२०२२ तमे वर्षे अहं अस्माकं कम्पनीं स्थापितवान् यत्र अहं वस्त्रस्य व्यापारं करोमि स्म, तथैव कुर्वन् अहं अमेरिकादेशे अभ्यासस्य ४-बिन्दुगुणवत्तामूल्यांकनस्य विषये ज्ञातवान्. यद्यपि भारते एतावता वस्त्रस्य मानकं नास्ति. मया सूक्ष्मदर्शकं क्रीत्वा हस्तनिरीक्षणं विना गुणवत्तामानकं स्थापयितुं दृष्ट्या मम परियोजना आरब्धा. मम पतिः श्रीस्वरूपसुपाकरः एकः IIT अभियंता पश्चात् मया सह हस्तं मिलित्वा विभिन्नवस्त्रस्य दोषान् चिन्तयितुं CNN मॉडलस्य उपयोगेन AI तथा machine vision Code इति लिखितवान्. वयं भारत टेक्स इत्यत्र एतत् विचारं स्थापितवन्तः यत् भारतस्य बृहत्तमः वस्त्रकार्यक्रमः अस्ति वयं चयनिताः अभवम, सर्वाधिकं आशाजनकं स्टार्टअपं च अभवम . वयं वाधवानी फाउण्डेशनस्य कृते चयनं कृत्वा top 20 start up अभवमः . अस्माकं Trident Group, Welspun living तथा Reliance apparel इत्यनेन सह चर्चायाः अन्तर्गतं पेटन्टं POC च अस्ति.
वस्त्र-उद्योगः गुणवत्ता-नियन्त्रणे प्रक्रिया-अनुकूलने च महत्त्वपूर्ण-चुनौत्यस्य सामनां कुर्वन् अस्ति, अस्माकं समाधानं क्रीडा-परिवर्तन-अवसरं प्रस्तुतं करोति. एआइ इत्यस्य लाभं गृहीत्वा वयं निर्मातृभ्यः गुणवत्तायाः अभूतपूर्वस्तरं प्राप्तुं, अपशिष्टं न्यूनीकर्तुं, उत्पादकताम् अधिकतमं कर्तुं च सशक्तं कर्तुं शक्नुमः, अन्ततः लाभप्रदतां स्थायित्वं च चालयितुं शक्नुमः. अस्माकं AI-सञ्चालितं समाधानं उन्नतक्षमतानां श्रेणीं प्रदाति:
वस्त्रप्रकारस्य, मिश्रणस्य, गुणवत्ताकारकाणां च सटीकपरिचयः.
सुव्यवस्थित उत्पादनप्रक्रियाणां कृते स्वनिर्भरं स्थायित्वं च प्रौद्योगिकी.
दूरस्थं सटीकं च दोषक्षतिपूर्तिं, वर्धितं गुणवत्तानियन्त्रणं सक्षमं करोति.
अपशिष्टं न्यूनीकर्तुं दक्षतां अनुकूलितुं च विस्तृतं दोषनिवेदनं विश्लेषणं च.
अस्माकं सॉफ्टवेयरं तथा एआइ सक्षमं मशीनदृष्टिः उन्नतविशेषतानां श्रेणीं प्रदाति, यत्र सन्ति: - कपडादोषप्रकारस्य, मिश्रणस्य, गुणवत्ताकारकाणां च सटीकपरिचयः (TrinamIx (BASF) इत्यनेन सह सहकार्यं कृत्वा AI इमेज प्रोसेसिंग् तथा सेंसर चालितप्रौद्योगिक्याः उपयोगः) - 2/ 3 तर्कः यः दोषपरिचयः अस्ति सः प्रायः 100% भविष्यति - पेटन्टयुक्ता प्रौद्योगिकी एआइ अपि च संवेदकाः अपि - पेटन्टकृतप्रक्रिया - सुव्यवस्थितनिर्माणप्रक्रियाणां कृते आत्मनिर्भरं स्थायित्वं च प्रौद्योगिकी - दूरस्थं सटीकं च दोषक्षतिपूर्तिः, गुणवत्तानियन्त्रणं वर्धयति - विस्तृतदोषप्रतिवेदनं विश्लेषणं च , अपव्ययस्य न्यूनीकरणं उत्पादनदक्षतायाः अनुकूलनं च.
मम विश्वासः अस्ति यत् अहं / वयं भारतीयवस्त्र-उद्योगस्य पुनः परिष्कारं कर्तुं शक्नुमः यदि वयं जनशक्तितः प्रौद्योगिकीम् अग्रे स्थापयामः |. एआइ निरीक्षणसाधनं, यन्त्रदृष्टिः, स्वचालनं च वस्त्रनिर्माणे अस्माकं वैश्विकविपण्यभागं पुनः प्राप्तुं साहाय्यं कर्तुं शक्नोति. अतः, प्रभावः राष्ट्रियस्तरस्य भविष्यति. अपि च, क्षेत्रस्य सकलराष्ट्रीयउत्पादं वर्धयिष्यति.
वाधवानी लिफ्टऑफ कार्यक्रम में चयनित
भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
* भवतः कूटशब्दे न्यूनातिन्यूनं भवेयुः:
एतत् प्राप्तुं कृपया स्वस्य प्रोफाइलं सम्पूर्णं कुर्वन्तु.
स्टार्ट-अप-भारतस्य पटलं भारते स्टार्ट-अप-पारिस्थितिक्याः तन्त्रस्य सर्वेभ्यः हितधारकेभ्यः स्वप्रकारस्य एक एव संयुक्ततया (ओनलाइन) मञ्चः अस्ति.
स्वकूटशब्दः विस्मृतः
कृपया ओ.टी.पी. कूटसभ्दं निवेशयतु यः भवतः वि-पत्रस्य सङ्केतं प्रति प्रेषितः
कृपया स्वकूटशब्दं परिवर्तयतु