उत्तराखण्डपर्वतेषु जलप्लावनस्य आघातेन यात्रा आरब्धा. २०१३ तमे वर्षे अहं दिल्लीनगरे आसम्, परन्तु आपदा मां प्रभावितानां महिलानां साहाय्यार्थं धक्कायति स्म. मम शैक्षिकपृष्ठभूमिः - रसायनशास्त्रे वनस्पतिशास्त्रे च स्नातकपदवी, तथा च व्यापारप्रबन्धने स्नातकोत्तरपदवी, मशरूमकृषिद्वारा प्रभावितमहिलानां सहायतायै समाधानं अन्वेष्टुं. अहं द्विसहस्ररूप्यकाणां प्रारम्भिकनिवेशेन प्रयोगस्य आरम्भार्थं पुनः देहरादूननगरं गतः. तस्मिन् एव वर्षे मया हन्जेन् इन्टरनेशनल् इति मशरूम-कृषेः उद्यमः १.५ एकर्-भूमिः स्थापितः, तेषु प्रत्येकस्मिन् ५०० पुटैः सह दश कुटीराणि स्थापयित्वा.
कतिपयवर्षेभ्यः उद्योगे स्थित्वा अहं अवलोकितवान् यत् बटनं, Oyster Mushrooms च सर्वाधिकं सामान्यं भवति परन्तु कक्षेषु मशस्य औषधीयलाभानां विषये बहु वार्तालापः नास्ति, अतः मया Shiitake Ganoderma and Lion's mane इत्यादीनां Medicinal mushrooms इत्यस्य परिचयः the भारतीय बाजार. वयं चीनदेशात् एतानि कवकानि आयातन्तः आसन्. मेडिकल मशरूमविषये जागरूकतां प्रसारयितुं अहं वेबिनारं, तथा च तस्य विषये सेमिनारं & प्रशिक्षणं च ग्रहीतुं आरब्धवान्, अहं छात्राणां मध्ये जागरूकतां उद्यमशीलतां च विषये अनेकेषां महाविद्यालयैः विश्वविद्यालयैः सह सहकार्यं कृतवान्, तेभ्यः प्रशिक्षणं प्रदातुं, उद्यमशीलतां स्वीकृत्य रोजगारनिर्मातारः भवितुम् प्रेरयन् च.
वर्षेषु मया क्षेत्रे ५,००० तः अधिकानां महिलानां समर्थनं कृतम् यत् ते स्थायिजीविकां प्राप्तुं शक्नुवन्ति & तेषां आयं दुगुणं वर्धितवान्, खाद्यप्रसंस्करण-इकायाः निर्माणं कृतवान् & मूल्य-वर्धित-उत्पाद-श्रेणीं कल्पयित्वा पञ्जाब-देशस्य उत्तराखण्ड-राज्ये विक्रीतवान् | , हरियाणा एवं उत्तर प्रदेश.
समस्या: - वृद्धजनसंख्यायाः कारणात् वर्तमानजीवनशैल्याः कारणेन च रोगस्य कारणेन स्वास्थ्यसम्बद्धाः चिन्ताः अधिकाः महत्त्वपूर्णाः भवन्ति. अपि च अद्यतनसमाजः औषधानां सम्भाव्यदुष्प्रभावानाम् विषये अधिकं जागरूकः अस्ति, अभिनवचिकित्साविकल्पान् अन्विष्यति च. अतः प्राकृतिकसंयुतानां प्रयोगः औषधीयमशरूमेषु विविधरोगाणां स्वास्थ्यरक्षणाय च उपस्थाप्यते. कोविड्-पश्चात् जनाः मानसिकतनावं, निद्राविकारं, अवसादं च प्राप्नुवन्ति. औषधीयकवकस्य संवर्धनस्य अपि अभावः अस्ति तथा च कार्यात्मकाहारस्य पोषकद्रव्याणां च निर्माणे अल्पं वा न वा निष्कर्षणं भवति.
समाधानं: - औषधीयमशरूमः एकः सुपरफूड् अस्ति यः स्वस्य पोषणमूल्येन तथा च स्वास्थ्यवर्धकगुणैः यथा कैंसरविरोधी, शोथविरोधी, वायरसविरोधी, एण्टीऑक्सिडेण्ट् इत्यादीनां कृते सुप्रसिद्धः अस्ति. ते कार्यात्मकाः आहाराः अपि च पोषकद्रव्याणां समृद्धः स्रोतः इति गण्यन्ते, ये गर्भिणीनां, बालकानां, किशोराणां, वृद्धानां, कर्करोगरोगिणां च कृते अतीव उपयोगिनो भवितुम् अर्हन्ति.
वयं कृषिकचरान् अन्नरूपेण परिणमयामः. वयं कृषिः, खाद्यप्रसंस्करणं, जैवप्रौद्योगिक्याः च शिटाके, गनोडर्मा, सिंहस्य अङ्गः इत्यादीनां औषधीयमशरूमस्य मिश्रणे स्मः. कृषिक्षेत्रे वयं कवकस्य विविधाः उत्पादयामः. खाद्यप्रसंस्करणे वयं एतेभ्यः मशरूमेभ्यः चायः, कॉफी, चटनी, अदरकस्य एले, कुकीजः, सूपः, अचारः, नगेट्स्, पापडः, प्रोटीनचूर्णः, मशरूमस्प्रिंकल् इत्यादयः उत्पादाः निर्मामः. जैवप्रौद्योगिक्यां वयं अर्कं निर्मामः, एतान् अर्कान् कार्यात्मकाहारानाम्, पोषकद्रव्याणां च कृते उपयुञ्ज्महे.
सामाजिकप्रभावः: - कृषिसमुदायेषु प्रौद्योगिकीम्, यंत्रीकरणं च आनयन्, आधुनिककृषेः नूतनयुगे तेषां परिचयं कृत्वा, औषधीयमशरूम-उद्योगे क्रान्तिं कृत्वा, सम्पूर्णे भारते महिलानां, भूमिहीनानां कृषकाणां, आदिवासीनां, समुदायानाम् च सशक्तिकरणं कृत्वा कृषि-उत्पादकता-वर्धनार्थं रूढिवादं भङ्गयित्वा. प्रौद्योगिकी-सक्षम-मञ्चेन सह वर्तमानकाले “बीजतः विपण्यपर्यन्तं” ५,००० तः अधिकेभ्यः भारतीयकृषकेभ्यः सम्पूर्णानि अन्ततः अन्तः सेवाः प्रदाति यस्य उद्देश्यं २०२४ तमवर्षपर्यन्तं लक्षं यावत् विस्तारः भवति.
रोजगार को प्रोत्साह देना: - वयं महिलानां, कृषकाणां, भूमिहीनानां च कृषकाणां सशक्तिकरणं कृत्वा तेषां प्रशिक्षणं, मार्गदर्शनं, तकनीकीसमर्थनं, तेभ्यः उत्पादानाम् पुनः क्रयणं च दत्त्वा स्वरोजगारं कृत्वा सहायतां कुर्मः, अतः विपण्यं प्रदास्यामः |. वयं तेषां कौशलस्य विकासं कृत्वा तेषां प्रतिव्यक्तिं आयं वर्धयित्वा साहाय्यं कुर्मः. मशरूमस्य अतिरिक्तं वयं तान् स्वच्छतां अपि शिक्षयामः, तेषां जीवनस्तरस्य उन्नयनार्थं स्वयंसेवीकार्यं च कुर्मः.
२०२३ तमस्य वर्षस्य अगस्तमासे सिङ्गापुरे एपीओ-समागमे भारतसर्वकारस्य प्रतिनिधित्वं कृतवान्
२०२३ तमस्य वर्षस्य जुलैमासे थाईलैण्ड्देशस्य दूतावासेन समर्थिते बैंकॉक् एक्स्पो इत्यस्मिन् भारतसर्वकारस्य प्रतिनिधित्वं कृतवान्.
नीती अयोग – भारत सरकार द्वारा भारत की शीर्ष 75 अभिनव कम्पनी के रूप में चयनित – गृह मंत्रालय पोर्टल पर आदरणीय अमित शाह द्वारा एक संक्षेप का उद्घाटन किया गया.
गोल्डमैन सैक्स तथा ISB – 2019 द्वारा कार्यक्रमित राजदूतस्य कृते शीर्ष 25 महिलासु चयनितम्
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु