स्टार्टप् इकोसिस्टम्

उद्यमिनः, विविध स्तरेषु तेषां स्टार्टप्स् अपि च विविश सहकारी, निधिकल्पक, शोधना अपि च ज्ञान समूहाः एकस्मिन् स्थाने (भौतिकतया अपि च/अथवा अध्यासतया) स्टार्टप् इकोसिस्टम् इत्येनं निर्मान्ति.

स्टार्ट-अप:

 

 

स्टार्ट-अप:

स्टार्टप् इत्येतत् एकं नूतनं उद्यम-संबंधी वेञ्चर् अथवा संस्था भवति यस्य लक्ष्यं भवति एकस्य नवाचारात्मक प्रोडक्ट्, प्रक्रिया अथवा सेवायाः प्रदानेन अथवा विकासनेन विपणस्थान आवश्यकतानां पूरणम्.

 

सहकारी सङ्घटनानि:

 

 

    

अण्डपोषकाः:

इन्क्यूबेटर इति प्रौद्योगिकी/प्रबन्धनविद्यालये अथवा स्वतन्त्रे सेटअपे एकः संस्था अस्ति या कार्यस्थानं, प्रबन्धनप्रशिक्षणं, कैप्टिव् मेन्टर पूल्, प्रौद्योगिकीसेवासु प्रवेशः इत्यादीनि सेवाः प्रदातुं प्रारम्भिकचरणस्य स्टार्टअप-संस्थानां व्यवसायं प्रारम्भं कर्तुं वर्धयितुं च सहायकं भवति.

 

त्वरकाः:

त्वरकः एकः संगठनः अस्ति, स्वतन्त्रः संस्था वा निगमकार्यक्रमः यः तीव्रविसर्जनशिक्षायाः, मार्गदर्शनस्य, वित्तपोषणस्य च माध्यमेन प्रारम्भिकचरणस्य कम्पनीनां समर्थनं करोति. स्टार्टप्स् इत्येतानि नियत कालस्य कृते एक्सेलरेटर्स् ओत्येतेशु प्रविशानि अपि च विक्रयार्थं संसिद्ध सुस्थिर तथा बलयुता संस्थाः इति रूपेण उत्तीर्णतां प्राप्नुवन्ति. अस्य लक्ष्यं भवति पोर्ट्फोलोयो वर्ग स्टार्टप्स् इत्येषां वृद्धेः एक्सेलरेशन् अल्पे एव काले करणम्.

उपदेशकाः:

शिक्षकाः (अनुभविनः व्यक्तयः मुख्यतया तस्मात् एव क्षत्रात् आगताः) इत्येते अनुभवरहित स्टार्टप्स् कृते उत्तम कार्याचरणम्, प्रबन्धन साधनानि, उद्यम सम्पर्काः इत्यादि विषयैः मार्गदर्शनं कुर्वन्ति.

 

निधिप्रदातृ सङ्घटनानि:

 

 

एञ्जल-निवेशकाः:

एतानि बीजानि उत आरम्भिकचरणानां निवेशकाः सामान्यतः अल्पमात्रायां स्थाप्यन्ति, यतः सङ्कटः अत्यधिकः अस्ति. ते सामान्यतः सम्पन्नानाम् उत उच्चनिश्चितधनयुक्तानां जनानां कृते योग्यमस्ति.

 

वेंचर कैपिटलिस्ट / प्राइवेट इक्विटी:

एताः संस्थाः मुख्यतया संस्थायाः कालचक्रे वृद्धि अपि च अन्तिम स्तरेषु एव निवेशयन्ति. संस्थाः / निपुणाः निवेशकाः इति कारणात् ते वैध, विवरण अपि च जालकर्म सकक्रुतेः एक्सेस् अपि यच्छन्ति.

 

ज्ञानम्:

 

 

साधनसम्पत्तिः अपि च साधनानि:

शोधसंस्थाः विश्वविद्यालयाः च इत्यादयः संस्थाः स्टार्टअप-संस्थानां व्यावसायिकपदार्थैः परिचिताः भवितुं, उद्योगस्य अन्वेषणं प्राप्तुं, व्यावसायिकयोजनानि विकसितुं निवेशकान् प्रति पिच कर्तुं च शिक्षितुं, तेषां कानूनी-वित्तीय-ज्ञानं सुदृढं कर्तुं इत्यादिषु सहायतां कुर्वन्ति.