भारतीय परिदृश्ये स्थायित्वं:महिला उद्यमिनः कथं तस्य समर्थनं कुर्वन्ति
भारतं स्वस्य स्थायित्वलक्ष्याणां प्राप्त्यर्थं समर्पितः अस्ति, अतः बहुविधहितधारकाणां समग्रप्रयत्नः उद्देश्यस्य उन्नतिं कर्तुं, समीपं गन्तुं च महत्त्वपूर्णः अस्ति. तस्मिन् एव काले यथा जलवायुपरिवर्तनस्य पर्यावरणस्य उपरि हानिकारकः प्रभावः निरन्तरं भवति तथा अस्माकं पक्षतः – व्यक्तिरूपेण, राष्ट्ररूपेण, पारिस्थितिकीतन्त्ररूपेण च – तत्कालीनकार्याणि आग्रहयति.
स्थायि-श्वः निर्माणं कर्तुं शक्नुवन्तु इति अस्माभिः आर्थिक-लक्ष्यैः सह स्थायित्व-लक्ष्यैः सह मिलित्वा कार्यं करणीयम्, प्रगतिः च कर्तव्या |. भारतं विश्वस्य द्रुततरं वर्धमानं स्टार्टअप-पारिस्थितिकीतन्त्रम् अस्ति – प्रतिदिनं च ८० स्टार्टअप-संस्थाः योजयति. एतत् परिवर्तनं देशे रोजगारस्य, व्यापारस्य, वृद्धेः च पर्याप्तभागस्य गणनां करोति यत् तदनन्तरं व्यवसायाः कथं संचालिताः इति भाग्यं प्रभावितं करोति. पारिस्थितिकीतन्त्रस्य दीर्घकालीनमूल्यं निर्मातुं अनेके हितधारकाः स्वव्यापारलक्ष्याणां संरेखणं पुनः संरेखणं च कुर्वन्ति. उदाहरणार्थं महिलाकार्यबलं स्वव्यापाराणां नवीनतानां च केन्द्रबिन्दुरूपेण स्थायित्वं स्थापयितुं अत्यावश्यकभूमिकां निर्वहति स्म. अद्यत्वे वयं गभीरं गोतां कुर्मः यत् ते कथं क्षेत्रे सकारात्मकपरिवर्तनस्य सुविधां कुर्वन्ति, अधिका उत्तरदायी आर्थिकवृद्धेः स्थानं च निर्मान्ति.
देशे महिलानां उद्यमशीलतायाः परिदृश्यं तीव्रगत्या विकसितं भवति. २०१७ तमे वर्षे सर्वेषां स्टार्टअप-संस्थानां २९.५% भागः DPIIT (उद्योगस्य प्रवर्धनविभागः तथा आन्तरिकव्यापारविभागः), वाणिज्य-उद्योगमन्त्रालयः, Govt. भारतस्य न्यूनातिन्यूनं १ महिलानिर्देशिका आसीत्. २०२२ तमस्य वर्षस्य नवम्बर्-मासस्य ७ दिनाङ्कपर्यन्तं एषः एव प्रतिशतः घातीयरूपेण ४७% यावत् वर्धितः अस्ति. अस्य अतिरिक्तं स्वास्थ्यसेवा जीवनशैली, खाद्यपेयानि, सूचनाप्रौद्योगिकीसेवाः, शिक्षा इत्यादिषु क्षेत्रेषु महिला उद्यमिनः प्रतिनिधित्वं वर्धितम् अस्ति.
पर्यावरण-अनुकूल-प्रथानां प्रति सामान्य-परिवर्तनेन सह, COP 26 तथा COP27 इत्येतयोः पृष्ठभूमितः, Govt. भारतस्य प्रतिभूति-विनिमय-मण्डलस्य (SEBI) तथा कम्पनी-अधिनियमस्य 2013 इत्यस्य माध्यमेन स्थायित्वस्य तथा निगम-सामाजिक-दायित्वस्य (CSR) प्रकटीकरणस्य प्रति, व्यवसायाः निगमाः च सक्रियरूपेण ईएसजी-इत्येतत् स्वस्य व्यावसायिक-दायित्व-स्थायित्व-रिपोर्टिंग् (BRSR) इत्यस्मिन् समावेशयन्ति*. ईएसजी इत्येतत् केवलं अनैच्छिकं जनादेशात् अधिकं इति व्यवहरितुं निरन्तरं परिवर्तनं जातम् अस्ति. निवेशकाः यदा स्वस्य दावं स्थापयितुं सार्थकं उद्यमं अन्विषन्ति तदा महिला उद्यमिनः अपि समीचीनदिशि प्रभावी परिवर्तनं कुर्वन्ति. तर्कः कर्तुं शक्यते यत् महिला-नेतृत्वेन स्टार्ट-अप-संस्थानां एकः प्रमुखः केन्द्रीकरणक्षेत्रं स्थायित्वम् अस्ति तथा च गतिशील-उत्पादानाम्, सेवानां, अभ्यासानां च मध्ये उद्योगेषु प्रवृत्तिः प्रतिबिम्बिता अस्ति.
उदाहरणार्थं FMCG उद्योगे NYKAA तथा Mama Earth इत्यादयः महिला-स्थापिताः एकशृङ्गाः श्रेणीबद्धरूपेण मेकअप-उत्पादानाम् निर्माणं कुर्वन्ति ये Cruelty-free/Chemical-free तथा vegan-friendly भवन्ति. ज़ौक् इत्यादयः अनेके स्टार्टअप-संस्थाः केवलं शाकाहारी-सामग्रीणां उपयोगेन उत्पादानाम् निर्माणं कुर्वन्ति, यथा शाकाहारी-चर्म. हस्तनिर्मित-उत्पादानाम्, सहायकसामग्रीणां च माङ्गल्याः अपि वृद्धिः अभवत्, (विशेषतः कला, वस्त्र-हस्तशिल्प-क्षेत्रेषु) एतेन सम्पूर्णे आपूर्तिशृङ्खले उत्पद्यमानं उत्सर्जनं महत्त्वपूर्णतया न्यूनीकरोति. अनेकाः महिला-नेतृत्वेन स्टार्टअप-संस्थाः, येषां ग्राहक-आधारः मुख्यतया भारतस्य विदेशेषु च महानगरेषु भवति, तेषां कच्चामालं उत्पादनं च ग्रामीण-अर्ध-ग्रामीण-क्षेत्रेभ्यः बहिः प्रयच्छन्ति, पारम्परिक-कलाकाराः नियोजयन्ति, अस्मिन् क्रमे अनेके पारम्परिक-शिल्प-पुनर्स्थापनं च कुर्वन्ति. एते सामाजिकोद्यमाः आधुनिकमागधानां पूर्तये पारम्परिकपदार्थानाम् संरेखणं कुर्वन्ति तथा च कलारूपस्य मौलिकसारं निर्वाहयन्ति – रुचि झा इत्यस्य नेतृत्वे iMithila इत्येतत् एतादृशं स्टार्टअपं DPIIT इत्यत्र पञ्जीकृतम् अस्ति यत् मिथिला अथवा मधुबनी चित्रकला इत्यस्य प्रचारार्थं संलग्नः अस्ति, यत्... विश्वम्.
चित्रे सहस्राब्दी-उत्तर-जनानाम् आगमनेन सह, किरायेण तथा च बचत-दुकान-उद्योगे परिवर्तनं – एकः विपण्य-खण्डः यस्मिन् अनिवार्यतया सेकेण्ड-हैण्ड् अथवा पूर्व-उपयुक्त-वस्त्राणि परिभ्रमणं भवति – एतादृशाः भण्डाराः द्रुतगत्या गतिं प्राप्नुवन्ति, ऑनलाइन तथा च अफलाइन. एतादृशाः भण्डाराः, अधिकतया महिलाभिः चालिताः, एतादृशाः उत्पादाः विक्रयन्ति ये अद्वितीयाः, तुल्यकालिकरूपेण सस्ते च सन्ति तथा च पर्यावरणस्य भारं महत्त्वपूर्णतया न्यूनीकरोति – द्रुतफैशनस्य वैकल्पिकमार्गं ददाति. Relove इत्यादीनि स्टार्टअप-संस्थाः पूर्वमेव प्रयुक्तानां वा पूर्वप्रियवस्तूनाम् पुनर्विक्रयणस्य वा भाडायाः वा मञ्चं प्रदातुं अधिकवृत्ताकार-अर्थव्यवस्थां प्रवर्धयितुं कार्यं कुर्वन्ति. एडामाम्मा, सुई इत्यादीनां स्थायि-फैशनस्य, उत्तरदायी-वस्त्र-ब्राण्ड्-इत्यस्य च भारते द्रुतगत्या माङ्गल्यं गतिं च वर्धते.
ततः परं अपशिष्टप्रबन्धनं, पैकेजिंग् उद्योगेषु अपि विगतकेषु वर्षेषु स्थायित्वस्य दिशि अद्भुतं परिवर्तनं दृश्यते. भारतसर्वकारेण प्लास्टिकअपशिष्टप्रबन्धनसंशोधननियमानां, २०२१, विस्तारितनिर्मातृदायित्वस्य (ईपीआर) मार्गदर्शिकानां विषये विनियमानाम् मसौदेन च फरवरी २०२२ तः अधिसूचितस्य माध्यमेन एकप्रयोगस्य प्लास्टिकस्य चरणबद्धरूपेण निष्कासनस्य दिशि धक्कायमानाः बहवः बहुराष्ट्रीयकम्पनयः अधिकपर्यावरणस्य दिशि गच्छन्ति मैत्रीपूर्णाः विकल्पाः. एतेषु क्षेत्रेषु विशेषतया नवीनताभिः कालीनम् अस्ति, प्लास्टिकपैकेजिंग् इत्यस्य स्थाने खाद्यपात्रेभ्यः आरभ्य तस्य प्लास्टिकविकल्पेभ्यः स्पर्धां ददाति शतप्रतिशतम् जैवविघटनीयपुटं यावत्. हरितप्रौद्योगिक्यां मूलसञ्चालनं कृत्वा रेवी एनवायरनमेण्टल् सॉल्यूशन् इत्यादीनि स्टार्टअप-संस्थाः अपशिष्टं पुनः उपयोगयोग्यसंसाधनरूपेण परिणतुं समाधानं विकसयन्ति. स्टार्टअप हैप्पी टर्टल् एकवारं उपयोगस्य प्लास्टिकस्य पुनः उपयोगयोग्यविकल्पान् प्रदातुं कार्यं करोति. उभौ महिला-नेतृत्वेन, राष्ट्रिय-स्टार्टअप-पुरस्कारस्य (NSA) २०२१-विजेताः च सन्ति.
भारतस्य राष्ट्रपतित्वे समावेशी, महत्त्वाकांक्षी, निर्णायकं, कार्योन्मुखं च भविष्यं प्रति गच्छन्तीनां प्रमुखवैश्विक-अर्थव्यवस्थानां सङ्गमेन, (यथा बाली-नगरे सद्यः २०२२ तमस्य वर्षस्य जी-२० शिखरसम्मेलने अपि प्रकाशितम्), अस्माभिः एकीकृत्य एकत्र आगत्य एकेन उल्लेखनीयेन सह कार्यं कर्तव्यम् | तथा अस्माकं राष्ट्रस्य बहुमूल्यं संसाधनं वर्तते – अस्माकं महिलाकार्यबलम्. मैककिन्से इत्यस्य प्रतिवेदनानुसारं महिलानां प्रतिनिधित्वं वर्धयित्वा रोजगारे सहभागिता च केवलं २०२५ तमवर्षपर्यन्तं भारतस्य सकलघरेलूउत्पादस्य (सकलघरेलुउत्पादस्य) प्रायः ७०० अरब अमेरिकीडॉलर्-रूप्यकाणां वृद्धिं कर्तुं शक्यते. अतः अस्माकं स्थायि-अर्थव्यवस्थायाः आकांक्षे अस्माकं महिला-कार्यबलस्य विशेषतया च उद्यमिनः कार्यस्य प्रचारः करणीयः ये न केवलं बृहत्तरस्य अपितु उत्तमस्य भारतस्य २.०-निर्माणार्थं कार्यं कुर्वन्ति.
उत्भवस्थानम्:
1.स्टार्टअप इण्डिया, DPIIT
2.भारतीय आर्थिक सर्वेक्षण, 2022
3.भारतीय सुरक्षा तथा विनिमय बोर्ड (परिसन्धिः)
4.म्याकिन्से-रिपोर्ट् – समतायाः शक्तिः : भारते महिलानां समानतायाः उन्नतिः, २०१८ (परिसन्धिः)