इनायतः एकः लाभः प्रयोजनार्थं आभूषणं जीवनशैली च ब्राण्ड् अस्ति यः मुख्यतया भारतीय उपमहाद्वीपस्य आभूषणशिल्पस्य पुनर्स्थापनं प्रति केन्द्रितः अस्ति. शिल्पिनां युवा पीढी Iives स्वपरिवारशिल्पं अन्तिमं अवसरं दातुं आशायां. इनायतस्य उद्देश्यं तेषां कृते आशासेतुः भवितुम् अस्ति तथा च हस्तशिल्पस्य आभूषणानाम् जीवनशैली-उत्पादानाम् अपि बृहत्तमः वैश्विकः ब्राण्ड् भवितुम् अस्ति.
पश्मिना, मधुबनी, चिकाङ्करी इत्यादीनां समृद्धवस्त्रशिल्पानां कृते भारतं विश्वप्रसिद्धम् अस्ति. परन्तु देशस्य उत्तमाः आभूषणशिल्पाः यथा बिजली जुग्नुः अथवा आभूषणविषये हस्तकटितदर्पणकार्यं बहुधा अपरिचितम् अस्ति. भारतं विश्वव्यापीरूपेण रत्नानाम् आभूषणानाञ्च निर्यातकं द्वितीयं बृहत्तमं भवति चेदपि एतेषां पारम्परिकशिल्पानां विलुप्ततायाः खतरा वर्तते. प्रचारस्य संरक्षणस्य च अभावेन निपुणाः शिल्पिनः स्वस्य धरोहरकौशलं त्यक्त्वा नगरीयक्षेत्रेषु न्यूनवेतनयुक्तानां कार्याणां पक्षे भवन्ति, यत्र ते जीवनयापनार्थं संघर्षं कुर्वन्ति. अस्माकं कार्यं एतानि अद्वितीय-आभूषण-शिल्पानि वैश्विक-मञ्चे उन्नतयितुं, आर्थिक-वृद्धिं पोषयितुं च तेषां संरक्षणं सुनिश्चित्य |. एतेषां कलारूपानाम् अन्तर्राष्ट्रीयरूपेण प्रचारं कृत्वा वयं एकं स्थायिव्यापारप्रतिरूपं निर्मातुं शक्नुमः यत् न केवलं लाभं जनयति अपितु पर्याप्तं सामाजिकप्रभावं अपि प्रदाति. अस्माकं उपक्रमः शिल्पिनां सशक्तिकरणं करिष्यति, तेभ्यः न्याय्यं वेतनं प्रदास्यति, एतानि विलुप्तप्रायशिल्पानि पुनः सजीवं करिष्यति, येन ते आगामिनां पीढीनां कृते समृद्धाः भविष्यन्ति |. व्यावसायिककुशलतायाः सांस्कृतिकसंरक्षणेन सह विवाहं कृत्वा वयं एतान् आभूषणशिल्पान् भारतस्य कृते महत्त्वपूर्णां मृदुशक्तिरूपेण परिणतुं लक्ष्यं कुर्मः, अस्माकं राष्ट्रस्य समृद्धविरासतां प्रकाशयित्वा तस्य आर्थिकविकासे योगदानं दातुं च.
अस्माकं 925 रजतस्य आभूषणं, उपसाधनं च सन्ति.
भारतस्य पारम्परिक-आभूषण-शिल्पस्य वैश्विकरूपेण पुनरुत्थानस्य, प्रचारस्य च गहनः प्रभावः भविष्यति |. एषा उपक्रमः आर्थिकवृद्धिं (नौकरीनिर्माणं, निर्यातराजस्वस्य वर्धनं, सततविकासः), सामाजिकोत्थानं (सांस्कृतिकसंरक्षणं, शिल्पिनां सशक्तिकरणं), सांस्कृतिकसंरक्षणं (वैश्विकमान्यतां, गौरवं, पहिचानं च), व्यावसायिकनवीनीकरणं (बाजारभेदः, ब्राण्डनिष्ठा, नवीनता) सृजति ), तथा पर्यावरणस्य स्थायित्वं, सर्वेषां हितधारकाणां लाभाय.
पर्यावरण जैव प्रौद्योगिकी कम्पनी के अन्तर्गत सर्वोत्तम अवायवीय पाचन/बायोगैस समर्थन सेवा ओ एण्ड एम कम्पनी 2023 के अन्तर्गत विश्व बायोगैस एसोसिएशन पुरस्कार के विजेता.
पर्यावरण जैव प्रौद्योगिकी कम्पनी अन्तर्गत राष्ट्रीय स्टार्ट अप पुरस्कार 2021 विजेता.
‘इनोवेशन अगोरा फली मान्यता’ कार्यक्रम के विजेता" इण्डिया एनर्जी में घोषित.
डॉ वनिता ब्रिक्स महिलाव्यापारगठबन्धनपरिकल्पनायाः अन्तर्गतं ब्रिक्स चीनद्वारा ब्रिक्स मुलान् पुरस्कारं प्रदत्तवती.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु