्यापार-नियमानाम् अभ्यासं कर्तुं च केन्द्रीक्रियन्ते इति ब्राण्ड्-विषये विश्वासं कुर्वन्ति. अत एव अधुना स्थायित्वस्य महत्त्वं पूर्वस्मात् अपि अधिकं वर्तते, २०२३ तमे वर्षे अपि D2C-अन्तरिक्षे वर्चस्वं धारयिष्यति. स्थायित्वं अनिर्वचनीयं सत्यं यत् अद्यत्वे D2C ब्राण्ड्-समूहानां बहुमतेन स्वीकृतम् अस्ति. mCaffeine, Conscious Planet इत्यादयः ब्राण्ड्-संस्थाः स्वस्थग्रहे योगदानं दातुं मासिकरूपेण स्वस्य प्लास्टिकं पुनः प्रयुञ्जते.

सारांशेन, D2C-खण्डः अपेक्षायाः परं संक्रमणं कृतवान्, वर्तमान-विपण्य-गतिशीलतायाः सह, आगामिषु वर्षेषु अन्तरिक्षस्य अधिकं वृद्धिः भविष्यति इति प्रत्याशितम् अस्ति. आँकडाविश्लेषणशास्त्रे, एआइ, प्रौद्योगिकीनवीनीकरणे च तीव्रवृद्ध्या सह D2C ब्राण्ड् केवलं उच्छ्वासेन वर्धमानाः सन्ति.

एतादृशानां अधिकानां ब्लॉग्-पोस्ट्-सम्बद्धानां कृते अस्माकं जालपुटे ब्लॉग्-विभागं पश्यन्तु. यदि भवान् विकासस्य अवसरान् अन्विष्यमाणः स्टार्टअपः अस्ति तर्हि अद्यैव DPIIT-मान्यताप्राप्तः स्टार्टअपः भवतु.

शीर्षस्थाः ब्लोग-लेखाः