मोनिका जैन, रोहितश्रीवास्तव च निर्मितं दलं Dparth Technologies इत्यनेन भारतनेट् इत्यस्य अवधारणां कृत्वा तकनीकी-बजट-विकल्पानां मूल्याङ्कनार्थं EY, PwC, KPMG इत्यादिभिः बृहत्चतुष्कैः सह कार्यं कृत्वा वर्षद्वयं व्यतीतम्. अस्य दलस्य उद्देश्यं भारते ग्रामान् संयोजयितुं ग्रामस्तरीय उद्यमिनः (VLE) निर्मातुं च अस्ति. प्रारम्भिकचुनौत्यस्य अभावेऽपि दलस्य परिश्रमस्य, डोमेनस्य विस्तृतज्ञानस्य च कारणेन भारतस्य प्रसिद्धायाः आधारभूतसंरचनायाः कम्पनीतः TATA Projects इत्यस्मात् प्रथमः आदेशः प्राप्तः. ततः परं ते भारतनेट् तथा स्मार्ट सिटीज इत्यनेन सह सम्बद्धानां सल्लाहकारसेवानां कृते अन्येषु परियोजनासु कार्यं कृतवन्तः, येन भारतस्य डिजिटलरूपान्तरणस्य योगदानं कृतम् अस्ति. Dparth Technologies भारतं स्मार्टग्रामैः स्मार्टनगरैः च डिजिटलभारतं कर्तुं प्रतिबद्धः अस्ति.
अस्माकं मापनीयतायां ध्यानं दत्त्वा द्पार्थः परियोजनानां श्रेणीयाः कृते अन्ततः अन्तः तकनीकीपरामर्शसेवाः प्रदाति, यत्र भारतनेट् परियोजनापरामर्शः, तृतीयपक्षलेखापरीक्षकः, स्मार्टसिटीपरिकल्पनाः, आँकडाकेन्द्राणि, बृहत्नगरस्य आधारभूतसंरचनापरियोजनानि, आजीविकामिशनकार्यक्रमाः, डिजिटलसाक्षरतापरिकल्पनाः च सन्ति , दूरसंचारपरियोजनानि, अन्ये च सूचनाप्रौद्योगिकीमूलसंरचना उद्यमाः. Dparth इत्यत्र वयं नगरीयग्रामीणक्षेत्रयोः मध्ये अन्तरं पूरयित्वा डिजिटल इण्डिया विजनस्य जीवनं आनेतुं समर्पिताः स्मः. दपार्थः अस्माकं आदर्शवाक्यस्य अनुरूपं स्वस्य व्याप्तिविस्तारं, परिचालनं स्केल अप, समाजे सकारात्मकं प्रभावं च निरन्तरं कुर्वन् अस्ति – “डिजिटल भारतदृष्टौ जीवनं श्वासः”.
Dparth Tech Advisory Private Limited एकः प्रमुखः स्टार्टअप प्रौद्योगिकीपरामर्शदात्री अस्ति यस्य स्थापना ICT आधारभूतसंरचनायाः ग्रामीणजीविकामिशनस्य च निर्बाधपारिस्थितिकीतन्त्रं निर्मातुं मिशनेन सह स्थापिता अस्ति. वयं विभिन्नपरियोजनानां कृते अन्ततः अन्तः तकनीकीपरामर्शसेवाः प्रदातुं विशेषज्ञतां प्राप्नुमः, यत्र भारतनेट् द्वितीयचरणस्य परामर्शः, स्मार्टसिटीपरिकल्पनाः, आँकडाकेन्द्राणि, बृहत्नगरस्य आधारभूतसंरचनाः, आजीविकामिशनाः, डिजिटलसाक्षरताकार्यक्रमाः, दूरसञ्चारपरियोजनानि च सन्ति. Dparth इत्यस्य USOF, DoT, SPV इत्यादिभिः संस्थाभिः सह प्रतिष्ठितसाझेदारी अस्ति. वयं गुणवत्तां प्राथमिकताम् अदामः तथा च बहुविध ISO प्रमाणीकरणानि धारयामः, यत्र ISO 9001:2015, ISO 20000-1:2018, ISO 27001:2022 च सन्ति.
1. अस्माकं लक्ष्यं ६ लक्षग्रामान् आच्छादयितुं वर्तते, येषु कार्यं प्रायः 1000 मध्ये प्रचलति। भारतसर्वकारस्य प्रमुखपरियोजनया “भारतनेट्” परियोजनायाः माध्यमेन २ लक्षग्रामाः. अस्य परिणामः अस्ति यत्: डिजिटलविभाजनस्य सेतुीकरणं, कुशलं नागरिकसेवाप्रदानं, ग्रामीण अर्थव्यवस्थायाः अनुकरणं, तथा च विभिन्नेषु ई-सरकारसेवासु सुधारः.
2. वयं देशस्य ग्राम्यक्षेत्राणि, दूरस्थानि च क्षेत्राणि प्राप्नुमः, लक्ष्यं च कुर्मः.
3. वयं केन्द्रसर्वकारः, राज्यसर्वकारः, निजी उद्यमाः च समाविष्टाः हितधारकैः सह सहकार्यं कुर्मः, बन्धनं च कुर्मः.
4. वयं नवीनप्रौद्योगिकीसमाधानं प्रदास्यामः, सार्वभौमिकसंपर्कं प्रवर्धयामः, डिजिटलसाक्षरतां सम्बोधयामः, कौशलान्तरं न्यूनीकरोमः, डिजिटलसार्वजनिकसंरचनानां स्वीकरणं च चालयामः |. एतस्य परिणामः अस्ति यत् अन्तिममाइलस्य उपयोक्तृभ्यः लाभः भवति, ग्रामीणविकासः, वित्तीयसाक्षरता, आजीविकायाः वर्धनं च.
महिला-नेतृत्वेन नवीनता-वर्गस्य अन्तर्गतं “राष्ट्रीय-स्टार्टअप-पुरस्कार-२०२३”-मध्ये अन्तिम-स्थानं प्राप्तवान्
फिन्लैण्ड्देशे स्लश २०२३ इवेण्ट् इत्यत्र भारतस्य प्रतिनिधित्वार्थं स्टार्टअप इण्डिया, डीपीआईआईटी इत्यनेन चयनितः
‘दुबई एक्स्पो २०२०’ इत्यस्य भारतीय स्टार्टअप प्रतिनिधिमण्डलस्य भागः’
भारतीय उद्योगसङ्घस्य (CII) उत्तरप्रदेशराज्यपरिषदः २०२३–२४ तथा २०२४–२५ वर्षाणां कृते निर्वाचितः
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु