

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
11Signals एकः EdTech कम्पनी अस्ति यः लाइव क्लास् कृते मञ्चं वितरितुं तथा च अत्यन्तं प्रतिस्पर्धात्मके उच्चशिक्षास्थाने स्वस्य ब्राण्डस्य निर्माणार्थं स्केल कर्तुं च शिक्षाविदां सशक्तीकरणाय नवीनतानां समर्थनं कर्तुं केन्द्रीभूता अस्ति. प्रोफाइलस्य लिङ्क्

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
एडुबुक् एकः व्यक्तिगतशिक्षाप्रणाली अस्ति यत्र शिक्षिकाः (छात्रेभ्यः वयस्कपर्यन्तं) MIIT Screening मार्गेण स्वस्य यथार्थं अनुरागं अन्वेषयन्ति तथा च प्रासंगिकरूपेण कुशलाः भवन्ति (अनुकूलितशिक्षणयोजनाभिः). प्रोफाइलस्य लिङ्क्

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
EDUREV छात्रान् & शिक्षाविदां च संयोजयितुं सशक्तजालस्य लाभं गृहीत्वा शैक्षिकपाठ्यक्रमानाम् एकः Online Marketplace अस्ति. इदं शिक्षकाणां, प्रकाशकानां, संस्थानां च कृते एड्-टेक् मञ्चः अस्ति यत् तेषां सामग्रीं (वीडियो, परीक्षणं, नोट्स् च) सुरक्षितरूपेण (सामग्रीणां समुद्री-चोरी न) आतिथ्यं कर्तुं शक्नुवन्ति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
Paraclete Image Labs एकः nassive प्रौद्योगिकी स्टार्टअपः अस्ति यः अस्माकं समाधानानाम् उत्पादानाञ्च माध्यमेन दृग्गतरूपेण चुनौतीपूर्णानां जनानां शिक्षां सशक्तीकरणे कार्यं करोति. अस्माकं प्रथमं उत्पादं “प्रकाश” इति AI संचालितः सहायकः अस्ति.

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
मेलजो एकः जाल-आधारितः XR-कम्पनी अस्ति, सः नूतनयुगस्य प्रौद्योगिकीनां माध्यमेन स्वग्राहकस्य व्यवसायस्य प्रचारार्थं संलग्नः अस्ति. ते व्यवसायान् XR इत्यस्य उपयोगं माध्यमरूपेण कर्तुं, XR सामग्रीं अन्वेष्टुं, निर्मातुं, साझां कर्तुं च सक्षमं कर्तुं कार्यं कुर्वन्ति, अन्तर्जालस्य 2D तः 3D यावत् विकसितुं साहाय्यं कुर्वन्ति। elzo इत्यनेन एकं विमर्शपूर्णं शिक्षणवातावरणं प्रवर्तयितम् यत् शिक्षकाः कुत्रापि, कदापि कक्षां कर्तुं शक्नुवन्ति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
अगुआ वायरलेस सिस्टम्स् भवनेषु, लेआउट्-नगरेषु, नगरेषु च स्मार्ट-जल-प्रबन्धनं सक्षमं कर्तुं IoT-समाधानस्य एकां पङ्क्तिं डिजाइनं, निर्माणं, विपणनं च करोति. तेषां समाधानं जलवितरणस्य आधारभूतसंरचनायाः स्वचालनं, निष्पक्ष-उपयोग-आधारित-बिलिंग्, भूमिगतपाइपलाइनेषु लीकेज-परिचयः, सीवेज-ट्रीटमेण्ट्-प्लाण्ट्-स्वचालनम् च सन्ति.

मञ्च
नवीकरणीया ऊर्जा
स्टार्टप् विवरणम्
Minion Labs स्मार्ट ऊर्जा उपकरणस्य उपयोगेन वास्तविकसमये उपकरणस्तरस्य विद्युत् उपभोगस्य अन्वेषणं प्रदातुं व्यावसायिकानां उपयोक्तृणां च विद्युत्व्ययस्य न्यूनीकरणाय तथा च तेषां उत्पादकतायां सुधारं कर्तुं सहायतां करोति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
अनुकाई स्मार्ट सिटीज कृते अर्बन मोबिलिटी इत्यस्य क्षेत्रे कार्यं करोति, तथा च “इन्टीग्रेटेड् ट्रैफिक मैनेजमेंट एण्ड् रोड इन्फ्रास्ट्रक्चर प्लानिंग” समाधानं प्रदाति यत् न केवलं यातायातस्य भीडं विमुक्तं कर्तुं सहायकं भवति अपितु सम्भाव्यव्यापाराणां कृते उच्चगुणवत्तायुक्तं & वास्तविकसमये यातायातस्य आन्दोलनस्य अन्वेषणं अपि प्रदाति. InteLights इति Intelligent Mobility प्रदातुं निर्मितं IoT-यन्त्रम् अस्ति.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
ते मनुष्याणां प्रौद्योगिक्याः च मध्ये संचारस्य सार्वत्रिकभाषायाः निर्माणं कुर्वन्ति यत् तेषां डिजिटलपारिस्थितिकीतन्त्रे कार्याणि निष्पादयितुं & स्वचालितं कर्तुं च भाषायाः सह स्वाभाविकतया यथा द्वयोः मानवयोः मध्ये संचारः, या मौखिकः, स्पर्शात्मकः, अमूर्तः, इशाराः, अथवा बाह्यकारकाणां आधारेण भवितुम् अर्हति.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
Quantaflux Technology Solutions Private Limited एकः प्रौद्योगिकीसेवाकम्पनी अस्ति यत् रणनीतिकरूपेण आर्टिफिशियल इंटेलिजेंस , रोबोटिक्स तथा जियोस्पैशियल डाटा इत्येतयोः चौराहे उत्पद्यमानानाम् अवसरानां लाभं ग्रहीतुं स्थापिता अस्ति यत् रियल-एस्टेट् तः कृषिपर्यन्तं मीडिया/फिल्मपर्यन्तं तथा च तदन्तरे सर्वं, हार्डवेयरस्य उपयोगेन विविध-उद्योगानाम् सेवां करोति यथा उच्चनिष्ठायुक्तैः कॅमेराभिः सह सज्जीकृताः ड्रोन्-वाहनानि स्वामित्व-एल्गोरिदम्-सहिताः सर्वे संसाधिताः सुरक्षिततया च मेघे आतिथ्यं कृतवन्तः.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
आर्का रिसर्च इति स्वास्थ्य-प्रौद्योगिकी-कम्पनी अस्ति. उत्पादः IHRA गैर-आक्रामक, विकिरणरहितपद्धत्या प्रकार 2 मधुमेह, उच्च रक्तचाप & डिस्लिपिडेमिया इत्येतयोः जोखिममूल्यांकनं प्रदाति. तेषां गहन-प्रौद्योगिकी-उत्पादस्य कृते निवेशः उपयोक्तुः ताप-वीडियो भवति तथा च आउटपुट् वास्तविक-समय-जोखिम-सूचकाङ्कः भवति.

मञ्च
विचारः
स्टार्टप् विवरणम्
AarogyaAI SaaS औषधप्रतिरोधी क्षयरोगस्य जीनोमिक्स & कृत्रिमबुद्धि-सञ्चालितं द्रुतनिदानं भवति. ते निदानं कुर्वन्ति, प्रभावी चिकित्सां च सक्षमं कुर्वन्ति, तत्क्षणमेव.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
बायोस्कैन रिसर्च प्रकाशिकी, इलेक्ट्रॉनिक्स, यांत्रिकी तथा सॉफ्टवेयर इत्येतयोः गहनप्रौद्योगिक्याः लाभं गृहीत्वा जीवनघातकरोगाणां (मस्तिष्कस्य रक्तस्रावः इव) शीघ्रं पत्ताङ्गीकरणार्थं किफायती चिकित्सासाधनानाम् विकासं, परीक्षणं, निर्माणं, व्यावसायिकीकरणं च कुर्वन् अस्ति, अनाक्रामकरूपेण.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
DeepBrainz , स्वास्थ्यसेवाक्षेत्रे एकः कम्पनी, अन्तर्राष्ट्रीयदलेन सह, स्वास्थ्यसेवायाः कृते अग्रिम-जन्मस्य स्वायत्त-उद्यम-ए.आइ -the-art AI तथा अत्याधुनिकप्रौद्योगिकीः वैश्विकरूपेण मानवजीवनस्य सुधारं रक्षणं च कर्तुं.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
एम्पिएजो इत्यस्य सहायकप्रौद्योगिकीयन्त्रं आत्मकेन्द्रितबालानां संवादं कर्तुं, विकल्पं कर्तुं, प्रतिक्रियां कर्तुं, मातापितृभ्यः कथयितुं च प्रेरयति यत् तेषां रुचिः, आवश्यकता, चिन्तनं, अपि च सम्भवतः यन्त्रस्य परिपक्वतायाः निश्चितस्तरस्य भावः अपि अस्ति.

मञ्च
विचारः
स्टार्टप् विवरणम्
वर्तमान अकुशलप्रक्रियायाः कारणेन न्यूरोफिजिशियन् तथा न्यूरोसर्जन् इत्येतयोः समक्षं स्थापितानां चुनौतयः सम्बोधयितुं दृष्ट्या स्थापिता कम्पनी यत् नैदानिकमूल्यांकनेषु ४०% समयस्य अपव्ययः, औषधप्रतिरोधी मिर्गी कृते दौरास्य स्रोतः स्थाने च दुर्निदानस्य ५०% सम्भावना भवति यत् परीक्षणं त्रुटिं च औषधचिकित्सापद्धतिं प्रति नेति , महता मिर्गीविरोधी औषधानां दुष्प्रभावं वहन्तः रोगिणः २०-२५ वर्षेषु दीर्घकालं यावत् कोऽपि निर्णायकनिदानं चिकित्सा च न अभवत्.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
रोबो बायोनिक्स इत्यनेन स्पर्शस्य भावः, पकडनियन्त्रणं, आकारानुकूलनविशेषता च सहितं किफायती उपरितन-अङ्ग-कृत्रिमशरीरं विकसितम् अस्ति, यत् अङ्गच्छेदितानां कृते शिक्षणसमयं deuced तथा च यन्त्रस्य निर्माणं सुलभं अनुकूलनं सुनिश्चितं करोति. अस्माकं यन्त्रे "Nice to have" इत्यस्य अपेक्षया "Need to have" इति कारकाः सन्ति".

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
KISAANSTATION कृषकाणां कृषिस्य च कृते एग्रोटेक् समाधानं विकसयति. अन्येषां मध्ये ड्रोन्, दूरसंवेदनदत्तांशविश्लेषणं, यन्त्रशिक्षणं, उपग्रहप्रतिबिम्बनं च इत्यादिभिः प्रौद्योगिकीभिः सह कार्यं कृत्वा कृषकाः स्वस्य उत्पादनं अधिकतमं कर्तुं समर्थाः भवन्ति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
XMACHINES इति मानवतायाः हिताय Robots & AI इत्यस्य विकासाय निर्मितं Robotics & AI इति कम्पनी अस्ति. कम्पनीयाः वर्तमान-उत्पाद-पङ्क्तयः सन्ति:1>सटीक-कृषि-कृते मोबाइल-रोबोट्-इत्येतत् यत् निरङ्कुशं, कीटनाशक-स्प्रेकरणं, उर्वरक-सूक्ष्म-मात्रा-प्रकरणम् इत्यादीनि कार्याणि करोति 2> खतरनाक-उद्योगेषु सामग्री-नियन्त्रण-स्वचालनस्य कृते मोबाईल-रोबोट्-इत्येतत्.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
Innogle ‘Process to Application’ (P to A) विकासस्य विस्तृतपरिधिं प्रदाति तथा च उत्पादानाम् सेवानां च विस्तृतश्रेणीं प्रति समर्पितानां अनुरूपं सॉफ्टवेयरसमाधानं प्रदाति ये एकत्र कार्यं कुर्वन्ति येन अद्यतनसूचनायाः निरन्तरप्रवाहः प्रदातुं शक्यते.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
क्रुशक मित्र एग्रो सर्विसेज ८ प्रमुखकृषक उत्पादककम्पनीनां, प्रतिष्ठितः गैरसरकारीसंस्था, अनुभविनां व्यावसायिकानां च स्टार्ट-अप-सङ्घः अस्ति. तेषां दृष्टिः अस्ति यत् उपभोक्तृभ्यः उच्चगुणवत्तायुक्तानि & सुरक्षितानि कृषिजन्यपदार्थानि प्रदातुं मूल्यशृङ्खलायां क्षमतानिर्माणद्वारा कृषिक्रियाकलापानाम् व्यवहार्यतायां सुधारं कर्तुं कृषकैः कृषकनिर्मातृकम्पनीभिः (FPCs) सह कार्यं कर्तुं शक्नुवन्ति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
मृदानिमित्तं कृते पेटन्टकृतेन प्रथमप्रकारस्य IoT+AI एल्गोरिदमद्वारा मृदादक्षतां सस्यस्य उपजं च सुधारयितुम् उर्वरकप्रबन्धनार्थं सस्यरोगाणां पत्ताङ्गीकरणार्थं च मृदाबुद्धिप्रणाली. -NPK Sensor, Autonomousrover इत्यत्र उपलब्धम्. सेन्सेग्रास् पारम्परिकस्य मृदास्वास्थ्यकार्डस्य स्थाने वास्तविकसमयस्य मृदास्वास्थ्यविश्लेषणं ए.आइ.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
उपभोक्तृविपण्ये, कृषिव्यापारे, खाद्यप्रसंस्करण-उद्योगेषु च खाद्य-कृषि-उत्पादानाम् गुणवत्ता-विश्लेषणस्य महती माङ्गलिका वर्तते. प्रस्तावितं समाधानं हस्तगतयन्त्रं, अग्रभागरूपेण मोबाईल-अनुप्रयोगं, पृष्ठभागरूपेण मेघ-आधारितं सर्वरं च भवति. हस्तगतं यन्त्रं प्रकाशीयवर्णक्रममापकं भवति, यत् नमूनापृष्ठात् परावर्तितप्रकाशस्य तीव्रताम् मापयति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
Statlogic भारतस्य लघु-सीमान्त-दुग्ध-उत्पादकानां कृते आँकडा-सञ्चालित-पशु-कल्याणस्य, आँकडा-सञ्चालित-बीमा-नीतीनां च प्रस्तावनाय एकं बेस्पोक् पशुधन-जोखिम-प्रबन्धन-मञ्चं निर्माति. Statlogic इत्यस्य स्वामित्वयुक्तः मञ्चः पशूनां अन्तर्जालस्य, पशुजैवमौसमविज्ञानस्य, एक्चुअरियलविज्ञानस्य, एआइ तथा च ब्लॉकशृङ्खलाप्रौद्योगिकी-ढेरस्य लाभं गृहीत्वा अपस्ट्रीम-दुग्ध-उद्योगे हितधारकाणां कृते व्यापक-पशु-प्रबन्धन-उपकरणं प्रदाति.

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
स्टेलाप्स् एकः फार्मतः उपभोक्तृपर्यन्तं दुग्धस्य अङ्कीकरणसेवाप्रदाता अस्ति, यः उत्पादकतायां, गुणवत्तायां च सुधारं करोति तथा च सम्पूर्णे दुग्धस्य आपूर्तिशृङ्खलायां अन्तः अन्तः अनुसन्धानं सुनिश्चितं करोति. इदं स्वस्य पूर्ण-ढेर-IoT-मञ्चस्य माध्यमेन उन्नत-विश्लेषणस्य कृत्रिम-बुद्धेः च लाभं लभते यत् वित्तीय-बीमा-संस्थाभिः, पशुचिकित्सा-सेवाभिः, पशु-पोषण-प्रदातृभिः इत्यादिभिः सह दुग्ध-पारिस्थितिकीतन्त्र-साझेदारी-सहितं लघु-कृषक-कृषक-सहितस्य प्रत्येकस्य हितधारकस्य कृते महत्त्वपूर्णं मूल्यं चालयितुं सक्षमं करोति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
शीर्षपरिवहनविशेषज्ञानाम्, बेडास्वामिनाञ्च निवेशस्य लाभं गृहीत्वा, एषा प्रणाली सर्वाधिकं प्रार्थितैः अभिनवविशेषताभिः सह प्रेषणसमाधानं प्रदाति. एतत् भवन्तं स्वस्य बेडाव्यापारस्य प्रबन्धनं अत्यन्तं प्रभावीरूपेण कुशलतया च कर्तुं समर्थयति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
NOOS Technologies, deep tech इत्यस्य क्षेत्रे कार्यं करोति. SCoT, एकः डिजिटल-ब्राण्ड्-संरक्षण-समाधानः, भौतिक-कलाकृत्याः Random Unique Digital Signature-निर्माणार्थं पेटन्ट-लंबित-एल्गोरिदम् इत्यस्य उपयोगं करोति. विशिष्टता पूर्वसङ्केतनं विना कलाकृत्याः हस्ताक्षरस्य विकोडीकरणस्य क्षमतायां निहितम् अस्ति. SCoT नकली, छेड़छाड़स्य विरुद्धं रक्षणं प्रदाति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
वर्चुअल् शिपमेण्ट् रसद-परिवहन-उद्योगस्य अननुसन्धानं, अव्यवस्थितं खण्डं अनुकूलितुं, वर्धयितुं & अपि वर्धयितुं सहायकं भवति।तेषां सम्पूर्ण-रसद-समाधानस्य वातावरणं प्रदातुं विविधाः क्लाउड्-आधारित-उपकरणाः प्रवर्तन्तेन केवलं सामान्यग्राहकानाम्, कस्यापि उद्योगस्य, मालवाहनस्य स्वामिनः, दलालः वा.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
DeepSightAI Labs एकः Artificial Intelligence tech startup अस्ति -सुरक्षा, निगरानी, सुरक्षा, अनुपालनं औद्योगिकस्वचालनं च कृते Computer Vision समाधानं विकसितुं केन्द्रितम् अस्ति. तेषां उत्पादः “SuperSecure” इति नाम्ना प्रसिद्धः अस्ति –एकः सार्वत्रिकरूपेण संगतः retrofit smart computer vision platform यः बहुविध-वीडियो-प्रवाहात् वस्तुनः अन्वेषणं करोति

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
DIY Cam Video Analytics तथा IOT इत्येतयोः आधारेण समाधानं कृत्वा व्यवसायानां सहायतां करोति, तेषां “ Operations and Compliance “निरीक्षणं करोति. AI तथा Computer Vision based IOT उपकरणैः सह एकीकरणेन सह लागत प्रभावी Smart Video Analytics.

मञ्च
विचारः
स्टार्टप् विवरणम्
संगनाक प्रयोगशालाः ग्राहकानाम् माङ्गल्याः अध्ययनं कृत्वा, आँकडा-भण्डारण-इञ्जिनीयरिङ्गस्य आधारेण, कठिनं परिश्रमं, समर्पणं, तथा च सर्वाधिकं महत्त्वपूर्णं, बुद्धिमत्तां स्थापयित्वा IT आधारभूतसंरचना-एकीकरण-सेवाः, कस्टम-IT-उत्पाद-विकासः (गतिशील-IT-मूल-संरचना सहितम्) च प्रदाति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
ते एकः प्रमुखः औद्योगिक IoT समाधानप्रदाता अस्ति, यः भवतः व्यवसायस्य उद्योगस्य च डिजिटलरूपान्तरणस्य कृते अत्यन्तं नवीनं गतिशीलं च समाधानं प्रदाति.

मञ्च
विचारः
स्टार्टप् विवरणम्
MultiXET एकेन अभिनव-पूर्णतया एकीकृतेन सॉफ्टवेयर-एज-ए-सर्विस (SaaS) मञ्चेन सर्वकारं सशक्तं कृत्वा भारी ऊर्जा-उपयोगि-उद्योगानाम् उत्सर्जन-भत्तेः व्यापाराय सुरक्षितं अत्यन्तं प्रतिस्पर्धात्मकं च विपण्यस्थानं प्रदाति.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
Energeia एकः ऊर्जासेवाकम्पनी (ESCO) अस्ति या औद्योगिक-व्यापारिकसुविधानां अन्तः ऊर्जा-दक्षता-क्षमताम् अनलॉक् कर्तुं आँकडा-सञ्चालित-दृष्टिकोणस्य उपयोगं करोति।इदं स्वस्य कृते स्वच्छतरं, सस्तां, अधिकविश्वसनीयं ऊर्जा-प्रणालीं अनलॉक् कर्तुं अन्तः अन्तः समाधानं प्रदाति ग्राहकाः.

मञ्च
अर्ली ट्रैक्शन इति
स्टार्टप् विवरणम्
मार्जन मशीनरी इति प्रौद्योगिकी-स्टार्टअप-कम्पनी सौर-पैनल-सफाई-कृते रोबोट्-निर्माणं करोति. वयं प्रत्येकं सौरस्वामित्वं/पट्टेदारी-संस्थायाः सहायतां कर्तुं स्मार्ट-सौर-रक्षणेन, रोबोट्-नियोजयित्वा, O&M-इत्यत्र स्वव्ययस्य न्यूनीकरणाय सहायतां कर्तुं उद्दिश्यते |. तेषां आईपी इण्डिया इत्यस्य डिजाइन्स् एक्ट् इत्यस्य अन्तर्गतं डिजाइन पेटन्ट् अस्ति.

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
Algo8 AI एकः Artificial Intelligence Product & Service प्रदाता अस्ति तथा च Pingala AI Algo8 इत्यस्य शोध-एककम् अस्ति. Algo8 SPACE (Supply, Process, Assets, Compliance & Energy) मञ्चस्य अन्तर्गतं उत्पादानाम् समाधानानाञ्च विकासं करोति यत् मूलप्रक्रियासञ्चालित-उद्योगानाम् कृते व्यावसायिक-सञ्चालन-चुनौत्यस्य कृते प्रयोज्यम् अस्ति.

मञ्च
विचारः
स्टार्टप् विवरणम्
विनिर्माण-उद्योगे समस्यानां समाधानार्थं भावुकानाम् आविष्कारकानाम् एकः समूहः. तेषां IoT आधारितं स्मार्ट-उत्पादाः विनिर्माण-उद्योगे उत्पादनस्य अनुरक्षण-सञ्चालनस्य च कृते आँकडा-सञ्चालित-निर्णयान् कर्तुं सहायकाः भवन्ति.

मञ्च
स्केलिंग्
स्टार्टप् विवरणम्
SNAS IoT आधारित भवनप्रबन्धनप्रणालीं कार्यान्वयित्वा बृहत् परिसरेषु/कार्यालयेषु महत्त्वपूर्णविद्युत्-उपभोगस्य रक्षणाय कार्यं करोति. वयं ग्राहकानाम् एच्.वी.एस.सी., प्रकाशादिषु तेषां विद्युत्-उपभोगं घोररूपेण न्यूनीकर्तुं साहाय्यं कुर्मः.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
Devaditek’s Lumos Decontaminator इत्यनेन अस्पतालेषु, कार्यालयेषु, गृहेषु च विश्वसनीयं सेनेटाइजिंग् सुनिश्चितं भवति. लुमोस् इत्यस्य प्रत्येकं मॉडलं सुरक्षितं सम्यक् च कीटाणुनाशकं सुनिश्चित्य सख्त-अन्तर्राष्ट्रीय-मानकानां अनुपालनेन अत्याधुनिक-सुविधायां परिकल्पितं निर्मितं च भवति.

मञ्च
सत्यापनम्
स्टार्टप् विवरणम्
क्षेमिनस्य आदर्शवाक्यं भवति यत् दुर्घटनानिवारणाय चालकस्य वाहनस्य च कल्याणस्य निरीक्षणार्थं एआइ-युक्तं प्रत्येकं वाहनं सशक्तं करणीयम्, आपत्कालीनस्थितौ आशायाः दीपरूपेण कार्यं कर्तुं च. सङ्गणकदृष्टिः, गहनशिक्षणम्, तथा च SoCs(system on chip ) इत्यस्य onboard processing power इत्यस्य उन्नतिः इत्यादीनां प्रौद्योगिकीनां उपयोगेन एकं यन्त्रं Driver monitoring कर्तुं समर्थं भवति तथा च दुर्घटनां निवारयितुं वाहनस्य गतिशीलतायाः निरीक्षणं करोति.