MULYO CLOTHING इत्यस्य कथा तस्य संस्थापकेन शम्भवी जायसवालेन आरभ्यते, यस्य फैशन उद्योगे विस्तृतः अनुभवः एकं महत्त्वपूर्णं विषयं प्रकाशितवान् यत् प्रतिवर्षं उत्पद्यमानः विशालः अपशिष्टः. सकारात्मकप्रभावं सृजितुं इच्छायाः प्रेरिता शम्भवी फैशनस्य अधिकं स्थायित्वं कल्पितवती. एषा दृष्टिः तस्याः जीवनस्य एकस्मिन् चुनौतीपूर्णे काले स्पष्टा अभवत् यदा सा कोविड्-१९-रोगात् स्वस्थता, टायफाइड्-रोगेण सह युद्धं च सहितं स्वास्थ्यविषयेषु युद्धं कुर्वती आसीत्. अस्मिन् पुनर्प्राप्तिपदे शम्भवी स्वस्य आकांक्षाणां गहनचिन्तनार्थं प्रचुरं समयं प्राप्नोत्. सा अवगच्छत् यत् फैशन-उद्योगे सार्थकं परिवर्तनं समाजस्य कनिष्ठतम-सदस्येभ्यः आरभ्यत इति-बालैः, ये अस्माकं राष्ट्रस्य भावि-निर्मातारः सन्ति |. अस्मिन् एपिफेनी इत्यस्य कारणेन MULYO इति स्थायिबालकपरिधानार्थं समर्पितस्य ब्राण्ड् इत्यस्य जन्म अभवत्. शम्भवी इत्यस्याः स्थायित्वस्य प्रतिबद्धता केवलं अपशिष्टस्य न्यूनीकरणस्य विषये एव नासीत् अपितु अल्पवयसा एव पर्यावरणीयदायित्वस्य मूल्यानां प्रवर्तनस्य विषये अपि आसीत्. सा मन्यते स्म यत् बालकैः आरभ्य MULYO अधिकसचेतनं उत्तरदायी च भविष्यत्पीढीं निर्मातुं महत्त्वपूर्णां भूमिकां निर्वहति इति. स्वदृष्टेः समर्थनार्थं दृढवित्तीयमेरुदण्डस्य आवश्यकतां ज्ञात्वा शम्भवी वित्तीयप्रबन्धने उत्कृष्टतां दृष्टवती शिवायजयसवालस्य समीपं गता. सा तस्मै MULYO इत्यस्य विचारं प्रस्तौति स्म, बालफैशनेन स्थायित्वस्य सम्भाव्यप्रभावं नवीनदृष्टिकोणं च प्रकाशयति स्म. अवधारणायाः शम्भव्याः अनुरागेण च प्रभावितः शिवायः स्वस्य आर्थिककुशलतां मेजस्य उपरि आनयन् MULYO इत्यस्य सहसंस्थापकरूपेण सम्मिलितुं सहमतः अभवत्. शम्भवी शिवाय च मिलित्वा स्थायिबालकपरिधानात् आरभ्य फैशन-उद्योगे क्रान्तिं कर्तुं यात्रां प्रारब्धवन्तौ. MULYO CLOTHING इति संस्थायाः स्थापना पर्यावरणस्य प्रबन्धनस्य, गुणवत्तायाः, उत्तरदायित्वस्य च सिद्धान्तेषु अभवत्. ब्राण्ड् इत्यस्य उद्देश्यं मातापितृभ्यः स्वसन्ततिभ्यः पर्यावरण-अनुकूल-वस्त्र-विकल्पान् प्रदातुं वर्तते, येन पर्यावरण-पदचिह्नं न्यूनीकरोति, तथा च स्थायित्व-संस्कृतेः प्रचारः भवति.
एफएमसीजी क्षेत्रं भारते चतुर्थं बृहत्तमं भवति, परन्तु विशेषावाश्यकतायुक्तैः जनानां निर्मिताः उत्पादाः प्रायः अगरबट्टी, टोकरी, मोमबत्तयः, चॉकलेट्, दिया, लिफाफः इत्यादीनां एबीसीडीई-वर्गेषु एव सीमिताः भवन्ति. एतत् संकीर्णं ध्यानं रूढिवादं स्थापयति, एतेषां प्रतिभाशालिनां व्यक्तिनां कृते अवसरान् प्रतिबन्धयति च. एतत् अन्तरं ज्ञात्वा अस्य विभाजनस्य सेतुबन्धनार्थं सामाजिकोद्यमरूपेण टिक्ल् योर् आर्ट् इति संस्था स्थापिता. Tickle Your Art इति सामाजिकोद्यमः अस्य अन्तरस्य पूरणाय समर्पितः अस्ति. अस्माकं मिशनं डाउन सिण्ड्रोम-रोगयुक्तैः स्व-अभिभाषकैः निर्मितं अद्वितीयं अभिव्यञ्जकं च कलाकृतिं उच्चस्तरीय-व्यक्तिगत-जीवनशैली-उत्पादयोः एकीकृत्य स्थापयितुं वर्तते. एवं कृत्वा वयं विशेषावाश्यकतायुक्तैः जनानां निर्मितानाम् उत्पादानाम् पारम्परिकधारणानां आव्हानं कर्तुं तेषां कार्यं मुख्यधारायां प्रेक्षकाणां कृते उन्नतिं कर्तुं च लक्ष्यं कुर्मः. अस्माकं उत्पादाः केवलं क्रयणार्थं वस्तूनि न सन्ति; ते समावेशस्य, विविधतायाः, डाउन सिण्ड्रोम-रोगयुक्तानां व्यक्तिनां असाधारणप्रतिभानां च गहनतरं सन्देशं वहन्ति. प्रत्येकं कलाखण्डं वयं अस्माकं उत्पादेषु समावेशयन्ति, एकां कथां कथयति तथा च अस्माकं कलाकारानां विशिष्टक्षमतां प्रदर्शयति, पारम्परिकं प्रायः सीमितं च उत्पादवर्गं परं गच्छति यत्र ते सीमिताः सन्ति.
मुल्यो क्लोथिङ्ग् प्राइवेट् लिमिटेड् जैविककपासेन, बांसेन, पुनःप्रयुक्तसामग्रीभिः च निर्मितं स्थायिबालपरिधानं प्रदाति. अस्माकं वस्त्राणि नैतिकरूपेण पर्यावरण-अनुकूल-प्रथाभिः निर्मिताः सन्ति, यत्र इको-मुद्रणस्य उपयोगः, एजो-मुक्त-रञ्जकानां च उपयोगः अपि अस्ति. वयं शाकरञ्जकानां प्राथमिकताम् अदामः येषां निर्वहनसमये पर्यावरणस्य कोऽपि हानिः न भवति, येन न्यूनतमः पारिस्थितिकीप्रभावः सुनिश्चितः भवति, विशेषतः समुद्रीयवातावरणेषु. स्थायित्वस्य आरामस्य च कृते डिजाइनं कृतं अस्माकं वस्त्रं कालातीतशैल्याः पारिस्थितिकी-चेतनायाः सह संयोजनं करोति. इको प्रिंटिंग तकनीकानां सुरक्षितरञ्जकानां च उपयोगेन वयं सम्पूर्णे उत्पादनप्रक्रियायां पर्यावरणप्रबन्धनस्य प्रतिबद्धतां समर्थयामः. एषः उपायः न केवलं प्राकृतिकसंसाधनानाम् रक्षणं करोति अपितु स्थायि-फैशन-उद्योगस्य पोषणस्य अस्माकं लक्ष्येण सह अपि सङ्गच्छते |. मुल्यो इत्यत्र वयं पुरातनवस्त्राणां पुनःप्रयोगकार्यक्रमादिभिः उपक्रमैः वृत्ताकार-अर्थव्यवस्थां प्रवर्धयामः. उत्तरदायी उपभोगं प्रोत्साहयित्वा परिवारान् स्थायिविकल्पानां विषये शिक्षयित्वा वयं गुणवत्तायाः शैल्याः वा सम्झौतां विना ग्रहे सकारात्मकं प्रभावं कर्तुं अस्माकं ग्राहकानाम् सशक्तीकरणं कुर्मः.
स्थायि सामग्री: MULYO स्वस्य वस्त्रपङ्क्तयः जैविककर्पासं, वेणुं, पुनःप्रयुक्तसामग्री च प्राथमिकताम् अददात्. एतानि सामग्रीनि हानिकारकरसायनानि विना वर्धन्ते, संसाधितानि च भवन्ति, येन कृषितः उत्पादनपर्यन्तं पर्यावरणीयप्रभावः न्यूनीकरोति.
पर्यावरण अनुकूल उत्पादन: ब्राण्ड् न्यूनप्रभावयुक्तानि रञ्जनविधयः पर्यावरण-अनुकूलानि परिष्करणप्रक्रियाः च नियोजयति येन जलस्य संरक्षणं भवति तथा च रासायनिकस्य उपयोगः न्यूनीकरोति. जलस्य उपभोगं प्रदूषणं च न्यूनीकृत्य MULYO प्राकृतिकसंसाधनानाम् संरक्षणाय पारिस्थितिकीतन्त्रानां रक्षणाय च योगदानं ददाति.
सामाजिकप्रभावः: MULYO इत्यस्य सामाजिकदायित्वस्य प्रति प्रतिबद्धता साझेदारीभिः उपक्रमैः च स्पष्टा भवति ये सेवाभारती गैरसरकारीसंस्थायाः सह तस्य सहकार्यम् इव समुदायानाम् सशक्तीकरणं कुर्वन्ति.
महिला सशक्तिकरण: महिलाशिल्पिनः स्वस्य आपूर्तिशृङ्खलायां एकीकृत्य MULYO तेषां आर्थिकसशक्तिकरणस्य सामाजिकसमावेशस्य च समर्थनं करोति. एषा उपक्रमः न केवलं आजीविकासु सुधारं करोति अपितु समुदायस्य लचीलापनं सुदृढं करोति, लैङ्गिकसमानतां च पोषयति.
सामुदायिक विकास: SEWA BHARTI NGO इत्यनेन सह MULYO इत्यस्य सहकार्यं स्थायिजीविकां सामुदायिकविकासं च प्रवर्धयति. स्थानीयसमुदायेषु निवेशं कृत्वा हाशियाकृतसमूहान् सशक्तं कृत्वा ब्राण्ड् सामाजिकसङ्गतिं आर्थिकस्थिरतायां च योगदानं ददाति.
INDUSTRY OUTLOOK MAGAZINE द्वारा 2023 तमे वर्षे TOP 10 SUSTAINABLE CLOTHING STARTUP इत्यत्र सूचीकृतः अभवत्
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु