गृहप्रौद्योगिकी भारते स्वदेशीय-ड्रोन्-प्रौद्योगिक्याः अत्यन्तं आवश्यकतां सम्बोधयितुं दृष्ट्या आरब्धा. अस्माकं सहसंस्थापकः शिवमगुप्तः, गणितीय-कम्प्यूटिङ्ग्-इञ्जिनीयरिङ्ग-विषये पृष्ठभूमिं विद्यमानः दिल्ली-प्रौद्योगिकी-विश्वविद्यालयात् त्यक्तवान्, सः अन्यैः स्टार्टअप-संस्थाभिः सह स्वस्य अनुभवस्य लाभं गृहीत्वा २०२२ तमे वर्षे हाउस् टेक्नोलॉजीज-संस्थायाः आधारं स्थापितवान्. जामिया मिललिया इस्लामिया इत्यस्य हार्डवेयरविशेषज्ञः दिलशाद हबीबः, सीएफओ अंशुगुप्ता च सहितं समर्पितेन दलेन सह वयं ड्रोन्-निर्माणे ध्यानं दत्तवन्तः ये न केवलं उन्नतनिगरानीयक्षमताम् अपितु सुरक्षितं आँकडासंचरणं अपि प्रदास्यन्ति स्म. अस्माकं सफलता अस्माकं न्यूनतम-साध्य-उत्पादस्य (MVP) इति सूक्ष्म-वर्गस्य निगरानीय-ड्रोन्-इत्यस्य विकासेन अभवत्. अस्माकं एकः अद्वितीयः विक्रयबिन्दुः अस्माकं स्वामित्वयुक्तः विडियो तथा आँकडा संचरण प्रणाली अस्ति. अस्माकं विपण्यसंशोधनेन रक्षाक्षेत्रस्य अन्तः पर्याप्तः अवसरः सूचितः, यत्र कुलसम्बोधनीयविपण्यस्य (TAM) मूल्यं वित्तवर्षे 22 मध्ये १.२८ अरब डॉलरः अभवत्. वयं वनविभागाः, नक्सल-विरोधी-सैनिकाः, अन्ये च रक्षा-सशस्त्र-सेनाः च समाविष्टाः प्रमुख-लक्ष्य-विपण्य-परिचयान् कृतवन्तः, तेषां विशिष्ट-आवश्यकतानां पूर्तये अस्माकं ड्रोन्-यानानि च स्थापितवन्तः |.
समस्या चिह्निता : भारते भारतीयरक्षाबलानाम् अन्येषां सुरक्षासंस्थानां च विशिष्टानि आवश्यकतानि पूर्तये निर्मितस्य स्वदेशीयरूपेण उत्पादितस्य, अनुकूलनीयस्य ड्रोन्-प्रौद्योगिक्याः महत्त्वपूर्णः अभावः अस्ति. विद्यमानविपण्ये विदेशीयनिर्मितैः ड्रोन्-उत्पादानाम् आधिपत्यं वर्तते ये स्थानीय-रक्षा-कार्यक्रमानाम् अद्वितीय-आवश्यकताभिः सह पूर्णतया न सङ्गताः सन्ति, विशेषतः आँकडा-सुरक्षायाः, विभिन्न-मिशन-प्रोफाइलस्य अनुकूलतायाः च दृष्ट्या. विदेशीयप्रौद्योगिक्याः उपरि एषा निर्भरता राष्ट्रियसुरक्षायाः कृते जोखिमान् जनयति, परिचालनदक्षतां च सीमितं करोति. अपि च, उपलब्धाः ड्रोन्-वाहनानि प्रायः नेविक् (IRNSS) इत्यादिभिः स्वदेशीय-सञ्चार-प्रणालीभिः सह निर्विघ्नतया एकीकरणं कर्तुं असफलाः भवन्ति, तेषां आँकडा-सञ्चार-जालं च रक्षा-बलैः आवश्यकानां कठोर-आँकडा-सुरक्षा-मान्यतानां कृते अनुकूलितं न भवति.
समाधान प्रस्तावित:
1. स्वदेशीयप्रौद्योगिकी : वयं स्थानीयतया ड्रोन्-निर्माणं कुर्मः, भारतीय-रक्षा-बलानाम् विशिष्ट-सञ्चालन-आवश्यकतानां पूर्तये तेषां अनुकूलनं सुनिश्चितं कुर्मः |.
2. सुरक्षितदत्तांशसञ्चारः : अस्माकं ड्रोन्-वाहनेषु स्वामित्वयुक्तं विडियो-दत्तांश-सञ्चार-प्रणाली च भवति, यत् ड्रोनस्य कार्याणि सम्पूर्णं नियन्त्रणं प्रदाति.
3. अनुकूलनं नियन्त्रणं च : अन्येषां भारतीयकम्पनीनां विपरीतम् ये अशुद्ध-उत्पादानाम् एकीकरणं कुर्वन्ति, अस्माकं समाधानं भूमितः एव निर्मितम् अस्ति, येन अस्मान् ड्रोनस्य कार्यक्षमतायाः पूर्णं नियन्त्रणं प्राप्यते |. एतेन नेविक् (IRNSS) इत्यनेन सह निर्विघ्नं एकीकरणं, आवश्यकतानुसारं भविष्ये परिवर्तनं च भवति.
4. बाजारसत्यापनं सिद्धविश्वसनीयता च : वयं महाराष्ट्रे नक्सलविरोधीसेना, भारतीयसेना, आदित्यबिर्लासमूहस्य ग्रासिम च सहितं प्रमुखहितधारकाणां सकारात्मकप्रतिक्रियां प्राप्य अस्माकं न्यूनतमं व्यवहार्यं उत्पादं (MVP) सफलतया विकसितवन्तः वितरितवन्तः च.
हाउस टेक्नोलॉजीजः स्वामित्वयुक्तेन, स्वदेशीयप्रौद्योगिक्या सह निगरानीयड्रोन्-निर्माणे विशेषज्ञतां प्राप्नोति. अस्माकं ड्रोन् सुरक्षितं, दीर्घदूरपर्यन्तं विडियो, आँकडासंचरणं च प्रदाति, येन सम्पूर्णं आँकडासुरक्षा, परिचालननियन्त्रणं च सुनिश्चितं भवति. भारतीयरक्षाबलानाम् विशिष्टानि आवश्यकतानि पूर्तयितुं विनिर्मिताः अस्माकं ड्रोन्-यानानि टोही-निगरानी-सुरक्षा-कार्यक्रमेषु समर्थनं कुर्वन्ति |. ते नेविक् (IRNSS) इत्यनेन सह एकीकरणं तथा च आँकडासुरक्षामान्यतानां अनुपालनम् इत्यादिभिः उन्नतविशेषताभिः सुसज्जिताः सन्ति, येन ते रक्षा, जनसुरक्षा, पर्यावरणनिरीक्षण-अनुप्रयोगानाम् आदर्शाः भवन्ति.
राष्ट्रीयसुरक्षावर्धनम् : भारतीयरक्षाबलानाम् विशिष्टापेक्षानुसारं ड्रोन्-विमानं प्रदातुं वयं उत्तमं निगरानीयं, टोही-सुरक्षा-कार्यक्रमं च सुनिश्चितं कुर्मः |.
स्वदेशीयप्रौद्योगिक्याः प्रचारः : स्वदेशीयप्रौद्योगिक्याः विषये अस्माकं ध्यानं मेक इन इण्डिया इति उपक्रमस्य समर्थनं करोति, देशस्य प्रौद्योगिकीसंप्रभुतायां योगदानं ददाति तथा च विदेशीयप्रौद्योगिक्याः उपरि निर्भरतां न्यूनीकरोति.
आँकडा सुरक्षा नियन्त्रणं च : अस्माकं ड्रोन् स्थानीयतया विकसितसञ्चारजालस्य उपयोगेन अप्रतिमदत्तांशसुरक्षां प्रदाति तथा च सर्वे आँकडाकेन्द्राणि भारतस्य भौगोलिकसीमायाः अन्तः सन्ति इति सुनिश्चितं कुर्वन्ति. अस्माकं ड्रोन्-प्रणालीषु पूर्णनियन्त्रणं कृत्वा वयं तृतीयपक्षघटकैः सह सम्बद्धानि दुर्बलतानि समाप्तवन्तः, अतः सुरक्षितं विश्वसनीयं च समाधानं प्रदामः.
‘विमर्श ५ जी हैकथॉन’ इत्यस्य विजेता
‘NIDHI PRAYAS Fund’, ‘The Ciena and NASSCOM Foundation Program’ तथा ‘HDFC Parivartan CSR Grant’ इत्यस्मात् वित्तपोषणं प्राप्तम्
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु