व्यवसाय उद्यमः एकं आर्थिक संस्थानं भवति यत् वस्तूनाम् अपि च सेवानां उत्पादने अपि च / अथवा वितरणे निमग्नं भवति लाभप्राप्त्या संपत्तेः प्राप्त्यर्थम्. अस्मिन् अनेकानि कार्याणि अन्तर्भवन्ति यानि वर्गद्वये विभज्यन्ते यथा उद्यमः अपि च वाणिज्यम्. सर्वः अपि उद्यमी एकस्य व्यवसायस्य आरम्भाय अपि च तस्य विजयवान् उद्यमरूपेण निर्माणाय एव लक्षयति.
DIPP इत्यस्य अन्तर्गततया पेटेंट, डिझाइन एवञ्च ट्रेड मार्क (CGPDTM) इत्यस्य महानिदेशकः नोडल-प्राधिकरणम् अस्ति, यत् पेटेंट, डिझाइन, ट्रेडमार्क एवञ्च भौगोलिकसङ्केतैः सह संबंधितसर्वविषयाणां प्रबन्धनं कुर्वन्ति, एवञ्च कार्यस्य निर्देशनं, पर्यवेक्षणं चापि कुर्वन्ति उद्योगनिदेशालयाः विभिन्नराज्येषु नोडल एजेन्सीः सन्ति ये सम्बन्धितराज्ये औद्योगिकैककस्य आरम्भे नूतनानां उद्यमिनः सहायतां कुर्वन्ति मार्गदर्शनं च कुर्वन्ति. ते उद्योगस्य निवेशानां कृते उद्योगस्य अन्येषां एजेन्सीनां च मध्ये एकं अन्तरफलकं प्रदास्यन्ति तथा च उद्यमिनः एकस्मिन् बिन्दौ-एकविण्डो-मध्ये विभिन्नविभागेभ्यः भिन्नानि औद्योगिक-अनुमोदनानि, निकासी च प्राप्तुं समर्थयन्ति.