प्लूटो इन्टेरो इत्यस्य सहसंस्थापकत्वेन शुभमसिंहः अहं च प्लास्टिकस्य अपशिष्टस्य वर्धमानस्य समस्यायाः विषये सर्वदा अतीव चिन्तिताः आस्मः. उत्तरभारते मार्गयात्रायां एषा चिन्ता परिवर्तनकारी परिवर्तनं कृतवती. चित्रमयदृश्यानि भ्रमन्तः वयं शान्तपर्वतप्रदेशेषु प्लास्टिकस्य अपशिष्टानां विशालमात्रायां सम्मुखीभूय निराशाः अभवम. तस्मिन् एव दुःखक्षणे प्लूटो इन्टरो इत्यस्य बीजानि रोपितानि. फैशनपृष्ठभूमितः आगताः वयं अस्य त्वरितपर्यावरणसमस्यायाः निवारणाय अस्माकं डिजाइनकौशलस्य सृजनशीलतायाश्च लाभं ग्रहीतुं निश्चयं कृतवन्तः. अस्माकं दृष्टिः आसीत् यत् किमपि अद्वितीयं प्रभावशालिनं च सृज्यते यत् न केवलं प्लास्टिकस्य अपशिष्टं न्यूनीकर्तुं शक्नोति अपितु स्थायिजीवनस्य प्रवर्धनं कर्तुं शक्नोति. एतेन अस्माकं कृते प्लास्टिकस्य अपशिष्टस्य पुनः उद्देश्यं कृत्वा स्टाइलिश-कार्यात्मक-गृहसज्जा-उत्पादानाम् अभिनव-विचारः प्राप्तः. प्लूटो इन्टेरो इत्यत्र वयं पुनःप्रयुक्तप्लास्टिकसामग्रीभ्यः स्मार्टगृहसज्जावस्तूनि शिल्पनिर्माणे विशेषज्ञतां प्राप्नुमः. प्लूटो इन्टेरो इत्यस्य माध्यमेन वयं हरिततरस्य, अधिकस्थायित्वस्य, एकैकं स्टाइलिशं खण्डं, योगदानं दातुं आशास्महे.
समस्या : अद्यतनस्य द्रुतगतिजगति गृहस्वामी सौन्दर्यशास्त्रे वा स्थायित्वविषये वा सम्झौतां विना स्वगृहेषु स्मार्टप्रौद्योगिकीम् एकीकृत्य स्थापयितुं उपायान् अधिकतया अन्विषन्ति. परन्तु विपण्यं तादृशैः उत्पादैः प्लावितम् अस्ति येषु प्रौद्योगिकी-नवीनतायाः अभावः अस्ति अथवा स्थायित्व-मानकान् पूरयितुं असफलः अस्ति.
समाधानम् : प्लूटो इन्टेरो इत्यत्र वयं स्मार्ट-गृहसज्जा-उत्पादानाम् निर्माणे विशेषज्ञतां प्राप्नुमः ये न केवलं दृग्गोचररूपेण आकर्षकाः अपितु पर्यावरण-दृष्ट्या अपि उत्तरदायी भवन्ति. अस्माकं उत्पादाः स्थायिसामग्रीभ्यः निर्मिताः सन्ति, येन प्रत्येकं खण्डः पर्यावरणस्य सकारात्मकं योगदानं ददाति इति सुनिश्चितं भवति. वयं अस्माकं सजावटवस्तूनाम् कार्यक्षमतां वर्धयितुं अत्याधुनिकप्रौद्योगिक्याः लाभं लभामः, स्वचालितप्रकाशनं ऊर्जादक्षता च इत्यादीनि विशेषतानि प्रदास्यामः. अस्माकं प्रमुख-उत्पादानाम् अन्तर्भवति स्मार्ट-प्रकाश-समाधानं यत् उपयोक्तुः जीवनशैल्याः प्राधान्यानि च अनुकूलं भवति, तथा च पर्यावरण-अनुकूलं फर्निचरं यत् चार्जिंग-पोर्ट्-स्मार्ट्-नियन्त्रणानि च एकीकृत्य भवति. एते उत्पादाः गृहाणि अधिकं आरामदायकं, कुशलं, स्टाइलिशं च कर्तुं विनिर्मिताः सन्ति, एतत् सर्वं पर्यावरणप्रभावं न्यूनीकरोति च.
अस्माकं प्रमुखप्रस्तावेषु ऊर्जा-कुशल-स्मार्ट-प्रकाशः अन्तर्भवति, यत् आधुनिक-जीवन-स्थानानि वर्धयितुं पर्यावरण-प्रभावं न्यूनीकर्तुं च डिजाइनं कृतम् अस्ति. प्रत्येकं उत्पादं स्मार्टगृहपारिस्थितिकीतन्त्रैः सह निर्विघ्नतया एकीकृत्य उपयोक्तृभ्यः अप्रयत्ननियन्त्रणं प्रदाति.
अस्माकं स्टार्टअपः पुनःप्रयुक्तसामग्रीणां उपयोगेन स्मार्टगृहसज्जा-उत्पादानाम् निर्माणाय समर्पितः अस्ति, मुख्यतया एचडीपीई, एलडीपीई, पीपी इत्यादिषु अपशिष्टप्लास्टिकेषु केन्द्रितः अस्ति. पर्यावरणीयप्रभावः : वयं पुनःप्रयुक्तस्य अपशिष्टप्लास्टिकस्य प्रत्येकस्य मेट्रिकटनस्य कृते वयं महत्त्वपूर्णं पर्यावरणीयलाभां प्राप्नुमः.
ऊर्जायाः उपयोगे न्यूनीकरणम् : अपशिष्टप्लास्टिकस्य पुनःप्रयोगेन वयं ऊर्जायाः उपभोगं प्रति मेट्रिकटनं ९.३० मेगावाटघण्टां न्यूनीकरोमः.
CO2 उत्सर्जनस्य न्यूनता : प्लास्टिकस्य एकस्य मेट्रिकटनस्य पुनःप्रयोगस्य परिणामेण CO2 उत्सर्जनस्य १.०८ मेट्रिकटनस्य न्यूनता भवति.
जलसंरक्षणम् : पुनःप्रयोगप्रक्रियायां जलस्य संरक्षणमपि भवति, येन प्रतिमेट्रिकटनप्लास्टिकस्य ७.४३ घनमीटर्-रूप्यकाणां रक्षणं भवति.
कार्यनिर्माणम् : अस्माकं स्टार्टअप-संस्थायाः अपशिष्टसङ्ग्रहणं प्रसंस्करणं च उत्पाद-निर्माणं विपणनं च यावत् अनेकाः कार्य-अवकाशाः निर्मिताः सन्ति. एतेन विशेषतः विपन्नसमुदायेषु बहवः व्यक्तिः आजीविकाः प्राप्ताः.
महिलानां सशक्तिकरणम् : महिला-स्थापिता स्टार्टअपरूपेण वयं लैङ्गिकसमानतां महिलासशक्तिकरणं च प्राथमिकताम् अदामः.
‘रो प्लास्टिक पुरस्कार’ - मिलानो के विजेता
‘रो प्लास्टिक पुरस्कार’- इटली का अन्तिमविजेता
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु