उष्मानियंत्रकाः प्रारंभिकोद्यमविकासे महतीं भूमिकां निर्वहन्ति।. ते स्टार्टअप-संस्थानां नवीनतायाः पोषणाय, समर्थनाय च आवश्यकानि संसाधनानि, यथा आधारभूतसंरचना, मार्गदर्शनं, आर्थिकसमर्थनं च प्रयच्छन्ति. भारते 400+ इन्क्यूबेटराः सन्ति, तेषु अधिकांशः नवजातपदे अस्ति. स्टार्टअप इण्डिया इत्यस्य उद्देश्यं विद्यमानानाम् इन्क्यूबेटरानाम् क्षमतां वर्धयितुं नूतनानां इन्क्यूबेटरानां स्थापनायां समर्थनं अपि प्रदातुं वर्तते.

केन्द्रसर्वकारविभागद्वारा योजनाः

संसाधनानि

सह संयोजनम्

अण्डपोषकाः

सह संयोजनम्

त्वरकाः

 

कश्चन अपि प्रश्नः? अधिकज्ञानाय sui.incubators@investindia.org.in/ इत्यत्र गच्छन्तु