इत्यनेन: अजय ठाकुर

आर्टिफिशियल इंटेलिजेंस भारतदेशे ई-कॉमर्स व्यवसायः इत्यस्य कथं लाभदायकं भवति

कृत्रिमबुद्ध्या प्रत्येकस्मिन् चिन्ताक्षेत्रे स्वस्य उपस्थितिः चिह्निता अस्ति. प्रायः उद्योगः तस्य लाभं लभते कृत्रिम बुद्धि अनुप्रयोग. स्वास्थ्यसेवा, वित्तं, विपणनं वा अन्यत् क्षेत्रं वा. विगतकेषु वर्षेषु ई-वाणिज्यव्यापारस्य तीव्रविकासः अभवत्. अतः कृत्रिमबुद्धिः ई-वाणिज्यक्षेत्रे विशेषतः भारतसदृशे विकासशीलदेशे कथं प्रभावं करिष्यति? ई-वाणिज्यस्य कृते कृत्रिमबुद्धिः किं प्राप्तुं शक्नोति ? कृत्रिमबुद्धिः उपयोक्तुः कृते शॉपिङ्ग-अनुभवं व्यक्तिगतं कर्तुं गच्छति, शॉपिङ्ग्-अनुभवं च सुदृढं कर्तुं गच्छति. विक्रेतृणां कृते विक्रयं सुधारयितुम्, उत्तमं संलग्नतां प्रदातुं, ग्राहकसेवायां सुधारं कर्तुं च माध्यमम् अस्ति.

अङ्कीयमञ्चैः सह कति उपभोक्तारः अन्तरक्रियां कुर्वन्ति इति प्रकारे कृत्रिमबुद्धिः अभिन्नं भवति. ई-वाणिज्यव्यापारे विशालप्रतिस्पर्धा ई-वाणिज्यव्यापाराणां उपयोगं कर्तुं धक्कायति कृत्रिम बुद्धि प्रौद्योगिकी स्पर्धायाः अग्रे गन्तुं.

वयं पश्यामः यत्, कृत्रिम-बुद्धिमत्ता कथं वि-वाणिज्य-व्यापारे कथं लाभकरा भवितुम् अर्हति इति:

1. उत्पादकानां अन्वेषणं सुलभतरं कृतम्

अधिकाधिकम् आन्तर्जालिकविक्रयणम् अन्वेषणमाध्यमेनैव आरभ्यते. अनुसन्धानस्य फलं प्रासङ्गिकं तथा सांकेतिकशब्दानुसारि स्यात्. उपयोगकर्ता उत्पादितवस्तूनां कृते अन्यत्र कुत्रचित् अन्वेषयति. पठ्याधारित अन्वेषणं शीर्षिकान्तरगते तथा विवरणे तस्य कूटशब्दाः अन्तर्गताः वस्तूनां क्रमः प्रत्यर्पितम् अस्ति .. यथार्थफलितानि अन्वेष्टुं इदम् अत्युत्तमं तन्त्रं नास्ति. कृतकबुद्धिमत्तातन्त्राणि उपयोक्तृभ्यः चित्राणि अप्लोड् कर्तुं अपि च अधिकं सूक्तम् अथवा यथार्थ-अन्वेषणफलितस्य अन्वेषणं कर्तुं साहाय्यं करोति. ग्राहकाः इतः परं घण्टाः पर्यन्तम् कालव्ययं कर्तुं नापेक्षते इति हेतोः इदं ग्राहकेभ्यः सामान्यतः समयम् अवशेषयति.

2. सूचनाव्यवस्थाः

किं भवन्तः कदापि अनुभवन्ति यत् अमेजन इत्यादीनि ई-वाणिज्यजालस्थलानि भवता अधुना एव परीक्षितानि समानानि उत्पादानि निरन्तरं दर्शयन्ति? खैर, एषः ई-वाणिज्ये कृत्रिमबुद्धेः अनुप्रयोगः अस्ति. एआइ तथा यन्त्रशिक्षण एल्गोरिदम् क्रेतुः व्यवहारस्य पूर्वानुमानं कर्तुं शक्नोति तस्य पूर्वसन्धानात्, रुचिः, बहुधा क्रीतानाम् उत्पादानाम्. उपयोक्तुः व्यवहारस्य पूर्वानुमानं कृत्वा ई-वाणिज्यजालस्थलानि तान् उत्पादान् अनुशंसितुं समर्थाः भवन्ति येषु उपयोक्तुः अत्यन्तं रुचिः अस्ति. एतेन उपयोक्तुः अनुभवः सुधरति यतः उपयोक्त्रेण उत्पादस्य अन्वेषणार्थं घण्टाभिः व्यतीतुं न प्रयोजनम्. ई-वाणिज्यजालस्थलानां विक्रयस्य उन्नयनार्थं अपि साहाय्यं करोति. अतः, लघु ई-वाणिज्यजालस्थलेषु स्वकीया अनुशंसव्यवस्था निर्मातव्या भवति.

3. वस्तूनां निर्वहणम्

के भविष्यवाणी विश्लेषण दत्तांशविज्ञानसेवाः सूचीप्रबन्धने महत् प्रभावं कुर्वन् अस्ति. इन्वेण्ट्री प्रबन्धनं दुःस्वप्नम् अस्ति यदा इन्वेण्ट्री अद्यतनं, अलमारयः पूरिताः, आपूर्तिशृङ्खलायां सर्वं उपलब्धं च स्थापयितुं भवति. मशीन लर्निंग एल्गोरिदम इतिहासदत्तांशस्य आधारेण उत्पादस्य भविष्यस्य माङ्गं पूर्वानुमानं कर्तुं शक्नोति. ई-वाणिज्ये भविष्यवाणीविश्लेषणस्य अधिकाधिकं उपयोगः सूचीप्रबन्धनदत्तांशस्य दक्षतायां सुधारं करोति. कृत्रिम बुद्धि अनुप्रयोग विक्रेतारः व्यवसायस्य वास्तविकसमये सूचीआवश्यकतानां पूर्वानुमानं कर्तुं समर्थाः अभवन्.

4. व्यवस्थित-विक्रयप्रक्रिया

कृत्रिमबुद्धेः पूर्वं विक्रयरणनीतयः कोल्ड् कॉलिंग्, ईमेल मार्केटिंग्, एड् प्लेसमेण्ट् इत्यादिषु अवलम्बन्ते स्म. कृत्रिम बुद्धि अनुप्रयोग ई-वाणिज्य-विक्रेतृभिः आँकडा-प्रतिमान-सङ्ग्रहाय, आँकडाभ्यः शक्तिशालिनः अन्वेषणं जनयितुं च उपयुज्यन्ते. इतिहासदत्तांशस्य, आँकडा-सञ्चालितप्रतिक्रियायाः च उपयोगेन व्यवसायाः विक्रयं सुधारयितुम् अर्हन्ति. अधुना जनाः शॉपिङ्ग् प्रेरणानां कृते सामाजिकमाध्यममञ्चानां प्रति अधिकं प्रवृत्ताः सन्ति. गहन शिक्षण तकनीक ग्राहकानाम् विकल्पानां रुचिनां च परिचयार्थं उपयोक्तुं शक्यते. कृत्रिमबुद्धिः कोटिकोटिदत्तांशं स्कैन कृत्वा क्रयणप्रतिमानानाम् उपयोक्तृदत्तांशस्य च सहसंबन्धं विकसितुं शक्नोति.

5. उत्तमग्राहकस्य ज्ञानम्

कस्यापि व्यवसायस्य तीव्रवृद्ध्यर्थं भवतः लक्षितग्राहकानाम् अधिकतया अवगमनं अतीव महत्त्वपूर्णम् अस्ति. एतस्य साध्यस्य अनेकाः उपायाः सन्ति. ई-वाणिज्य-जालस्थलानि उपयोक्तृभ्यः ऑनलाइन-सर्वक्षणं प्रेषयितुं, प्रतिक्रिया-प्रपत्राणां उपयोगेन प्रतिक्रियां प्राप्तुं, ग्राहकानाम् उत्तम-अवगमनाय रेटिंग्-समीक्षां च याचयितुम् अर्हन्ति. कृत्रिमबुद्धि तथा प्राकृतिक भाषा संसाधन ग्राहकस्य ब्राण्ड् विषये धारणा ज्ञातुं अपि सम्भवं कृतवन्तः. एनएलपी ब्राण्ड् विषये उपयोक्त्रा प्रयुक्तानि वाक्यानि टिप्पण्यां, समीक्षासु, शिकायतया, प्रतिक्रियायां च अवगन्तुं शक्नोति. सकारात्मकं, नकारात्मकं, तटस्थं वा सर्वाणि प्रतिक्रियाणि अवगन्तुं शक्नोति. ई-वाणिज्यव्यापाराः ग्राहकानाम् अपेक्षाणां विषये अधिकं ज्ञात्वा परिस्थित्यानुसारं प्रतिक्रियां दातुं शक्नुवन्ति.

6. उन्नत-ग्राहकः इत्यस्य सेवा

प्रत्येकं व्यवसायः स्वग्राहिभ्यः उत्तमं सेवां दातुम् इच्छति. चैट्बोट्, वर्चुअल् शॉपिङ्ग् सहायकाः च उपयोक्तृभ्यः ग्राहकसेवां स्वचालितं कर्तुं शक्नुवन्ति. एआइ-सञ्चालिताः चैट्बोट् ग्राहकैः सह संवादं कर्तुं, तेषां प्रश्नानाम् उत्तरं दातुं, वास्तविकसमये समस्यानां समाधानं कर्तुं च क्षमता भवति. चैट्बोट्-मध्ये प्राकृतिक-प्रक्रिया-अल्गोरिदम् ग्राहकस्य सन्देशस्य सन्दर्भं अवगन्तुं शक्नोति. शॉपिङ्ग् चैट्बोट् उत्पादानाम् अन्वेषणे सहायतां कर्तुं शक्नुवन्ति. उपयोक्तृभ्यः केवलं स्वस्य आवश्यकताः प्रविष्टव्याः सन्ति तथा च chatbot तेषां कृते सर्वाधिकं प्रासंगिकानि उत्पादानि अन्वेषयिष्यति. चैट्बोट् ग्राहकानाम् कृते वितरणस्य समयनिर्धारणं, शिकायतां पुस्तकं, प्रतिगमनं च नियन्त्रयितुं च शक्नुवन्ति. सेवायां २४/७ चैटबोट् उपलभ्यन्ते, प्रतिक्रियायाः दरः च उच्चः भवति.

7. योग्यतरं निर्णयस्वीकरणम्

ई-वाणिज्यम् कृत्रिमबुद्धेः प्रयोगेन उत्तमनिर्णयान् कर्तुं शक्नोति. दत्तांशविश्लेषणम् प्रतिदिनं बहु दत्तांशं सम्पादयितुं भवति. एषः दत्तांशः तेषां कृते अत्यन्तं विशालः अस्ति. अपि च दत्तांशविश्लेषणमपि कठिनं कार्यं भवति. कृत्रिमबुद्ध्या ई-वाणिज्यस्य निर्णयप्रक्रिया बद्धा अस्ति. एआइ एल्गोरिदम् उपयोक्तृव्यवहारस्य पूर्वानुमानं कृत्वा तेषां क्रयणप्रतिमानं च दत्तांशेषु जटिलप्रतिमानानाम् अभिज्ञानं सुलभतया कर्तुं शक्नोति.

8. विक्रयोत्तरस्य सेवा

उत्पादस्य विक्रयणं पर्याप्तं नास्ति. व्यवसायैः पूर्णक्रयणचक्रे ग्राहकाणां सहायता करणीया भवति. विक्रयानन्तरसेवा ई-वाणिज्यिक-व्यवसायः इत्यस्य एकः अविच्छेद्यः अवयवः. कृतक बुद्धिमत्ता प्रतिक्रिया रूपम्, अन्यद्, तथा उत्पन्नस्य यत्किमपि अस्पष्टतां निर्वहणं कर्तुं शक्यम्. क्रेतानां समस्यानां परिहारद्वारा, अन्तर्जालस्य ब्राण्ड् मौल्यस्य प्रवृद्धिं गच्छति.

9. साइबर सुरक्षा

कृत्रिमबुद्ध्या ई-वाणिज्यजालस्थलानां साइबरसुरक्षायां अपि सुधारः अभवत्. एतत् कस्यापि धोखाधड़ीकार्यस्य निवारणं वा ज्ञातुं वा शक्नोति. ई-वाणिज्यस्य नित्यं बहुधा व्यवहारैः सह व्यवहारः कर्तव्यः भवति. साइबरअपराधिनः हैकर् च अप्रमाणितप्रवेशं प्राप्तुं उपयोक्तृलेखं हैकं कर्तुं शक्नुवन्ति. एतेन निजीदत्तांशस्य प्रकाशनं, ऑनलाइन-धोखाधड़ी च भवितुम् अर्हति. व्यापारस्य प्रतिष्ठा अपि महत् आघातं प्राप्नोति. एतस्य निवारणाय, कृत्रिमबुद्धिः तथा यन्त्रशिक्षणस्य एल्गोरिदम् विकसिताः सन्ति ये जालपुटे धोखाधड़ीक्रियाणां सम्भावनाः न्यूनीकर्तुं शक्नुवन्ति.

सारांशः

डिजिटल मञ्चेन विक्रेतृणां अपि च क्रेतृणां जीवनं सुलभं जातम्. ई-वाणिज्यजालस्थलेषु विक्रये घातीयवृद्धिः दृश्यते. कृत्रिम बुद्धि कम्पनयः उत्तमं उपयोक्तृअनुभवं प्रदातुं ई-वाणिज्यजालस्थलानां साहाय्यं कृतवन्तः. कृत्रिम बुद्धि अनुसन्धान ई-वाणिज्यक्षेत्रे ई-वाणिज्यस्य विक्रयस्य अपि लाभं लभते.

शीर्षस्थाः ब्लोग-लेखाः