आलोक्यस्य यात्रा २०२२ तमे वर्षे स्थानीयहष्टशिल्पमेलायां आरब्धा, यत्र सिमरन्, सुभम् च इति भ्रातृभगिनीयुगलं स्वपरिवारेण सह सुन्दरैः पट्टचित्रचित्रैः अलङ्कृतानां उत्पादानाम् एकं चकाचौंधं जनयति स्म. रङ्गिणः स्तम्भानां परं ते सृष्टीनां पृष्ठतः समर्पितानां शिल्पिनां प्रति आकृष्टाः अभवन्. एते शिल्पिनः केवलं विक्रेतारः एव न आसन् अपितु पीढयः यावत् प्रचलितस्य समृद्धस्य धरोहरस्य रक्षकाः आसन्. भ्रातृभगिनीयुगलं यथा यथा सम्भाषणं कुर्वन्ति स्म तथा तथा ते शिल्पिनां कष्टानां विषये ज्ञातवन्तः. प्रतिभायाः अभावेऽपि ते जीवनयापनार्थं संघर्षं कुर्वन्ति स्म. एतत् शुद्धं वास्तविकता तान् कार्यं कर्तुं प्रेरितवान् तथा च, आलोक्यः जातः. अस्माकं संस्कृतिं संरक्षितुं प्रेरिताः शिल्पिनां दुर्दशां परिवर्तयितुं प्रेरिताः च सिमरन् शुभमः च स्थायिव्यापारं कर्तुं दृढनिश्चयौ अभवताम्, स्वस्य सम्पूर्णं उत्पादनपङ्क्तिं पुनःप्रयोगयोग्यं पुनःप्रयोगयोग्यं च डिजाइनं कृतवन्तौ. प्रयुक्तं पॅकेजिंग् अपि सर्वथा प्लास्टिकरहितं भवति. अस्माकं उत्पादाः उज्ज्वलभविष्यस्य आशायाः प्रतीकरूपेण निर्मिताः सन्ति. प्रत्येकं सृष्ट्या सह आलोक्यः स्वस्य दृष्टेः एकं पदं समीपं गच्छति यत्र कला समृद्धा भवति, शिल्पिनः च प्रफुल्लिताः भवन्ति.
आलोक्यः भारते बहुपक्षीयसमस्यानां सम्बोधनं करोति, यत्
१ - क्षीणपरम्परासंस्कृतेः सम्बोधनम्: भारते २०० तः अधिकाः दस्तावेजिताः लोककलाशिल्परूपाः सन्ति, येषु ३० तः अधिकाः एतेषां युगपुरातनकलाशिल्परूपेषु ज्ञानस्य न्यूनतायाः कारणेन विलुप्ततायाः उच्चजोखिमे सन्ति.
2 - ग्रामीण भारतीय कारीगरों का रोजगार: विगतदशके भारते पारम्परिककलाप्रकारानाम् अभ्यासं कुर्वतां शिल्पिनां संख्यायां ३०% न्यूनता अभवत्. वर्धमानः बेरोजगारी-दरः कलारूपस्य मृत्युं जनयति.
३ - स्थायित्वं उत्पादानाम् अभिगमः च: वर्तमानं विपण्यं सामूहिकरूपेण उत्पादितैः वस्तूभिः संतृप्तम् अस्ति ये स्थायित्वं वा पर्यावरण-सचेतना वा न सन्ति. स्थायिविकल्पानां दुर्गमतायाः सह अतिउपभोगस्य प्रवृत्तिः अस्ति.
४ - किफायतीता गुणवत्ता च: विपण्यां उपलब्धाः प्रीमियम-हस्तनिर्मित-उत्पादाः अत्यधिकमूल्येन विक्रीयन्ते, यस्मिन् वैश्विक-अर्थव्यवस्थां विचार्य ग्राहकाः व्यययितुम् अनिच्छन्ति.
५ - सामाजिकजागरूकतायाः निर्माणं जनान् उत्तमं चयनं कर्तुं प्रोत्साहयितुं च: अतिउपभोगस्य अथवा अनैतिकस्य उत्पादनप्रथानां भयंकरं परिणामं पर्यावरणस्य उपरि तेषां प्रभावं च विषये उपभोक्तृषु जागरूकतायाः अभावः अस्ति. एतासां आव्हानानां निवारणे आलोक्यः सांस्कृतिकसंरक्षणस्य, आर्थिकसशक्तिकरणस्य, पर्यावरणस्य स्थायित्वस्य च चौराहे तिष्ठति.
आलोक्यः एकः ‘कार्यात्मककला’ कम्पनी अस्ति, यस्याः उद्देश्यं हस्तनिर्मित-उत्पादानाम् माध्यमेन भारतस्य असंख्यानां लोक-कलारूपानाम् लोकप्रियीकरणं भवति. उत्पादश्रेण्यां परम्परायाः नवीनतायाः च संयोजनं कृत्वा अद्वितीयसंग्रहयोग्यशिल्पकारानाम् उत्पादानाम् उत्पादनं भवति. भारतस्य क्षीणतां गच्छन्तीनां लोककलारूपानाम् प्रचारार्थं वयं पीढीगतग्रामीणशिल्पिभिः सह सहकार्यं कुर्मः. परम्परायाः नवीनतायाः च संयोजनेन वयं तान् आधुनिककाले प्रासंगिकतां दद्मः. अस्माकं उत्पादाः अनन्यतया हस्तनिर्मिताः, हस्तचित्रिताः, सचेतनतया च उत्पादिताः सन्ति, तथा च पर्यावरणस्य उत्तमतां मनसि धारयन्ति. अस्य उत्पादपरिधिस्य प्रत्येकं पक्षं पुनःप्रयोगयोग्यं जैवविघटनीयं वा नैतिकरूपेण स्रोतः च भवति. उत्पादानाम् प्रथमा श्रेणी पट्टचित्रसङ्ग्रहः अस्ति यत्र वयं ८ पीढीयाः पट्टचित्रकलाकारैः सह सहकार्यं कुर्मः ये सुन्दराणि हस्तचित्रितानि टुकडयः निर्मान्ति. एतेषां कलारूपानाम् अपि प्रचारार्थं वयं स्थानीयकुम्भकारैः, वेणुबुनकैः च सहकार्यं कुर्मः. भारतस्य अन्येषां कतिपयानां लोक-कलारूपानाम्, यथा वारली, मधुबनी, फड् इत्यादीनां पीढीकलाकारैः सह सहकार्यं कृत्वा अस्माकं श्रेणीं विस्तारयितुं योजना अस्ति. अस्माकं वर्तमान हस्तनिर्मित-उत्पादानाम् श्रेणी अन्तर्भवति: टेराकोटा-जारेषु सुगन्धित-मोमबत्तयः लकड़ी-कोस्टर-काष्ठ-प्लेटर्-काष्ठ-उपकरण-पेटी-काष्ठ-कटलरी-कैडी-बांस-उपयोगिता-पेटी
आलोक्यः पूर्वोक्तसमस्यानां समाधानार्थं निम्नलिखितम् करोति:
१ - क्षीणपरम्परासंस्कृतेः सम्बोधनम्: आलोक्यः पीढीगतभारतीयशिल्पिभिः सह सक्रियरूपेण सहकार्यं करोति यत् म्रियमाणानां कलारूपानाम् प्रवृत्तिं विपर्ययितुं पारम्परिककलानां संरक्षणं च करोति यत् वर्तमानबाजारेण सह प्रतिस्पर्धां कर्तुं शक्नुवन्ति अभिनवानि कार्यात्मकानि च उत्पादनानि निर्मान्ति. वयं ४ भिन्नैः कलाशिल्परूपैः सह १३ भिन्नैः पीढीशिल्पिभिः सह सक्रियरूपेण कार्यं कुर्मः.
2 - ग्रामीण भारतीय कारीगरों का रोजगार: आलोक्यः महिलापुरुषशिल्पिनां नियोजयितुं, अऋतौ तेभ्यः बल्क-आदेशं प्रदातुं, तेभ्यः न्याय्यं वेतनं दातुं, विपण्यसरासरीतः महत्त्वपूर्णतया अधिकं क्षतिपूर्तिं दातुं च प्रतिबद्धः अस्ति.
३ - स्थायित्वं उत्पादानाम् अभिगमः च: आलोक्यः अस्माकं उत्पादानाम् माध्यमेन टेराकोटा, बुना वेणु, जूट, काष्ठ इत्यादीनां पारम्परिकस्थायिशिल्पानां प्रचारं करोति. वयं बीजकागदः, कागदपट्टिका, मधुकोशकागजः, स्क्रैप्कागदः इत्यादीनां प्लास्टिकरहितपैकेजिंगानाम् अपि उपयोगं कुर्मः अतः उत्पद्यमानस्य प्लास्टिकस्य अपशिष्टस्य अत्यन्तं न्यूनीकरणं भवति.
४ - किफायतीता गुणवत्ता च: अलोक्यः सुनिश्चितं करोति यत् ग्राहकाः सस्तीमूल्ये प्रीमियमगुणवत्तायुक्तानि उत्पादनानि प्राप्नुवन्ति. शिल्पिभ्यः न्यायपूर्वकं भुक्तिं कुर्वन्तः वयं सुनिश्चितं कुर्मः यत् अस्माकं उत्पादनस्य गुणवत्ता उच्चा भवति, येन अस्माकं अस्वीकारस्य दरं न्यूनीकरोति तथा च अस्माकं उत्पादानाम् मूल्यं विपण्यां अन्येषां ब्राण्ड्-समूहानां तुलने ५०% तः ६०% पर्यन्तं मार्जिनं कर्तुं समर्थं करोति येषां मार्जिनं १५०% पर्यन्तं गच्छति २००% २.
५ - सामाजिकजागरूकतायाः निर्माणं जनान् उत्तमं चयनं कर्तुं प्रोत्साहयितुं च: आलोक्यः विशेषतया स्थायिभिः गृहे उत्पादितैः च ब्राण्ड्-सहकार्यं करोति ये स्थानीयव्यापाराणां समर्थनं कुर्वन्ति; महिलास्वामित्वयुक्तव्यापाराः, स्थानीयब्राण्डाः, गैरसरकारीसंस्थाः च, उपभोक्तृषु नैतिकं स्थायित्वं च उपभोगं प्रवर्तयितुं.
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु