इत्यनेन: डॉ अनु काद्यान, अनन्य कुमार व राधिका कोहली

एग्रीटेक स्टार्टअप्स भारते कृषिप्रथासु कथं क्रान्तिं कुर्वन्ति

भारतस्य ७०% तः अधिका ग्राम्यजनसंख्या अद्यापि स्वजीविकायाः कृते कृषिनिर्भरः अस्ति, अतः अस्मिन् क्षेत्रे नवीनतायाः आवश्यकता सर्वदा अधिका एव अस्ति. अस्मिन् परिदृश्ये एग्रीटेक् क्षेत्रं प्रमुखक्षेत्रेषु अन्यतमं कृत्वा पारिस्थितिकीतन्त्रस्य विकासाय स्टार्टअप इण्डिया इत्यादिभिः सर्वकारनेतृत्वेन उपक्रमैः प्रयत्नाः कृताः सन्ति. एग्रीटेक् कृषिप्रौद्योगिक्याः कृते प्रयुक्तः शब्दः अस्ति, यस्मिन् विभिन्नमूल्यशृङ्खलासु कृषिक्षेत्रे कृषिक्षेत्रे च सुधारार्थं प्रौद्योगिक्याः उपयोगः भवति. अस्मिन् परिष्कृताः प्रौद्योगिकीः समाविष्टाः सन्ति ये तथाकथितं 'चतुर्थकृषिक्रान्तिं' चालयन्ति, उद्योग ४.० क्रान्तिसदृशं, क्षेत्रस्य भविष्यं स्वरूपयन्ति. भारते एग्रीटेकः नवीनतायाः डिजिटलप्रौद्योगिकीनां च उपयोगेन स्टार्टअपैः सह निरन्तरं वर्धमानः अस्ति यथा सटीककृषिः, गुणवत्ताप्रबन्धनं, उत्पादनं, आपूर्तिशृङ्खला/बाजारसम्बद्धता, तथा च कतिपयानां नामकरणार्थं डिजिटल-अनुसन्धानक्षमता. 

एग्रीटेक-उद्योगे विगतत्रिषु वर्षेषु उल्लेखनीय-दशगुण-वृद्धिः अभवत्, यस्य प्रेरणा चतुर्भिः महत्त्वपूर्णैः कारकैः कृता अस्ति- सम्पूर्णे भारते विस्तारिता डिजिटल-परिचयः, कोविड्-कारणात् आपूर्ति-शृङ्खलायां व्यत्ययः, उच्च-गुणवत्ता-उत्पादानाम् उपभोक्तृ-माङ्गं वर्धमानं, निजी-इक्विटी-तः वर्धमानं रुचिः च उद्यमपुञ्जं च.

सम्प्रति प्रायः २८००[Startup India Database as on 31एसटी दिसम्बर २०२३] एग्रीटेक स्टार्टअप्स स्टार्टअप इण्डिया द्वारा मान्यता प्राप्त. भारते एतेषां एग्रीटेक् स्टार्टअप-संस्थानां नाम “आशा-किरणम्” इति कृतम्, नवीनतां चालयति, भारते पारम्परिकरूपेण कृषिः क्रियमाणस्य मार्गस्य परिवर्तनं च करोति |. अत्र केचन क्षेत्राणि सन्ति यत्र AgriTech स्टार्टअप्सः परिवर्तनं कुर्वन्ति.

सटीक कृषि

एग्रीटेक् स्टार्टअप्स यत्र महत्त्वपूर्णं प्रभावं कुर्वन्ति तत्र एकः प्रमुखः क्षेत्रः परिशुद्धकृषिः अस्ति. सटीककृष्या जलं, उर्वरकं, कीटनाशकं च इत्यादीनां संसाधनानाम् अधिकसटीकप्रयोगः भवति, येन कार्यक्षमता वर्धते, पर्यावरणीयप्रभावः न्यूनः भवति. एतेन न केवलं सस्यस्य उत्पादनं ३०% पर्यन्तं वर्धते अपितु जलवायुपरिवर्तनस्य सम्मुखे महत्त्वपूर्णः पक्षः स्थायिकृषिप्रथाः अपि प्रवर्तन्ते.

ऑनलाइन मार्केटप्लेस

अनेकाः स्टार्टअप-संस्थाः कृषि-निवेशान्, कृषि-उपकरणं च कृषकाणां कृते अधिकं किफायतीं कर्तुं केन्द्रीक्रियन्ते. ते उर्वरकं, बीजं, कृषिसाधनं, अन्ये च निवेशाः ऑनलाइन-विपण्यस्थानेषु, चल-अनुप्रयोगेषु च विक्रयन्ति. एतेषु बहवः स्टार्टअप-संस्थाः सस्य-सम्बद्धानां समस्यानां विश्लेषणं कृत्वा विशिष्टानि समाधानं प्रदातुं विपण्यस्थानानि विकसितवन्तः. 

डाटा-सञ्चालित कृषि समाधान

अनेकाः स्टार्टअपाः अपि प्रौद्योगिक्याः माध्यमेन उत्पादानाम् अन्तिमचरणस्य वितरणस्य पालनं कर्तुं आरब्धाः सन्ति तथा च एआइ तथा च आँकडा-सञ्चालितनिर्णयानाम् आधारेण निवेशानां आपूर्ति-माङ्गस्य पूर्वानुमानं कर्तुं आरब्धाः सन्ति. एषः दत्तांश-सञ्चालितः उपायः कृषकान् आव्हानानां पूर्वानुमानं कर्तुं, उत्तम-योजनां कर्तुं, अन्ते च स्वस्य सस्य-उत्पादने सुधारं कर्तुं च सहायकः भवति. भारतसदृशस्य देशस्य कृते यत्र अप्रत्याशितवायुस्थितयः प्रायः कृषिकार्यस्य कृते खतराम् उत्पद्यन्ते, तत्र एतादृशाः पूर्वानुमानक्षमता क्रीडापरिवर्तकः भवितुम् अर्हति.

आपूर्ति श्रृंखला प्रौद्योगिकी

भारते बहवः कृषकाः समीचीनविपण्यं प्राप्तुं, स्वस्य उत्पादानाम् उचितमूल्यानि प्राप्तुं च आव्हानानां सामनां कुर्वन्ति. एग्रीटेक स्टार्टअप्स इत्यनेन एतादृशाः मञ्चाः निर्मिताः ये कृषकान् प्रत्यक्षतया क्रेतृभिः सह सम्बध्दयन्ति, मध्यस्थं कटयन्ति, लाभस्य अधिकं समानवितरणं सुनिश्चितं कुर्वन्ति च. ते एतत् मोबाईल-जाल-आधारित-अनुप्रयोगैः साधयन्ति. एतेन न केवलं कृषकाणां आयः वर्धते अपितु कृषि-आपूर्ति-शृङ्खलायां पारदर्शिता अपि वर्धते.

यन्त्राधारित गुणवत्ता प्रबन्धन

एतस्य सर्वस्य अतिरिक्तं गुणवत्ताप्रबन्धनक्षेत्रे अपि उछालः अभवत्, यत् उत्पादानाम् गुणवत्तायाः आकलनाय यन्त्राधारितप्रतिबिम्बविश्लेषणस्य उपयोगं करोति. अस्य एकं सामान्यं उदाहरणं यदा कश्चन तेषां किराणां वस्तूनि ऑनलाइन आदेशयति तदा आदेशितवस्तूनाम् विषये सर्वं ज्ञातुं शक्यते यतः केचन स्टार्टअप्स Blockchain प्रौद्योगिक्याः उपयोगेन अन्तः अन्तः दृश्यतायाः उपयोगं कुर्वन्ति.

संक्षेपेण वक्तुं शक्यते यत् एग्रीटेक स्टार्टअप्स कृषिप्रथानां कृत्रिमबुद्ध्या यन्त्रशिक्षणेन सह एकीकृत्य भारतीयकृषेः कृते नूतनयुगस्य आरम्भं कुर्वन्ति. अत्याधुनिकप्रौद्योगिकीनां नवीनतायाः च एकीकरणस्य माध्यमेन एते स्टार्टअप-संस्थाः युगपुरातन-चुनौत्यं सम्बोधयन्ति, कृषकान् सशक्तयन्ति, परिवर्तनं च पोषयन्ति |. एग्रीटेकस्य सकारात्मकः प्रभावः न केवलं कृषकाणां कृते उत्पादकतायां आयस्य च वर्धने अपितु भारतस्य सम्पूर्णस्य कृषिपरिदृश्यस्य उत्तमरूपेण पुनः आकारस्य क्षमतायां अपि स्पष्टः भवति.

यदि भवतां कृते AgriTech स्टार्टअपः अस्ति यः विकासं प्रेरयितुं विविधानि साधनानि अन्विष्यति तर्हि Startup India website इत्यत्र स्वस्य स्टार्टअपस्य पञ्जीकरणं कृत्वा DPIIT मान्यताप्राप्तः स्टार्टअपः भवतु.

___________________________________________________________

सन्दर्भाः:

  1. https://naas.org.in/Policy%20Papers/policy%20108.pdf
  2. https://zinnov.com/digital-technologies/agritech-in-india-how-technology-is-enabling-new-and-better-yields-blog/
  3. https://www.fao.org/india/fao-in-india/india-at-a-glance/en/
  4. https://assets.ey.com/content/dam/ey-sites/ey-com/en_in/topics/start-ups/2020/09/ey-agritech-towards-transforming-indian-agriculture.pdf
  5. https://www.mckinsey.com/industries/agriculture/our-insights/how-agtech-is-poised-to-transform-india-into-a-farming-powerhouse

शीर्षस्थाः ब्लोग-लेखाः